Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XVI

śrīvasiṣṭha uvāca |
viśeṣeṇa mahābuddhe saṃsārottaraṇe nṛṇām |
sarvatropakarotīha sādhuḥ sādhusamāgamaḥ || 1 ||
[Analyze grammar]

sādhusaṅgatarorjātaṃ vivekakusumaṃ sitam |
rakṣanti ye mahātmāno bhājanaṃ te phalaśriyaḥ || 2 ||
[Analyze grammar]

śūnyamākīrṇatāmeti mṛtirapyutsavāyate |
āpatsaṃpadivābhāti vidvajjanasamāgame || 3 ||
[Analyze grammar]

himamāpatsarojinyā mohanīhāramārutaḥ |
jayatyeko jagatyasminsādhuḥ sādhusamāgamaḥ || 4 ||
[Analyze grammar]

paraṃ vivardhanaṃ buddherajñānataruśātanam |
samutsāraṇamādhīnāṃ viddhi sādhusamāgamam || 5 ||
[Analyze grammar]

vivekaḥ paramo dīpo jāyate sādhusaṃgamāt |
manoharojjvalo nūnamāsekādiva gucchakaḥ || 6 ||
[Analyze grammar]

nirapāyāṃ nirābādhāṃ nirvṛtiṃ nityapīvarīm |
anuttamāṃ prayacchanti sādhusaṅgavibhūtayaḥ || 7 ||
[Analyze grammar]

api kaṣṭatarāṃ prāptairdaśāṃ vivaśatāṃ gataiḥ |
manāgapi na saṃtyājyā mānavaiḥ sādhusaṃgatiḥ || 8 ||
[Analyze grammar]

sādhusaṃgatayo loke sanmārgasya ca dīpikāḥ |
hārdāndhakārahāriṇyo bhāso jñānavivasvataḥ || 9 ||
[Analyze grammar]

yaḥ snātaḥ śītasitayā sādhusaṃgatigaṅgayā |
kiṃ tasya dānaiḥ kiṃ tīrthaiḥ kiṃ tapobhiḥ kimadhvaraiḥ || 10 ||
[Analyze grammar]

nīrāgāśchinnasaṃdehā galitagranthayo'nagha |
sādhavo yadi vidyante kiṃ tapastīrthasaṃgrahaiḥ || 11 ||
[Analyze grammar]

viśrāntamanaso dhanyāḥ prayatnena pareṇa hi |
daridreṇeva maṇayaḥ prekṣaṇīyā hi sādhavaḥ || 12 ||
[Analyze grammar]

satsamāgamasaundaryaśālinī dhīmatāṃ matiḥ |
kamalevāpsarovṛnde sarvadaiva virājate || 13 ||
[Analyze grammar]

tenāmalavicārasya padasyāgrāvacūlitā |
prathitā yena dhanyena na tyaktā sādhusaṃgatiḥ || 14 ||
[Analyze grammar]

vicchinnagranthayastajjñāḥ sādhavaḥ sarvasaṃmatāḥ |
sarvopāyena saṃsevyāste hyupāyā bhavāmbudhau || 15 ||
[Analyze grammar]

te ete narakāgnīnāṃ saṃśuṣkendhanatāṃ gatāḥ |
yairdṛṣṭā helayā santo narakānalavāridāḥ || 16 ||
[Analyze grammar]

dāridryaṃ maraṇaṃ duḥkhamityādiviṣayo bhramaḥ |
saṃpraśāmyatyaśeṣeṇa sādhusaṃgamabheṣajaiḥ || 17 ||
[Analyze grammar]

saṃtoṣaḥ sādhusaṅgaśca vicāro'tha śamastathā |
eta eva bhavāmbhodhāvupāyāstaraṇe nṛṇām || 18 ||
[Analyze grammar]

saṃtoṣaḥ paramo lābhaḥ satsaṅgaḥ paramā gatiḥ |
vicāraḥ paramaṃ jñānaṃ śamo hi paramaṃ sukham || 19 ||
[Analyze grammar]

catvāra ete vimalā upāyā bhavabhedane |
yairabhyastāsta uttīrṇā mohavāribhavārṇavāt || 20 ||
[Analyze grammar]

ekasminneva vai teṣāmabhyaste vimalodaye |
catvāro'pi kilābhyastā bhavanti sudhiyāṃ vara || 21 ||
[Analyze grammar]

eko'pyeko'pi sarveṣāmeṣāṃ prasavabhūriha |
sarvasaṃsiddhaye tasmātyatnenaikaṃ samāśrayet || 22 ||
[Analyze grammar]

satsamāgamasaṃtoṣavicārāḥ suvicāritam |
pravartante śamasvacche vāhanānīva sāgare || 23 ||
[Analyze grammar]

vicārasaṃtoṣaśamasatsamāgamaśālini |
pravartante śriyo jantau kalpavṛkṣāśrite yathā || 24 ||
[Analyze grammar]

vicāraśamasatsaṅgasaṃtoṣavati mānave |
pravartante prapūrṇendau saundaryādyā guṇā iva || 25 ||
[Analyze grammar]

satsaṅgasaṃtoṣaśamavicāravati sanmatau |
pravartante mantrivare rājanīva jayaśriyaḥ || 26 ||
[Analyze grammar]

tasmādekatamaṃ nityameteṣāṃ raghunandana |
pauruṣeṇa mano jitvā yatnenābhyāharedguṇam || 27 ||
[Analyze grammar]

paraṃ pauruṣamāśritya jitvā cittamataṅgajam |
yāvadeko guṇo nāntastāvannāstyuttamā gatiḥ || 28 ||
[Analyze grammar]

pauruṣeṇa prayatnena dantairdantānvicūrṇayet |
yāvannābhiniviṣṭaṃ te mano rāma guṇārjane || 29 ||
[Analyze grammar]

devo bhavātha yakṣo vā puruṣaḥ pādapo'tha vā |
tāvattava mahābāho nopāyo'stīha kaścana || 30 ||
[Analyze grammar]

ekasminneva phalade guṇe balamupāgate |
kṣīyante sarva evāśu doṣā vivaśacetasaḥ || 31 ||
[Analyze grammar]

guṇe vivṛddhe vardhante guṇā doṣajayapradāḥ |
doṣe vivṛddhe vardhante doṣā guṇavināśanāḥ || 32 ||
[Analyze grammar]

manomohavane hyasminveginī vāsanāsarit |
śubhāśubhabṛhatkūlā nityaṃ vahati jantuṣu || 33 ||
[Analyze grammar]

sā hi svena prayatnena yasminneva nipātyate |
kūle tenaiva vahati yathecchasi tathā kuru || 34 ||
[Analyze grammar]

puruṣayatnajavena manovane śubhataṭānugatāṃ kramaśaḥ kuru |
varamate nijabhāvamahānadīmahaha tena manāgapi nohyase || 35 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: