Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XC

bhānuruvāca |
athendreṇaivamukto'sau rājā rājīvalocanaḥ |
muniṃ bharatanāmānaṃ pārśvasaṃsthamuvāca ha || 1 ||
[Analyze grammar]

rājovāca |
bhagavansarvadharmajña paśyāmi sudurātmanaḥ |
bhṛśamasya mukhe sphāraṃ dhārṣṭyaṃ maddārahāriṇaḥ || 2 ||
[Analyze grammar]

pāpānurūpamasyāśu śāpaṃ dehi mahāmune |
yadavadhyavadhātpāpaṃ vadhyatyāgāttadeva hi || 3 ||
[Analyze grammar]

ityukto rājasiṃhena bharato munisattamaḥ |
yathāvatpravicāryāśu pāpaṃ tasya durātmanaḥ || 4 ||
[Analyze grammar]

sahānayā duṣkṛtinyā bhartṛdrohābhibhūtayā |
vināśaṃ vraja durbuddhe iti śāpaṃ visṛṣṭavān || 5 ||
[Analyze grammar]

tatastau rājabharatau pratyūcaturidaṃ vacaḥ |
sudurmatī yuvāṃ yābhyāṃ kṣapitaṃ duścaraṃ tapaḥ || 6 ||
[Analyze grammar]

anena śāpadānena kiṃcidbhavati nāvayoḥ |
dehe naṣṭe na nau kiṃcinnaśyati svāntarūpayoḥ || 7 ||
[Analyze grammar]

svāntaṃ hi nahi kenāpi śakyate nāśituṃ kvacit |
sūkṣmatvāccinmayatvācca durlakṣyatvācca viddhi nau || 8 ||
[Analyze grammar]

śrībhānuruvāca |
sughanasnehasaṃbaddhamanaskāveva śāpataḥ |
patitau bhūtale vṛkṣavicyutāviva pallavau || 9 ||
[Analyze grammar]

atha vyasanasaṃsaktau mṛgayonimupāgatau |
tato dvāvapi saṃsaktau bhūyo jātau vihaṃgamau || 10 ||
[Analyze grammar]

athāsmākaṃ vibho sarge mithaḥsaṃbandhabhāvanau |
tapaḥparau mahāpuṇyau jātau brāhmaṇadampatī || 11 ||
[Analyze grammar]

bhārato'pi tayoḥ śāpaḥ sa samartho babhūva ha |
śarīramātrākramaṇe na manonigrahe prabho || 12 ||
[Analyze grammar]

tāvadyāpi hi tenaiva mohasaṃskārahetunā |
yatra yatra prajāyete bhavatastatra dampatī || 13 ||
[Analyze grammar]

akṛtrimapremarasānuviddhaṃ snehaṃ tayoste prativīkṣya kāntam |
vṛkṣā api premarasānuviddhāḥ śṛṅgāraceṣṭākulitā bhavanti || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XC

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: