Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXXVIII

śrībrahmovāca |
brahmāṇo brāhmaṇā bhānurityuktvā brahmaṇo mama |
brahmanbrahmavidāṃ śreṣṭha tūṣṇīmeva babhūva saḥ || 1 ||
[Analyze grammar]

tata uktaṃ mayā tasya ciraṃ saṃcintya cetasā |
bhāno bhāno vadāśu tvaṃ kimanyatsaṃsṛjāmyaham || 2 ||
[Analyze grammar]

etāni daśa vidyante kila yatra jaganti vai |
tatrānyo mama sargeṇa ko'rthaḥ kathaya bhāskara || 3 ||
[Analyze grammar]

ityukto'tha mayā bhānuḥ saṃcintya suciraṃ dhiyā |
idamatra vaco yuktamuvāca sa mahāmune || 4 ||
[Analyze grammar]

bhānuruvāca |
nirīhasya niricchasya ko'rthaḥ sargeṇa te prabho |
vinodamātramevedaṃ sṛṣṭistava jagatpate || 5 ||
[Analyze grammar]

niṣkāmādeva bhavataḥ sargaḥ saṃpadyate prabho |
arkādiva jalādityapratibimbamivādhiyaḥ || 6 ||
[Analyze grammar]

śarīrasaṃniveśasya tyāge rāge ca te yadā |
niṣkāmo bhagavanbhāvo nābhivāñchati nojjhati || 7 ||
[Analyze grammar]

sṛjasīdaṃ tathā deva vinodāyaiva bhūtapa |
punaḥ saṃhṛtya saṃhṛtya dinaṃ dinapatiryathā || 8 ||
[Analyze grammar]

tava nityamasaṃsaktaṃ vinodāyaiva kevalam |
idaṃ kartavyameveti jaganna tūdyamecchayā || 9 ||
[Analyze grammar]

sṛṣṭiṃ cenna karoṣi tvaṃ maheśa paramātmanaḥ |
nityakarmaparityāgātkimapūrvamavāpsyasi || 10 ||
[Analyze grammar]

yathāprāptaṃ hi kartavyamasaktena sadā satā |
mukureṇākalaṅkena pratibimbakriyā yathā || 11 ||
[Analyze grammar]

yathaiva karmakaraṇe kāmanā nāsti dhīmatām |
tathaiva karmatyāge kāmanā nāsti dhīmatām || 12 ||
[Analyze grammar]

ataḥ suṣuptopamayā dhiyā niṣkāmayā tayā |
suṣuptabuddhasamayā kuru kāryaṃ yathāgatam || 13 ||
[Analyze grammar]

sargairathenduputrāṇāṃ toṣameṣi jagatprabho |
tadete toṣayiṣyanti taṃ tvāṃ sargātsureśvara || 14 ||
[Analyze grammar]

cittanetrairbhavānetānsargānanyasya no dṛśā |
avaśyaṃ cakṣuṣā sargaṃ sṛṣṭamityeva vetti kaḥ || 15 ||
[Analyze grammar]

yenaiva manasā sargo nirmitaḥ parameśvara |
sa eva māṃsanetreṇa taṃ paśyati hi netaraḥ || 16 ||
[Analyze grammar]

na caitāndaśa saṃsārāndaśa nīrajasaṃbhavān |
kaścinnāśayituṃ śaktaścittadārḍhyāccirasthitān || 17 ||
[Analyze grammar]

karmendriyairyatkriyate tadroddhuṃ kila yujyate |
na manoniścayakṛtaṃ kaścidrodhayituṃ kṣamaḥ || 18 ||
[Analyze grammar]

yo baddhapadatāṃ yāto jantormanasi niścayaḥ |
sa tenaiva vinā brahmannānyena vinivāryate || 19 ||
[Analyze grammar]

bahukālaṃ yadabhyastaṃ manasā dṛḍhaniścayam |
śāpenāpi na tasyāsti kṣayo naṣṭe'pi dehake || 20 ||
[Analyze grammar]

yadbaddhapīṭhamabhito manasi prarūḍhaṃ tadrūpameva puruṣo bhavatīha nānyat |
tadbodhanāditaramatra kilābhyupāyaṃ śailaughasekamiva niṣphalameva manye || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXXVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: