Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLIII

śrīsarasvatyuvāca |
asmin raṇavare rājanmartavyaṃ bhavatādhunā |
prāptavyaṃ prāktanaṃ rājyaṃ sarvaṃ pratyakṣameva te || 1 ||
[Analyze grammar]

kumāryā mantriṇā caiva tvayā ca prāktanaṃ puram |
āgantavyaṃ śavībhūtaṃ prāptavyaṃ taccharīrakam || 2 ||
[Analyze grammar]

āvāṃ yāvo yathāyātaṃ vātarūpeṇa ca tvayā |
āgantavyaḥ sa deśastu kumāryā mantriṇāpi ca || 3 ||
[Analyze grammar]

anyaiva gatiraśvasya gatiranyā kharoṣṭrayoḥ |
madasvinnakapolasya gatiranyaiva dantinaḥ || 4 ||
[Analyze grammar]

prastuteti kathā yāvanmitho madhurabhāṣiṇoḥ |
tāvatpraviśya saṃbhrānta uvācordhvasthito naraḥ || 5 ||
[Analyze grammar]

deva sāyakacakrāsigadāpīraghavṛṣṭimat |
mahatparabalaṃ prāptamekārṇava ivoddhataḥ || 6 ||
[Analyze grammar]

kalpakālāniloddhūtakulācalaśilopamam |
gadāśaktibhuśuṇḍīnāṃ vṛṣṭiṃ muñcati tuṣṭimat || 7 ||
[Analyze grammar]

nagare nagasaṃkāśe lagno'gnirvyāptadiktaṭaḥ |
dahaṃścaṭacaṭāsphoṭaiḥ pātayatyuttamāṃ purīm || 8 ||
[Analyze grammar]

kalpāmbudaghaṭātulyā vyomni dhūmamahādrayaḥ |
balātproḍḍayanaṃ kartuṃ pravṛttā garuḍā iva || 9 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
sasaṃbhramaṃ vadatyevaṃ puruṣe paruṣāravaḥ |
udabhūtpūrayannāśā bahiḥ kolāhalo mahān || 10 ||
[Analyze grammar]

balādākarṇakṛṣṭānāṃ dhanuṣāṃ śaravarṣiṇām |
bṛṃhatāmatimattānāṃ kuñjarāṇāṃ tarasvinām || 11 ||
[Analyze grammar]

pure caṭacaṭāsphoṭairdahatāṃ jātavedasām |
paurāṇāṃ dagdhadārāṇāṃ mahāhalahalāravaiḥ || 12 ||
[Analyze grammar]

taratāmagnikhaṇḍānāṃ ṭāṃkāraḥ kathito ravaiḥ |
jvalitānāṃ parispandāddhagaddhagiti cārciṣām || 13 ||
[Analyze grammar]

atha vātāyanāddevyau mantrī rājā vidūrathaḥ |
dadṛśuḥ prollasannādaṃ mahāniśi mahāpuram || 14 ||
[Analyze grammar]

pralayānalasaṃkṣubdhapūrṇaikārṇavaraṃhasā |
pūrṇaṃ parabalenograhetimeghataraṅgiṇā || 15 ||
[Analyze grammar]

kalpāntavahnivigalanmerubhūdharabhāsuraiḥ |
dahyamānaṃ mahājvālājvālairambarapūrakaiḥ || 16 ||
[Analyze grammar]

muṣṭigrāhyamahāmeghagarjāsaṃtarjitorjitaiḥ |
ghoraṃ kalakalārāvairmāṃsalairdasyujalpitaiḥ || 17 ||
[Analyze grammar]

puṣkarāvartasaṃkāśadhūmrūbhrapihitāmbaram |
proḍḍīnahemāgranibhairjvālāpuñjairnirantaram || 18 ||
[Analyze grammar]

taradulmukakhaṇḍogratārātaralitāmbaram |
anyonyadeśasadmaughaprajvalajjvalanācalam || 19 ||
[Analyze grammar]

hatasainyapurāpātaṃ drutāṅgārābhrakoṭaraiḥ |
karkaśākrandanirdagdhalokapūgogragarjitam || 20 ||
[Analyze grammar]

kṛśānukaṇanārācanirantaratarāmbaram |
bahuhetiśilājālaluṭhaddagdhapurotkaram || 21 ||
[Analyze grammar]

raṇaddviradasaṃghaṭṭakuṭṭitodbhaṭasadbhaṭam |
vidravattaskaracchedamārgakīrṇamahādhanam || 22 ||
[Analyze grammar]

aṅgārarāśinipatannaranāryugrarodanam |
sphuṭaccaṭacaṭāśabdapraluṭhatsphuṭakāṣṭhakam || 23 ||
[Analyze grammar]

vipulālātacakraughaśatasūryanabhastalam |
aṅgāraśikhirākīrṇasamastavasudhātalam || 24 ||
[Analyze grammar]

dagdhāgnikāṣṭhakrekāraraṇajjavalanavaiṇavam |
dagdhajantughanākrandarudatsakalasainikam || 25 ||
[Analyze grammar]

pāṃsuśeṣāttarājaśrīvṛddhatṛptahutāśanam |
sakalagrasanārambhasodyogāgnimahāśanam || 26 ||
[Analyze grammar]

yadṛcchātkāraḍātkārakaṭhināgniraṭadgṛham |
anantajantubhojyānnavahnibhuktendhanaspṛham || 27 ||
[Analyze grammar]

atha śuśrāva tatrāsau giro rājā vidūrathaḥ |
yodhānāṃ dagdhadārāṇāṃ paśyatāmabhidhāvatām || 28 ||
[Analyze grammar]

hā mattamarudūrdhvasthānaṅgāra gṛhapādapān |
raṇatkharakharaṃ nīrajālāmātapapanthinaḥ || 29 ||
[Analyze grammar]

hā dagdhadārāḥ prāleyaśītā deheṣu dantinām |
magnā manastu mahatāmiva vijñānasūktayaḥ || 20 ||
[Analyze grammar]

hā tāta hetayo lagnāstaruṇīkabarītṛṇe |
jvalanti śuṣkaparṇaughā iva vīrānileritāḥ || 31 ||
[Analyze grammar]

āvartananadīdīrghā vahatyūrdhvataraṅgiṇī |
paśyeyaṃ dhūmayamunā vyomagaṅgāṃ pradhāvati || 32 ||
[Analyze grammar]

vahadulmukakāṣṭhordhvagāminī dhūmanimnagā |
vaimānikānandhayati paśyāgnikaṇabudbudā || 33 ||
[Analyze grammar]

asyā mātā pitā bhrātā jāmātā stanapāḥ sute |
asminsadmani nirdagdhā dagdhaivāsatsamindhane || 34 ||
[Analyze grammar]

hā hā hāgaccha te śīghrametadaṅgāramandiram |
itaḥ pravṛttaṃ patituṃ sumeruḥ pralaye yathā || 35 ||
[Analyze grammar]

aho śaraśilāśaktikuntaprāsāsihetayaḥ |
jālasaṃdhyābhrapaṭalaṃ viśanti śalabhā iva || 36 ||
[Analyze grammar]

hetipravāhā jvalanaṃ nabhasyantyāṃ viśantyaho |
vaḍavānalamujvālamarṇaḥpūrā ivārṇavāt || 37 ||
[Analyze grammar]

dhūmāyanti mahābhrāṇi jvālāḥ śikharikoṭiṣu |
sarasānyapi śuṣyanti hṛdayānīva rāgiṇām || 38 ||
[Analyze grammar]

ālānatvaruṣevaitā dantibhirvṛkṣapaṅktayaḥ |
sphuratkaṭakaṭārāvaṃ pātyante kṛtacītkṛtaiḥ || 39 ||
[Analyze grammar]

puṣṭaṣuṣpaphalaskandhā gataśrīkā gṛhadrumāḥ |
gatā nirdagdhasarvasvā gṛhasthā iva dīnatām || 43 ||
[Analyze grammar]

mātāpitṛvinirmuktā bālakāstimirāvalīm |
magnanto'ṅgeṣurathyāsu kuḍyapātena hā hatāḥ || 41 ||
[Analyze grammar]

vātavidrāvitāttrasyankīraṇyo raṇamūrdhani |
patadaṅgārakāgārabhāriṇaḥ kaṭukūjitam || 42 ||
[Analyze grammar]

hā kaṣṭamasinirbhinne skandhe sannadṛḍholmuke |
patito yantrapāṣāṇaḥ puruṣsyāśaniryathā || 43 ||
[Analyze grammar]

gavāśvamahiṣebhoṣṭraśvaśṛgāleḍakairaho |
ghorai raṇamivārabdhaṃ mārgarodhakamākulaiḥ || 44 ||
[Analyze grammar]

paṭaiḥ paṭapaṭāśabdajalajālālimālitaiḥ |
ākrandantyaḥ striyo yānti sthalapadmācitā iva || 45 ||
[Analyze grammar]

strīṇāṃ jvālālavāḥ paśya lihantyalakavallarīḥ |
kurvanto'śokapuṣpābhāṃ karabhā iva pannagīḥ || 46 ||
[Analyze grammar]

hā hā hariṇaśāvākṣyāḥ pakṣalakṣaṇapakṣmasu |
kumārgeṣviva viśrāntimeti kārśānavī śikhā || 47 ||
[Analyze grammar]

dahyamāno viniryāti na kalatraṃ vinā naraḥ |
aho bata durucchedāḥ prāṇināṃ snehavāgurāḥ || 48 ||
[Analyze grammar]

karī rabhasanirlūnajvaladaṅgārapādapaḥ |
pluṣṭapuṣkarakaḥ kopānmagnaḥ puṣkaradaṃ saraḥ || 49 ||
[Analyze grammar]

dhūmo'mbudapadaṃ prāpya vilolāntastaḍillataḥ |
jvaladaṅgāranārācanikaraṃ parivarṣati || 50 ||
[Analyze grammar]

deva dhūmasphuradvahnikaṇa āvartavṛttimān |
sthita āpīḍavāttavyomni ratnapūrṇa ivārṇavaḥ || 51 ||
[Analyze grammar]

gauramambaramābhāti jvālāśikharatejasā |
mṛtyunevotsave dattaḥ kuṅkumāktakaraṇḍakaḥ || 52 ||
[Analyze grammar]

aho nu viṣamaṃ cedaṃ vartate vṛttavarjitam |
dhriyante rājanāryo'pi vairivīrairudāyudhaiḥ || 53 ||
[Analyze grammar]

lolasragdāmakusumairmārgaprākārakārakaiḥ |
ardhanirdagdhakabarīkīrṇavakṣasthalastanāḥ || 54 ||
[Analyze grammar]

ālolāmbarasaṃlakṣyanitambajaghanasthalāḥ |
patanmāṇikyavalayavalitāvanimaṇḍalāḥ || 55 ||
[Analyze grammar]

chinnahāralatājālavikīrṇāmalamauktikāḥ |
dṛṣṭādṛṣṭastanaśreṇīpārśvodyatkanakaprabhāḥ || 56 ||
[Analyze grammar]

kurarīkarkaśākrandamandīkṛtaraṇāravāḥ |
dhārāvāhāsrutārāvabhinnapārśvavicetanāḥ || 57 ||
[Analyze grammar]

raktakardamavāṣpāmbuklinnagrandhitavāsasaḥ |
bhujamūlārpitabhujairnīyamānā balānnṛbhiḥ || 58 ||
[Analyze grammar]

ka ivāsminparitrātā syādityādīnavīkṣitaiḥ |
utpalālīva varṣadbhiḥ pariroditasainikāḥ || 59 ||
[Analyze grammar]

mṛṇālakomalācchorumūlajālaiḥ sunirmalaiḥ |
svacchāmbaratalālakṣyairākāśanalinīnibhāḥ || 60 ||
[Analyze grammar]

ālolamālyavasanābharaṇāṅgarāgā bāṣpākulātatacalālakavallarīkāḥ |
ānandamandaranirantaramathyamānātkāmārṇavātsamuditā iva rājalakṣmyaḥ || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: