Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXXIX

bhānuruvāca |
mano hi jagatāṃ kartṛ mano hi puruṣaḥ paraḥ |
manaḥkṛtaṃ kṛtaṃ loke na śarīrakṛtaṃ kṛtam || 1 ||
[Analyze grammar]

sāmānyabrāhmaṇā bhūtvā manobhāvanayā kila |
aindavā brahmatāṃ yātā manasaḥ paśya śaktatām || 2 ||
[Analyze grammar]

manasā bhāvyamāno hi dehatāṃ yāti dehakaḥ |
dehabhāvanayā'yukto dehadharmairna bādhyate || 3 ||
[Analyze grammar]

bāhyadṛṣṭirhi niyataṃ sukhaduḥkhādi vindati |
nāntarmukhatayā yogī dehe vetti priyāpriye || 4 ||
[Analyze grammar]

manaḥkāraṇakaṃ tasmājjagadvividhavibhramam |
indrasyāhalyayā sārdhaṃ vṛttānto'tra nidarśanam || 5 ||
[Analyze grammar]

śrībrahmovāca |
kāhalyā bhagavanbhāno ko vātrendrastamonuda |
yayorudantaśravaṇe pāvanī dṛṣṭireti hi || 6 ||
[Analyze grammar]

bhānuruvāca |
śrūyate hi purā deva māgadheṣu mahīpatiḥ |
indradyumna iti khyāta indradyumna ivāparaḥ || 7 ||
[Analyze grammar]

tasyendubimbapratimā bhāryā kamalalocanā |
ahalyā nāma tatrāsīcchaśāṅkasyeva rohiṇī || 8 ||
[Analyze grammar]

tasminneva pure ṣiṅgaḥ ṣiṅgaprakaraśekharaḥ |
indranāmā paraḥ kaściddhīmānviprakumārakaḥ || 9 ||
[Analyze grammar]

ahalyā pūrvamindrasya babhūveṣṭetyahalyayā |
śrutaṃ rājamahiṣyātha kathāprastāvataḥ kvacit || 10 ||
[Analyze grammar]

ākarṇyaivamahalyā sā babhūvendrānurāgiṇī |
ahalyāṃ māṃ sa no kasmātsakto'bhyetītyathotsukā || 11 ||
[Analyze grammar]

mṛṇālabhārakadalīpallavāstaraṇeṣu sā |
atapyata bhṛśaṃ bālā latā lūnā vaneṣviva || 12 ||
[Analyze grammar]

khedamāpa samagrāsu tāsu bhūpavibhūtiṣu |
matsī nidāghataptāsu parilolā sthalīṣviva || 13 ||
[Analyze grammar]

ayamindro'yamindraścetyevaṃ jātapralāpayā |
lajjāpi hi tayā tyaktā vaivaśyamanuyātayā || 14 ||
[Analyze grammar]

ityārtayā ghanasnehamatha tasyā vayasyayā |
uktaṃ tayā priye'vighnamindramabhyānayāmyaham || 15 ||
[Analyze grammar]

iṣṭaṃ tavānayāmīti śrutvā vikasitekṣaṇā |
papāta pādayoḥ sakhyā nalinyā nalinī yathā || 16 ||
[Analyze grammar]

tataḥ prayāte divase samāyāte niśāgame |
sā vayasyā tamindrākhyaṃ yayau dvijakumārakam || 17 ||
[Analyze grammar]

bodhayitvā yathāyuktaṃ sā tamindramathāṅganā |
ahalyānikaṭaṃ rātryāmānayāmāsa satvaram || 18 ||
[Analyze grammar]

tataḥ sā tena ṣiṅgena sahendreṇa ratiṃ yayau |
kasmiṃścitsadane gupte bahumālyavilepanā || 19 ||
[Analyze grammar]

hārāṅgadamanojñena taruṇī tena sā tadā |
ratenāvarjitā vallī rasena madhunā yathā || 20 ||
[Analyze grammar]

tatastadanuraktā sā paśyantī tanmayaṃ jagat |
na samastaguṇākīrṇaṃ bhartāraṃ bahvamanyata || 21 ||
[Analyze grammar]

kenacittvatha kālena tasyā indrānurāgitā |
sā jñātā rājasiṃhena tanmukhavyomacandrikā || 22 ||
[Analyze grammar]

indraṃ dhyāyati sā yāvattāvattasyā virājate |
mukhaṃ pūrṇena candreṇa prabuddhamiva kairavam || 23 ||
[Analyze grammar]

indro'pi ca tadāsaktasamastakaraṇākulaḥ |
na tiṣṭhati kṣaṇamaho tayā virahitaḥ kvacit || 24 ||
[Analyze grammar]

athātisughanasnehanirāvaraṇaceṣṭayoḥ |
tayoranayavṛttānto rājñākarṇi kaṭuvyathaḥ || 25 ||
[Analyze grammar]

evamanyonyamāsaktaṃ bhāvamālakṣya bhūpatiḥ |
cakāra bahubhirdaṇḍaiḥ sa dvayoratha śāsanam || 26 ||
[Analyze grammar]

tāvubhāvapi saṃtyaktau hemante salilāśaye |
tuṣṭau jahasatustatra na khedaṃ samupāgatau || 27 ||
[Analyze grammar]

apṛcchata tato rājā khinnau stho na tu durmatī |
tāvūcaturmahīpāla jalāśayasamuddhṛtau || 28 ||
[Analyze grammar]

saṃsmṛtyāvāmihānyonyamukhakāntimaninditām |
ātmānaṃ na vijānīvo rūḍhabhāvaṃ parasparam || 29 ||
[Analyze grammar]

śāsaneṣu ca yatsaṅgo niḥśaṅkastena harṣitau |
muhyāvo na mahīpāla svāṅgairapi vikartitaiḥ || 30 ||
[Analyze grammar]

tato bhrāṣṭre parikṣiptāvakhinnāvevameva tau |
ūcaturmuditātmānāvanyonyasmṛtiharṣitau || 31 ||
[Analyze grammar]

grathitau gajapādeṣu na khinnāveva saṃsthitau |
evamevocaturbhūpamanyonyasmṛtiharṣitau || 32 ||
[Analyze grammar]

kaśāhatāvakhinnau tāvevameva kilocatuḥ |
anyasmācchāsanādrājñā kalpitācca punaḥ punaḥ || 33 ||
[Analyze grammar]

uddhṛtāvūcatuḥ pṛṣṭau tamevārthaṃ punaḥ punaḥ |
uvācendro mahīpālaṃ jaganme dayitāmayam || 34 ||
[Analyze grammar]

na śātanāni duḥkhāni bādhante kiṃcideva me |
asyāścaiva jagadrājansarvaṃ manmayameva ca || 35 ||
[Analyze grammar]

tenānyaśāsanādduḥkhaṃ kiṃcideva na vidyate |
manomātramahaṃ rājan mano hi puruṣaḥ smṛtaḥ || 36 ||
[Analyze grammar]

prapañcamātramevāyaṃ deho dṛśyata eva hi |
samakālaprayuktena sahasā daṇḍarāśinā || 37 ||
[Analyze grammar]

vīraṃ mano bhedayituṃ manāgapi na śakyate |
kā nāma tā mahārāja kīdṛśyaḥ kasya śaktayaḥ || 38 ||
[Analyze grammar]

yābhirmanāṃkta bhidyante dṛṣṭaniścayavantyapi |
vṛddhimāyātu vā deho yātu vā viśarārutām || 39 ||
[Analyze grammar]

bhāvitārthābhipatitaṃ manastiṣṭhati pūrvavat |
iṣṭe'rthe ciramāviṣṭaṃ dadhānaṃ tatsthitaṃ manaḥ || 40 ||
[Analyze grammar]

bhāvābhāvāḥ śarīrasthā nṛpa śaktā na bādhitum |
bhāvitaṃ tīvravegena manasā yanmahīpate || 41 ||
[Analyze grammar]

tadeva paśyatyacalaṃ na śarīraviceṣṭitam |
na kāścana kriyā rājanvaraśāpādikā api || 42 ||
[Analyze grammar]

tīvravegena saṃpannaṃ śaktāścālayituṃ manaḥ |
tīvravegena saṃyuktaṃ puruṣā hyabhivāñchitāt || 43 ||
[Analyze grammar]

manaścālayituṃ śaktā na mahādriṃ mṛgā iva |
mameyamasitāpāṅgī manaḥkośe pratiṣṭhitā || 44 ||
[Analyze grammar]

devāgāre mahotsedhe devī bhagavatī yathā |
na duḥkhamanugacchāmi priyayā jīvarakṣayā || 45 ||
[Analyze grammar]

girirgrīṣmadaśādāhaṃ lagnayevābdamālayā |
yatra yatra yathā rājaṃstiṣṭhāmyabhipatāmi vā || 46 ||
[Analyze grammar]

tatreṣṭasaṃgamādanyatkiṃcinnānubhavāmyaham |
ahalyādayitānāmnā manasendrābhidhaṃ manaḥ || 47 ||
[Analyze grammar]

saṃsaktamidamāyāti na svabhāvādṛte param |
ekakāryaniviṣṭaṃ hi mano dhīrasya bhūpate || 48 ||
[Analyze grammar]

na cālyate meruriva varaśāpabalairapi |
deho hi varaśāpābhyāmanyatvamiva gacchati |
nanu dhīraṃ mano rājanvijigīṣutayā sthitam || 49 ||
[Analyze grammar]

etāni cātra manasāṃ na ca kāraṇāni rājañśarīraśakalāni vṛthotthitāni |
ceto hi kāraṇamamīṣu śarīrakeṣu vārīva sarvavanakhaṇḍalatāraseṣu || 50 ||
[Analyze grammar]

ādyaṃ śarīramiha viddhi mano mahātmansaṃkalpito jagati tena śarīrasaṅghaḥ |
ādyaṃ śarīramadhitiṣṭhati yatra yatra tattadbhṛśaṃ phalati netaradasya puṃsaḥ || 51 ||
[Analyze grammar]

mukhyāṅkuraṃ subhaga viddhi mano hi puṃso dehāstataḥ pravisṛtāstarupallavābhāḥ |
naṣṭe'ṅkure punarudeti na pallavaśrīrnaivāṅkuraḥ kṣayamupaiti dalakṣayeṣu || 52 ||
[Analyze grammar]

dehe kṣate vividhadehagaṇaṃ karoti svapnāvanāviva navaṃ navamāśu cetaḥ |
citte kṣate tu na karoti hi kiṃcideva dehastataḥ samanupālaya cittaratnam || 53 ||
[Analyze grammar]

diśi diśi hariṇākṣīmeva paśyāmi rājan priyayuvatimanastvānnityamānandito'smi |
tava puraprakṛtīnāṃ yatphalaṃ duḥkhadāyi kṣaṇamathasuciraṃ tattanna paśyāmi kiṃcit || 54 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXXIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: