Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXXIX

bhānuruvāca |
mano hi jagatāṃ kartṛ mano hi puruṣaḥ paraḥ |
manaḥkṛtaṃ kṛtaṃ loke na śarīrakṛtaṃ kṛtam || 1 ||
[Analyze grammar]

sāmānyabrāhmaṇā bhūtvā manobhāvanayā kila |
aindavā brahmatāṃ yātā manasaḥ paśya śaktatām || 2 ||
[Analyze grammar]

manasā bhāvyamāno hi dehatāṃ yāti dehakaḥ |
dehabhāvanayā'yukto dehadharmairna bādhyate || 3 ||
[Analyze grammar]

bāhyadṛṣṭirhi niyataṃ sukhaduḥkhādi vindati |
nāntarmukhatayā yogī dehe vetti priyāpriye || 4 ||
[Analyze grammar]

manaḥkāraṇakaṃ tasmājjagadvividhavibhramam |
indrasyāhalyayā sārdhaṃ vṛttānto'tra nidarśanam || 5 ||
[Analyze grammar]

śrībrahmovāca |
kāhalyā bhagavanbhāno ko vātrendrastamonuda |
yayorudantaśravaṇe pāvanī dṛṣṭireti hi || 6 ||
[Analyze grammar]

bhānuruvāca |
śrūyate hi purā deva māgadheṣu mahīpatiḥ |
indradyumna iti khyāta indradyumna ivāparaḥ || 7 ||
[Analyze grammar]

tasyendubimbapratimā bhāryā kamalalocanā |
ahalyā nāma tatrāsīcchaśāṅkasyeva rohiṇī || 8 ||
[Analyze grammar]

tasminneva pure ṣiṅgaḥ ṣiṅgaprakaraśekharaḥ |
indranāmā paraḥ kaściddhīmānviprakumārakaḥ || 9 ||
[Analyze grammar]

ahalyā pūrvamindrasya babhūveṣṭetyahalyayā |
śrutaṃ rājamahiṣyātha kathāprastāvataḥ kvacit || 10 ||
[Analyze grammar]

ākarṇyaivamahalyā sā babhūvendrānurāgiṇī |
ahalyāṃ māṃ sa no kasmātsakto'bhyetītyathotsukā || 11 ||
[Analyze grammar]

mṛṇālabhārakadalīpallavāstaraṇeṣu sā |
atapyata bhṛśaṃ bālā latā lūnā vaneṣviva || 12 ||
[Analyze grammar]

khedamāpa samagrāsu tāsu bhūpavibhūtiṣu |
matsī nidāghataptāsu parilolā sthalīṣviva || 13 ||
[Analyze grammar]

ayamindro'yamindraścetyevaṃ jātapralāpayā |
lajjāpi hi tayā tyaktā vaivaśyamanuyātayā || 14 ||
[Analyze grammar]

ityārtayā ghanasnehamatha tasyā vayasyayā |
uktaṃ tayā priye'vighnamindramabhyānayāmyaham || 15 ||
[Analyze grammar]

iṣṭaṃ tavānayāmīti śrutvā vikasitekṣaṇā |
papāta pādayoḥ sakhyā nalinyā nalinī yathā || 16 ||
[Analyze grammar]

tataḥ prayāte divase samāyāte niśāgame |
sā vayasyā tamindrākhyaṃ yayau dvijakumārakam || 17 ||
[Analyze grammar]

bodhayitvā yathāyuktaṃ sā tamindramathāṅganā |
ahalyānikaṭaṃ rātryāmānayāmāsa satvaram || 18 ||
[Analyze grammar]

tataḥ sā tena ṣiṅgena sahendreṇa ratiṃ yayau |
kasmiṃścitsadane gupte bahumālyavilepanā || 19 ||
[Analyze grammar]

hārāṅgadamanojñena taruṇī tena sā tadā |
ratenāvarjitā vallī rasena madhunā yathā || 20 ||
[Analyze grammar]

tatastadanuraktā sā paśyantī tanmayaṃ jagat |
na samastaguṇākīrṇaṃ bhartāraṃ bahvamanyata || 21 ||
[Analyze grammar]

kenacittvatha kālena tasyā indrānurāgitā |
sā jñātā rājasiṃhena tanmukhavyomacandrikā || 22 ||
[Analyze grammar]

indraṃ dhyāyati sā yāvattāvattasyā virājate |
mukhaṃ pūrṇena candreṇa prabuddhamiva kairavam || 23 ||
[Analyze grammar]

indro'pi ca tadāsaktasamastakaraṇākulaḥ |
na tiṣṭhati kṣaṇamaho tayā virahitaḥ kvacit || 24 ||
[Analyze grammar]

athātisughanasnehanirāvaraṇaceṣṭayoḥ |
tayoranayavṛttānto rājñākarṇi kaṭuvyathaḥ || 25 ||
[Analyze grammar]

evamanyonyamāsaktaṃ bhāvamālakṣya bhūpatiḥ |
cakāra bahubhirdaṇḍaiḥ sa dvayoratha śāsanam || 26 ||
[Analyze grammar]

tāvubhāvapi saṃtyaktau hemante salilāśaye |
tuṣṭau jahasatustatra na khedaṃ samupāgatau || 27 ||
[Analyze grammar]

apṛcchata tato rājā khinnau stho na tu durmatī |
tāvūcaturmahīpāla jalāśayasamuddhṛtau || 28 ||
[Analyze grammar]

saṃsmṛtyāvāmihānyonyamukhakāntimaninditām |
ātmānaṃ na vijānīvo rūḍhabhāvaṃ parasparam || 29 ||
[Analyze grammar]

śāsaneṣu ca yatsaṅgo niḥśaṅkastena harṣitau |
muhyāvo na mahīpāla svāṅgairapi vikartitaiḥ || 30 ||
[Analyze grammar]

tato bhrāṣṭre parikṣiptāvakhinnāvevameva tau |
ūcaturmuditātmānāvanyonyasmṛtiharṣitau || 31 ||
[Analyze grammar]

grathitau gajapādeṣu na khinnāveva saṃsthitau |
evamevocaturbhūpamanyonyasmṛtiharṣitau || 32 ||
[Analyze grammar]

kaśāhatāvakhinnau tāvevameva kilocatuḥ |
anyasmācchāsanādrājñā kalpitācca punaḥ punaḥ || 33 ||
[Analyze grammar]

uddhṛtāvūcatuḥ pṛṣṭau tamevārthaṃ punaḥ punaḥ |
uvācendro mahīpālaṃ jaganme dayitāmayam || 34 ||
[Analyze grammar]

na śātanāni duḥkhāni bādhante kiṃcideva me |
asyāścaiva jagadrājansarvaṃ manmayameva ca || 35 ||
[Analyze grammar]

tenānyaśāsanādduḥkhaṃ kiṃcideva na vidyate |
manomātramahaṃ rājan mano hi puruṣaḥ smṛtaḥ || 36 ||
[Analyze grammar]

prapañcamātramevāyaṃ deho dṛśyata eva hi |
samakālaprayuktena sahasā daṇḍarāśinā || 37 ||
[Analyze grammar]

vīraṃ mano bhedayituṃ manāgapi na śakyate |
kā nāma tā mahārāja kīdṛśyaḥ kasya śaktayaḥ || 38 ||
[Analyze grammar]

yābhirmanāṃkta bhidyante dṛṣṭaniścayavantyapi |
vṛddhimāyātu vā deho yātu vā viśarārutām || 39 ||
[Analyze grammar]

bhāvitārthābhipatitaṃ manastiṣṭhati pūrvavat |
iṣṭe'rthe ciramāviṣṭaṃ dadhānaṃ tatsthitaṃ manaḥ || 40 ||
[Analyze grammar]

bhāvābhāvāḥ śarīrasthā nṛpa śaktā na bādhitum |
bhāvitaṃ tīvravegena manasā yanmahīpate || 41 ||
[Analyze grammar]

tadeva paśyatyacalaṃ na śarīraviceṣṭitam |
na kāścana kriyā rājanvaraśāpādikā api || 42 ||
[Analyze grammar]

tīvravegena saṃpannaṃ śaktāścālayituṃ manaḥ |
tīvravegena saṃyuktaṃ puruṣā hyabhivāñchitāt || 43 ||
[Analyze grammar]

manaścālayituṃ śaktā na mahādriṃ mṛgā iva |
mameyamasitāpāṅgī manaḥkośe pratiṣṭhitā || 44 ||
[Analyze grammar]

devāgāre mahotsedhe devī bhagavatī yathā |
na duḥkhamanugacchāmi priyayā jīvarakṣayā || 45 ||
[Analyze grammar]

girirgrīṣmadaśādāhaṃ lagnayevābdamālayā |
yatra yatra yathā rājaṃstiṣṭhāmyabhipatāmi vā || 46 ||
[Analyze grammar]

tatreṣṭasaṃgamādanyatkiṃcinnānubhavāmyaham |
ahalyādayitānāmnā manasendrābhidhaṃ manaḥ || 47 ||
[Analyze grammar]

saṃsaktamidamāyāti na svabhāvādṛte param |
ekakāryaniviṣṭaṃ hi mano dhīrasya bhūpate || 48 ||
[Analyze grammar]

na cālyate meruriva varaśāpabalairapi |
deho hi varaśāpābhyāmanyatvamiva gacchati |
nanu dhīraṃ mano rājanvijigīṣutayā sthitam || 49 ||
[Analyze grammar]

etāni cātra manasāṃ na ca kāraṇāni rājañśarīraśakalāni vṛthotthitāni |
ceto hi kāraṇamamīṣu śarīrakeṣu vārīva sarvavanakhaṇḍalatāraseṣu || 50 ||
[Analyze grammar]

ādyaṃ śarīramiha viddhi mano mahātmansaṃkalpito jagati tena śarīrasaṅghaḥ |
ādyaṃ śarīramadhitiṣṭhati yatra yatra tattadbhṛśaṃ phalati netaradasya puṃsaḥ || 51 ||
[Analyze grammar]

mukhyāṅkuraṃ subhaga viddhi mano hi puṃso dehāstataḥ pravisṛtāstarupallavābhāḥ |
naṣṭe'ṅkure punarudeti na pallavaśrīrnaivāṅkuraḥ kṣayamupaiti dalakṣayeṣu || 52 ||
[Analyze grammar]

dehe kṣate vividhadehagaṇaṃ karoti svapnāvanāviva navaṃ navamāśu cetaḥ |
citte kṣate tu na karoti hi kiṃcideva dehastataḥ samanupālaya cittaratnam || 53 ||
[Analyze grammar]

diśi diśi hariṇākṣīmeva paśyāmi rājan priyayuvatimanastvānnityamānandito'smi |
tava puraprakṛtīnāṃ yatphalaṃ duḥkhadāyi kṣaṇamathasuciraṃ tattanna paśyāmi kiṃcit || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXXIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: