Yoga Vasistha [sanskrit]
223,437 words | ISBN-10: 8171101519
The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.
Chapter XVI
śrīvasiṣṭha uvāca |
viśeṣeṇa mahābuddhe saṃsārottaraṇe nṛṇām |
sarvatropakarotīha sādhuḥ sādhusamāgamaḥ || 1 ||
[Analyze grammar]
sādhusaṅgatarorjātaṃ vivekakusumaṃ sitam |
rakṣanti ye mahātmāno bhājanaṃ te phalaśriyaḥ || 2 ||
[Analyze grammar]
śūnyamākīrṇatāmeti mṛtirapyutsavāyate |
āpatsaṃpadivābhāti vidvajjanasamāgame || 3 ||
[Analyze grammar]
himamāpatsarojinyā mohanīhāramārutaḥ |
jayatyeko jagatyasminsādhuḥ sādhusamāgamaḥ || 4 ||
[Analyze grammar]
paraṃ vivardhanaṃ buddherajñānataruśātanam |
samutsāraṇamādhīnāṃ viddhi sādhusamāgamam || 5 ||
[Analyze grammar]
vivekaḥ paramo dīpo jāyate sādhusaṃgamāt |
manoharojjvalo nūnamāsekādiva gucchakaḥ || 6 ||
[Analyze grammar]
nirapāyāṃ nirābādhāṃ nirvṛtiṃ nityapīvarīm |
anuttamāṃ prayacchanti sādhusaṅgavibhūtayaḥ || 7 ||
[Analyze grammar]
api kaṣṭatarāṃ prāptairdaśāṃ vivaśatāṃ gataiḥ |
manāgapi na saṃtyājyā mānavaiḥ sādhusaṃgatiḥ || 8 ||
[Analyze grammar]
sādhusaṃgatayo loke sanmārgasya ca dīpikāḥ |
hārdāndhakārahāriṇyo bhāso jñānavivasvataḥ || 9 ||
[Analyze grammar]
yaḥ snātaḥ śītasitayā sādhusaṃgatigaṅgayā |
kiṃ tasya dānaiḥ kiṃ tīrthaiḥ kiṃ tapobhiḥ kimadhvaraiḥ || 10 ||
[Analyze grammar]
nīrāgāśchinnasaṃdehā galitagranthayo'nagha |
sādhavo yadi vidyante kiṃ tapastīrthasaṃgrahaiḥ || 11 ||
[Analyze grammar]
viśrāntamanaso dhanyāḥ prayatnena pareṇa hi |
daridreṇeva maṇayaḥ prekṣaṇīyā hi sādhavaḥ || 12 ||
[Analyze grammar]
satsamāgamasaundaryaśālinī dhīmatāṃ matiḥ |
kamalevāpsarovṛnde sarvadaiva virājate || 13 ||
[Analyze grammar]
tenāmalavicārasya padasyāgrāvacūlitā |
prathitā yena dhanyena na tyaktā sādhusaṃgatiḥ || 14 ||
[Analyze grammar]
vicchinnagranthayastajjñāḥ sādhavaḥ sarvasaṃmatāḥ |
sarvopāyena saṃsevyāste hyupāyā bhavāmbudhau || 15 ||
[Analyze grammar]
te ete narakāgnīnāṃ saṃśuṣkendhanatāṃ gatāḥ |
yairdṛṣṭā helayā santo narakānalavāridāḥ || 16 ||
[Analyze grammar]
dāridryaṃ maraṇaṃ duḥkhamityādiviṣayo bhramaḥ |
saṃpraśāmyatyaśeṣeṇa sādhusaṃgamabheṣajaiḥ || 17 ||
[Analyze grammar]
saṃtoṣaḥ sādhusaṅgaśca vicāro'tha śamastathā |
eta eva bhavāmbhodhāvupāyāstaraṇe nṛṇām || 18 ||
[Analyze grammar]
saṃtoṣaḥ paramo lābhaḥ satsaṅgaḥ paramā gatiḥ |
vicāraḥ paramaṃ jñānaṃ śamo hi paramaṃ sukham || 19 ||
[Analyze grammar]
catvāra ete vimalā upāyā bhavabhedane |
yairabhyastāsta uttīrṇā mohavāribhavārṇavāt || 20 ||
[Analyze grammar]
ekasminneva vai teṣāmabhyaste vimalodaye |
catvāro'pi kilābhyastā bhavanti sudhiyāṃ vara || 21 ||
[Analyze grammar]
eko'pyeko'pi sarveṣāmeṣāṃ prasavabhūriha |
sarvasaṃsiddhaye tasmātyatnenaikaṃ samāśrayet || 22 ||
[Analyze grammar]
satsamāgamasaṃtoṣavicārāḥ suvicāritam |
pravartante śamasvacche vāhanānīva sāgare || 23 ||
[Analyze grammar]
vicārasaṃtoṣaśamasatsamāgamaśālini |
pravartante śriyo jantau kalpavṛkṣāśrite yathā || 24 ||
[Analyze grammar]
vicāraśamasatsaṅgasaṃtoṣavati mānave |
pravartante prapūrṇendau saundaryādyā guṇā iva || 25 ||
[Analyze grammar]
satsaṅgasaṃtoṣaśamavicāravati sanmatau |
pravartante mantrivare rājanīva jayaśriyaḥ || 26 ||
[Analyze grammar]
tasmādekatamaṃ nityameteṣāṃ raghunandana |
pauruṣeṇa mano jitvā yatnenābhyāharedguṇam || 27 ||
[Analyze grammar]
paraṃ pauruṣamāśritya jitvā cittamataṅgajam |
yāvadeko guṇo nāntastāvannāstyuttamā gatiḥ || 28 ||
[Analyze grammar]
pauruṣeṇa prayatnena dantairdantānvicūrṇayet |
yāvannābhiniviṣṭaṃ te mano rāma guṇārjane || 29 ||
[Analyze grammar]
devo bhavātha yakṣo vā puruṣaḥ pādapo'tha vā |
tāvattava mahābāho nopāyo'stīha kaścana || 30 ||
[Analyze grammar]
ekasminneva phalade guṇe balamupāgate |
kṣīyante sarva evāśu doṣā vivaśacetasaḥ || 31 ||
[Analyze grammar]
guṇe vivṛddhe vardhante guṇā doṣajayapradāḥ |
doṣe vivṛddhe vardhante doṣā guṇavināśanāḥ || 32 ||
[Analyze grammar]
manomohavane hyasminveginī vāsanāsarit |
śubhāśubhabṛhatkūlā nityaṃ vahati jantuṣu || 33 ||
[Analyze grammar]
sā hi svena prayatnena yasminneva nipātyate |
kūle tenaiva vahati yathecchasi tathā kuru || 34 ||
[Analyze grammar]
puruṣayatnajavena manovane śubhataṭānugatāṃ kramaśaḥ kuru |
varamate nijabhāvamahānadīmahaha tena manāgapi nohyase || 35 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XVI
Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)
Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)
[યોગ વસિષ્ઠએ] 9788192776460.
Buy now!
Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)
Set of 4 Volumes; 9789383972142.
Buy now!
The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)
Set of 2 Volumes; Khemraj Edition.
Buy now!