Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CII

śrīvasiṣṭha uvāca |
svasaṃkalpavaśānmūḍho mohameti na paṇḍitaḥ |
akṣaye kṣayasaṃkalpānmuhyate śiśureva hi || 1 ||
[Analyze grammar]

śrīrāma uvāca |
ko'sau saṃkalpitaḥ kena kṣayo brahmavidāṃ vara |
asataiva mahāmohaṃ yenādāttatsadaiva hi || 2 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
asatā bhūtasaṃghena kṣayo'haṃkāranāmadhṛk |
vetālaḥ śiśuneveha mithyaiva parikalpitaḥ || 3 ||
[Analyze grammar]

ekasminneva sarvasminsthite paramavastuni |
kutaḥ ko'yamahaṃ nāma kathaṃ nāma kiloditaḥ || 4 ||
[Analyze grammar]

vastuto nāstyahaṃkāraḥ paramātmanyabhedini |
asamyagdarśanānmārgīsarittīvrātape yathā || 5 ||
[Analyze grammar]

manomaṇimahārambhaḥ saṃsāra iti lakṣyate |
ātmanātmānamāśritya sphuratyantaryathāmbhasā || 6 ||
[Analyze grammar]

asamyagdarśanaṃ tena tyaja rāma nirāśrayam |
sāśrayaṃ satyamānandi samyagdarśanamāśraya || 7 ||
[Analyze grammar]

dhiyā vicāradharmiṇyā mohasaṃrambhahīnayā |
vicārayādhunā satyamasatyaṃ saṃparityaja || 8 ||
[Analyze grammar]

abaddho baddha ityuktvā kiṃ śocasi mudhaiva hi |
anantasyātmatattvasya kiṃ kathaṃ kena badhyate || 9 ||
[Analyze grammar]

nānā'nānātvakalanā tvavibhinnamahātmani |
sarvasminbrahmatattve'sminkiṃ baddhaṃ kiṃ vimucyate || 10 ||
[Analyze grammar]

anārto'pyārtimānbhāti cchinne'ṅge kiṃca tāmyati |
bhedābhedavikārārtiḥ kācinnātmani vidyate || 11 ||
[Analyze grammar]

dehe naṣṭe kṣate kṣīṇe kātmanaḥ kṣatirāgatā |
bhastrāyāṃ paridagdhāyāṃ bhastrāpūro na naśyati || 12 ||
[Analyze grammar]

dehaḥ patatu vodetu kā naḥ kṣatirupasthitā |
ko naṣṭaḥ prakṣate puṣpe āmodo vyomasaṃśrayaḥ || 13 ||
[Analyze grammar]

āpatantu vapuḥpadme sukhaduḥkhahimaśriyaḥ |
ākāśoḍuyanālīnāṃ kā naḥ kṣatirupasthitā || 14 ||
[Analyze grammar]

dehaḥ patatu vodetu yātu vā gaganāntaram |
tadvilakṣaṇarūpasya kāsau bhavati me kṣatiḥ || 15 ||
[Analyze grammar]

yathā payodamarutoryathā ṣaṭpadapadmayoḥ |
tathā rāghava saṃbandhastvaccharīratvadātmanoḥ || 16 ||
[Analyze grammar]

mano rāma śarīraṃ hi jagataḥ sakalasya ca |
ādyā śaktiścidadhyātmā na naśyati kadācana || 17 ||
[Analyze grammar]

yo'sāvātmā mahāprājña na naśyati na gacchati |
na naśyati kadācicca kiṃ mudhā paritapyase || 18 ||
[Analyze grammar]

viśīrṇe'bhre yathā vātaḥ śuṣke'bje ṣaṭpado yathā |
yātyanantapadaṃ vyoma tathātmā dehasaṃkṣaye || 19 ||
[Analyze grammar]

saṃsāre'sminviharato mano'pi hi na naśyati |
jñānāgninā vinā jantorātmanāśe tu kā kathā || 20 ||
[Analyze grammar]

yaḥ kuṇḍavadaranyāyo yo ghaṭākāśayoḥ kramaḥ |
sthitirdehātmanoḥ saiva savināśāvināśayoḥ || 21 ||
[Analyze grammar]

badaraṃ hastamāyāti yathā sphuṭati kuṇḍake |
ātmā gaganamāyāti tathā calati dehake || 22 ||
[Analyze grammar]

kumbhe gacchatyakumbhatvaṃ kumbhākāśo yathāmbare |
tiṣṭhatyevamayaṃ kṣīṇe dehe dehī nirāmayaḥ || 23 ||
[Analyze grammar]

manodeho hi jantūnāṃ deśakālatirohitaḥ |
muhurmṛtipaṭācchannaḥ śaṭhe kiṃ paridevanā || 24 ||
[Analyze grammar]

deśakālatirodhāne mūḍho'pi maraṇe naraḥ |
kiṃ bibheti mahābāho neha paśyati kaścana || 25 ||
[Analyze grammar]

atastvaṃ vāsanāṃ rāma mithyaivāhamiti sthitām |
tyaja pakṣīśvaro vyomagamanotka ivāṇḍakam || 26 ||
[Analyze grammar]

eṣā hi mānasī śaktiriṣṭāniṣṭanibandhanī |
anayaiva mudhā bhrāntyā svapnavatparikalpanā || 27 ||
[Analyze grammar]

avidyaiṣā durantaiṣā duḥkhāyaiṣā vivardhate |
 aparijñāyamānaiṣā tanotīdamasanmayam || 28 ||
[Analyze grammar]

eṣā tucchavadākāśaṃ tuṣāramalinaṃ yathā |
paripaśyati vibhrāntā svarūpasya svabhāvataḥ || 29 ||
[Analyze grammar]

asadevedamārambhamantharaṃ sadivotthitam |
 kalpitaṃ jagadābhogi dīrghasvapna ivaitayā || 30 ||
[Analyze grammar]

bhāvanāmātra evāsyāḥ svarūpaṃ kartṛtāṃ gatam |
jagannāmāvilaṃ cakṣurvyomni bimbarucāmiva || 31 ||
[Analyze grammar]

layamasyāḥ svarūpaṃ tvaṃ naya rāma vicāraṇāt |
yathā himaśilāyāstu tapanāddivasādhipaḥ || 32 ||
[Analyze grammar]

himābhāvārthino'rkasya svodayenepsitaṃ yathā |
siddhyatyevaṃ vicāreṇa manonāśārthino'rthitam || 33 ||
[Analyze grammar]

avidyā'saṃprabuddhā hi vitatānarthadurgamā |
nānendrajālakalanāṃ śambaro hema varṣati || 34 ||
[Analyze grammar]

svavināśakriyāṃ caitāṃ mana eva karotyalam |
mano hyātmavadhaṃ nāma nāṭakaṃ parinṛtyati || 35 ||
[Analyze grammar]

ātmānamīkṣate cetaḥ svavināśāya kevalam |
nahi jānāti durbuddhirvināśaṃ pratyupasthitam || 36 ||
[Analyze grammar]

svayaṃ saṃkalpamātreṇa svavināśadṛśāmidam |
manaḥ saṃsādhayatyāśu kleśo nātropayujyate || 37 ||
[Analyze grammar]

svasaṃkalpavikalpāṃśaṃ vivekopahitaṃ manaḥ |
saṃtyajya rūpamābhogi karotyātmāvabodhanam || 38 ||
[Analyze grammar]

mahodayo manonāśo mahocchedasya tūdayaḥ |
manonāśe prayatnaṃ tvaṃ kuru mā manaso jave || 39 ||
[Analyze grammar]

aviralasukhaduḥkhavṛkṣakhaṇḍe viṣamakṛtāntamahorage vane'smin |
prabhuridamakhile vivekahīnaṃ subhaga mano mahadāpadekahetuḥ || 40 ||
[Analyze grammar]

ityuktavatyatha munau divaso jagāma sāyaṃtanāya vidhaye'stamino jagāma |
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiśca sahājagāma || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: