Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLIII

śrīsarasvatyuvāca |
asmin raṇavare rājanmartavyaṃ bhavatādhunā |
prāptavyaṃ prāktanaṃ rājyaṃ sarvaṃ pratyakṣameva te || 1 ||
[Analyze grammar]

kumāryā mantriṇā caiva tvayā ca prāktanaṃ puram |
āgantavyaṃ śavībhūtaṃ prāptavyaṃ taccharīrakam || 2 ||
[Analyze grammar]

āvāṃ yāvo yathāyātaṃ vātarūpeṇa ca tvayā |
āgantavyaḥ sa deśastu kumāryā mantriṇāpi ca || 3 ||
[Analyze grammar]

anyaiva gatiraśvasya gatiranyā kharoṣṭrayoḥ |
madasvinnakapolasya gatiranyaiva dantinaḥ || 4 ||
[Analyze grammar]

prastuteti kathā yāvanmitho madhurabhāṣiṇoḥ |
tāvatpraviśya saṃbhrānta uvācordhvasthito naraḥ || 5 ||
[Analyze grammar]

deva sāyakacakrāsigadāpīraghavṛṣṭimat |
mahatparabalaṃ prāptamekārṇava ivoddhataḥ || 6 ||
[Analyze grammar]

kalpakālāniloddhūtakulācalaśilopamam |
gadāśaktibhuśuṇḍīnāṃ vṛṣṭiṃ muñcati tuṣṭimat || 7 ||
[Analyze grammar]

nagare nagasaṃkāśe lagno'gnirvyāptadiktaṭaḥ |
dahaṃścaṭacaṭāsphoṭaiḥ pātayatyuttamāṃ purīm || 8 ||
[Analyze grammar]

kalpāmbudaghaṭātulyā vyomni dhūmamahādrayaḥ |
balātproḍḍayanaṃ kartuṃ pravṛttā garuḍā iva || 9 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
sasaṃbhramaṃ vadatyevaṃ puruṣe paruṣāravaḥ |
udabhūtpūrayannāśā bahiḥ kolāhalo mahān || 10 ||
[Analyze grammar]

balādākarṇakṛṣṭānāṃ dhanuṣāṃ śaravarṣiṇām |
bṛṃhatāmatimattānāṃ kuñjarāṇāṃ tarasvinām || 11 ||
[Analyze grammar]

pure caṭacaṭāsphoṭairdahatāṃ jātavedasām |
paurāṇāṃ dagdhadārāṇāṃ mahāhalahalāravaiḥ || 12 ||
[Analyze grammar]

taratāmagnikhaṇḍānāṃ ṭāṃkāraḥ kathito ravaiḥ |
jvalitānāṃ parispandāddhagaddhagiti cārciṣām || 13 ||
[Analyze grammar]

atha vātāyanāddevyau mantrī rājā vidūrathaḥ |
dadṛśuḥ prollasannādaṃ mahāniśi mahāpuram || 14 ||
[Analyze grammar]

pralayānalasaṃkṣubdhapūrṇaikārṇavaraṃhasā |
pūrṇaṃ parabalenograhetimeghataraṅgiṇā || 15 ||
[Analyze grammar]

kalpāntavahnivigalanmerubhūdharabhāsuraiḥ |
dahyamānaṃ mahājvālājvālairambarapūrakaiḥ || 16 ||
[Analyze grammar]

muṣṭigrāhyamahāmeghagarjāsaṃtarjitorjitaiḥ |
ghoraṃ kalakalārāvairmāṃsalairdasyujalpitaiḥ || 17 ||
[Analyze grammar]

puṣkarāvartasaṃkāśadhūmrūbhrapihitāmbaram |
proḍḍīnahemāgranibhairjvālāpuñjairnirantaram || 18 ||
[Analyze grammar]

taradulmukakhaṇḍogratārātaralitāmbaram |
anyonyadeśasadmaughaprajvalajjvalanācalam || 19 ||
[Analyze grammar]

hatasainyapurāpātaṃ drutāṅgārābhrakoṭaraiḥ |
karkaśākrandanirdagdhalokapūgogragarjitam || 20 ||
[Analyze grammar]

kṛśānukaṇanārācanirantaratarāmbaram |
bahuhetiśilājālaluṭhaddagdhapurotkaram || 21 ||
[Analyze grammar]

raṇaddviradasaṃghaṭṭakuṭṭitodbhaṭasadbhaṭam |
vidravattaskaracchedamārgakīrṇamahādhanam || 22 ||
[Analyze grammar]

aṅgārarāśinipatannaranāryugrarodanam |
sphuṭaccaṭacaṭāśabdapraluṭhatsphuṭakāṣṭhakam || 23 ||
[Analyze grammar]

vipulālātacakraughaśatasūryanabhastalam |
aṅgāraśikhirākīrṇasamastavasudhātalam || 24 ||
[Analyze grammar]

dagdhāgnikāṣṭhakrekāraraṇajjavalanavaiṇavam |
dagdhajantughanākrandarudatsakalasainikam || 25 ||
[Analyze grammar]

pāṃsuśeṣāttarājaśrīvṛddhatṛptahutāśanam |
sakalagrasanārambhasodyogāgnimahāśanam || 26 ||
[Analyze grammar]

yadṛcchātkāraḍātkārakaṭhināgniraṭadgṛham |
anantajantubhojyānnavahnibhuktendhanaspṛham || 27 ||
[Analyze grammar]

atha śuśrāva tatrāsau giro rājā vidūrathaḥ |
yodhānāṃ dagdhadārāṇāṃ paśyatāmabhidhāvatām || 28 ||
[Analyze grammar]

hā mattamarudūrdhvasthānaṅgāra gṛhapādapān |
raṇatkharakharaṃ nīrajālāmātapapanthinaḥ || 29 ||
[Analyze grammar]

hā dagdhadārāḥ prāleyaśītā deheṣu dantinām |
magnā manastu mahatāmiva vijñānasūktayaḥ || 20 ||
[Analyze grammar]

hā tāta hetayo lagnāstaruṇīkabarītṛṇe |
jvalanti śuṣkaparṇaughā iva vīrānileritāḥ || 31 ||
[Analyze grammar]

āvartananadīdīrghā vahatyūrdhvataraṅgiṇī |
paśyeyaṃ dhūmayamunā vyomagaṅgāṃ pradhāvati || 32 ||
[Analyze grammar]

vahadulmukakāṣṭhordhvagāminī dhūmanimnagā |
vaimānikānandhayati paśyāgnikaṇabudbudā || 33 ||
[Analyze grammar]

asyā mātā pitā bhrātā jāmātā stanapāḥ sute |
asminsadmani nirdagdhā dagdhaivāsatsamindhane || 34 ||
[Analyze grammar]

hā hā hāgaccha te śīghrametadaṅgāramandiram |
itaḥ pravṛttaṃ patituṃ sumeruḥ pralaye yathā || 35 ||
[Analyze grammar]

aho śaraśilāśaktikuntaprāsāsihetayaḥ |
jālasaṃdhyābhrapaṭalaṃ viśanti śalabhā iva || 36 ||
[Analyze grammar]

hetipravāhā jvalanaṃ nabhasyantyāṃ viśantyaho |
vaḍavānalamujvālamarṇaḥpūrā ivārṇavāt || 37 ||
[Analyze grammar]

dhūmāyanti mahābhrāṇi jvālāḥ śikharikoṭiṣu |
sarasānyapi śuṣyanti hṛdayānīva rāgiṇām || 38 ||
[Analyze grammar]

ālānatvaruṣevaitā dantibhirvṛkṣapaṅktayaḥ |
sphuratkaṭakaṭārāvaṃ pātyante kṛtacītkṛtaiḥ || 39 ||
[Analyze grammar]

puṣṭaṣuṣpaphalaskandhā gataśrīkā gṛhadrumāḥ |
gatā nirdagdhasarvasvā gṛhasthā iva dīnatām || 43 ||
[Analyze grammar]

mātāpitṛvinirmuktā bālakāstimirāvalīm |
magnanto'ṅgeṣurathyāsu kuḍyapātena hā hatāḥ || 41 ||
[Analyze grammar]

vātavidrāvitāttrasyankīraṇyo raṇamūrdhani |
patadaṅgārakāgārabhāriṇaḥ kaṭukūjitam || 42 ||
[Analyze grammar]

hā kaṣṭamasinirbhinne skandhe sannadṛḍholmuke |
patito yantrapāṣāṇaḥ puruṣsyāśaniryathā || 43 ||
[Analyze grammar]

gavāśvamahiṣebhoṣṭraśvaśṛgāleḍakairaho |
ghorai raṇamivārabdhaṃ mārgarodhakamākulaiḥ || 44 ||
[Analyze grammar]

paṭaiḥ paṭapaṭāśabdajalajālālimālitaiḥ |
ākrandantyaḥ striyo yānti sthalapadmācitā iva || 45 ||
[Analyze grammar]

strīṇāṃ jvālālavāḥ paśya lihantyalakavallarīḥ |
kurvanto'śokapuṣpābhāṃ karabhā iva pannagīḥ || 46 ||
[Analyze grammar]

hā hā hariṇaśāvākṣyāḥ pakṣalakṣaṇapakṣmasu |
kumārgeṣviva viśrāntimeti kārśānavī śikhā || 47 ||
[Analyze grammar]

dahyamāno viniryāti na kalatraṃ vinā naraḥ |
aho bata durucchedāḥ prāṇināṃ snehavāgurāḥ || 48 ||
[Analyze grammar]

karī rabhasanirlūnajvaladaṅgārapādapaḥ |
pluṣṭapuṣkarakaḥ kopānmagnaḥ puṣkaradaṃ saraḥ || 49 ||
[Analyze grammar]

dhūmo'mbudapadaṃ prāpya vilolāntastaḍillataḥ |
jvaladaṅgāranārācanikaraṃ parivarṣati || 50 ||
[Analyze grammar]

deva dhūmasphuradvahnikaṇa āvartavṛttimān |
sthita āpīḍavāttavyomni ratnapūrṇa ivārṇavaḥ || 51 ||
[Analyze grammar]

gauramambaramābhāti jvālāśikharatejasā |
mṛtyunevotsave dattaḥ kuṅkumāktakaraṇḍakaḥ || 52 ||
[Analyze grammar]

aho nu viṣamaṃ cedaṃ vartate vṛttavarjitam |
dhriyante rājanāryo'pi vairivīrairudāyudhaiḥ || 53 ||
[Analyze grammar]

lolasragdāmakusumairmārgaprākārakārakaiḥ |
ardhanirdagdhakabarīkīrṇavakṣasthalastanāḥ || 54 ||
[Analyze grammar]

ālolāmbarasaṃlakṣyanitambajaghanasthalāḥ |
patanmāṇikyavalayavalitāvanimaṇḍalāḥ || 55 ||
[Analyze grammar]

chinnahāralatājālavikīrṇāmalamauktikāḥ |
dṛṣṭādṛṣṭastanaśreṇīpārśvodyatkanakaprabhāḥ || 56 ||
[Analyze grammar]

kurarīkarkaśākrandamandīkṛtaraṇāravāḥ |
dhārāvāhāsrutārāvabhinnapārśvavicetanāḥ || 57 ||
[Analyze grammar]

raktakardamavāṣpāmbuklinnagrandhitavāsasaḥ |
bhujamūlārpitabhujairnīyamānā balānnṛbhiḥ || 58 ||
[Analyze grammar]

ka ivāsminparitrātā syādityādīnavīkṣitaiḥ |
utpalālīva varṣadbhiḥ pariroditasainikāḥ || 59 ||
[Analyze grammar]

mṛṇālakomalācchorumūlajālaiḥ sunirmalaiḥ |
svacchāmbaratalālakṣyairākāśanalinīnibhāḥ || 60 ||
[Analyze grammar]

ālolamālyavasanābharaṇāṅgarāgā bāṣpākulātatacalālakavallarīkāḥ |
ānandamandaranirantaramathyamānātkāmārṇavātsamuditā iva rājalakṣmyaḥ || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: