Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLII

śrīvasiṣṭha uvāca |
yastvabuddhamatirmūḍho rūḍho na vitate pade |
vajrasāramidaṃ tasya jagadastyasadeva sat || 1 ||
[Analyze grammar]

yathā bālasya vetālo mṛtiparyantaduḥkhadaḥ |
asadeva sadākāraṃ tathā mūḍhamate jagat || 2 ||
[Analyze grammar]

tāpa eva yathā vāri mṛgāṇāṃ bhramakāraṇam |
asatyameva satyābhaṃ tathā mūḍhamaterjagat || 3 ||
[Analyze grammar]

yathā svapnamṛtirjantorasatyā satyarūpiṇī |
arthakriyākarī bhāti tathā mūḍhadhiyāṃ jagat || 4 ||
[Analyze grammar]

avyutpannasya kanake kānake kaṭake yathā |
kaṭakajñaptirevāsti na manāgapi hemadhīḥ || 5 ||
[Analyze grammar]

tathā'jñasya puṇurājaganāgeśvamekhasur |
iyaṃ dṛśyadṛgevāsti na tvanyā paramāthadṛk || 6 ||
[Analyze grammar]

yathā nabhasi muktālīpicchakeśoṇḍrakādayaḥ |
asatyāḥ satyatāṃ yātā bhātyevaṃ durdaśāṃ jagat || 7 ||
[Analyze grammar]

dīrmasvapnamidaṃ viśvaṃ viddhyahantādisaṃyutam |
atrānye svapnapuruṣā yathā satyāstathā śṛṇu || 8 ||
[Analyze grammar]

asti sarvagataṃ śāntaṃ paramārthaghanaṃ śuci |
acetyacinmātravapuḥ paramākāśamātatam || 9 ||
[Analyze grammar]

tatsarvagaṃ sarvaśakti sarvaṃ sarvātmakaṃ svayam |
yatra yatra yathodeti tathāste tatra tatra vai || 10 ||
[Analyze grammar]

tena svapnapure draṣṭā yānvetti puravāsinaḥ |
narāniti narā eva kṣaṇāttasya bhavanti te || 11 ||
[Analyze grammar]

yaddraṣṭuścitsvarūpaṃ tatsvapnākāśāntarasthitam |
svapnākāśacittābhaṃ hi narānāmeti bhāvitam || 12 ||
[Analyze grammar]

veditṛtvaikyavaśato naratevāvabudhyate |
ātmanyataścidbalena dvayorapyeti satyatā || 13 ||
[Analyze grammar]

śrīrāma uvāca |
svapne'pi svapnapuruṣā na satyāḥ syurmune yadi |
vada tatko bhaveddoṣo māyāmātraśarīriṇi || 14 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
svapne na puravāstavyā vastutaḥ satyarūpiṇaḥ |
pramāṇamatra śṛṇu me pratyakṣaṃ nāma netarat || 15 ||
[Analyze grammar]

sargādāvātmabhūrbhāti svapnābhānubhavātmakaḥ |
tatsaṃkalpakalaṃ viśvameva svapnābhameva tat || 16 ||
[Analyze grammar]

evaṃ viśvamidaṃ svapnastatra satyaṃ bhavānmama |
yathaiva tvaṃ tathaivānye svapne svapnavarā nṛṇām || 17 ||
[Analyze grammar]

svapne nagaravāstavyāḥ satyā na syurime yadi |
tadihāpi tadākāre na satyaṃ me manāgapi || 18 ||
[Analyze grammar]

yathāhaṃ tava satyātmā satyaṃ sarva bhavenmama |
svapnopalambhe saṃsāre mithaḥ siddhyai pramedṛśī || 19 ||
[Analyze grammar]

saṃsāre vipule svapne yathā satyamahaṃ tava |
yathā tvamapi me satyaṃ sarvaṃ svapneṣviti kramaḥ || 20 ||
[Analyze grammar]

śrīrāma uvāca |
svapnadraṣṭari nirnidre taddraṣṭuḥ svapnapattanam |
sadrūpatvāttathaivāste mameti bhagavanmatiḥ || 21 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
evametattathaivāste satyatvātsvaprapattanam |
svapnadraṣṭari nirnidre'pyākāśaviśadākṛti || 22 ||
[Analyze grammar]

etadāstāmidaṃ tāvadyajjāgradiva manyase |
viddhi tatsvapnamevāntardeśakālādyapūrakam || 23 ||
[Analyze grammar]

evaṃ sarvamidaṃ bhāti na satyaṃ satyavatsthitam |
rañjayatyapi mithyaiva svapnastrīsuratopamam || 24 ||
[Analyze grammar]

sarvatra vidyate sarvaṃ dehasyāntarbahistathā |
yattu vetti yathā saṃvittattathā svaiva paśyati || 25 ||
[Analyze grammar]

yatkośe vidyate dravyaṃ taddraṣṭrā labhyate yathā |
tathāsti sarvaṃ cidvyomni cetyate tattvanena vai || 26 ||
[Analyze grammar]

anantaramuvācedaṃ devī jñaptirvidūratham |
kṛtvā bodhāmṛtāsekairvivekāṅkurasundaram || 27 ||
[Analyze grammar]

etadeva mayā rājaṃllīlārthamupavarṇitam |
svasti te'stu gamiṣyāvo dṛṣṭā dṛṣṭāntadṛṣṭayaḥ || 28 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
iti prokte sarasvatyā girā madhuravarṇayā |
uvāca vacanaṃ dhīmānbhūmipālo vidūrathaḥ || 29 ||
[Analyze grammar]

vidūratha uvāca |
mamāpi darśanaṃ devi moghaṃ bhavati nārthini |
mahāphalapradāyāstu kathaṃ tava bhaviṣyati || 30 ||
[Analyze grammar]

ahaṃ dehaṃ samutsṛjya lokāntaramito'param |
nijamāyāmi he devi svapnātsvapnāntaraṃ yathā || 31 ||
[Analyze grammar]

paśyādiśāśu māṃ mātaḥ prapannaṃ śaraṇāgatam |
bhakte'vahelā varade mahatāṃ na virājate || 32 ||
[Analyze grammar]

yaṃ pradeśamahaṃ yāmi tamevāyātvayaṃ mama |
mantrī kumārī caiveyaṃ bāleti kuru me dayām || 33 ||
[Analyze grammar]

śrīsarasvatyuvāca |
āgaccha rājyamucitārthavilāsacāru prāgjanmamaṇḍalapate kuru nirviśaṅkam |
asmābhirarthijanakāmanirākṛtirhi dṛṣṭā na kācana kadācidapīti viddhi || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: