Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XVI

śrīvasiṣṭha uvāca |
viśeṣeṇa mahābuddhe saṃsārottaraṇe nṛṇām |
sarvatropakarotīha sādhuḥ sādhusamāgamaḥ || 1 ||
[Analyze grammar]

sādhusaṅgatarorjātaṃ vivekakusumaṃ sitam |
rakṣanti ye mahātmāno bhājanaṃ te phalaśriyaḥ || 2 ||
[Analyze grammar]

śūnyamākīrṇatāmeti mṛtirapyutsavāyate |
āpatsaṃpadivābhāti vidvajjanasamāgame || 3 ||
[Analyze grammar]

himamāpatsarojinyā mohanīhāramārutaḥ |
jayatyeko jagatyasminsādhuḥ sādhusamāgamaḥ || 4 ||
[Analyze grammar]

paraṃ vivardhanaṃ buddherajñānataruśātanam |
samutsāraṇamādhīnāṃ viddhi sādhusamāgamam || 5 ||
[Analyze grammar]

vivekaḥ paramo dīpo jāyate sādhusaṃgamāt |
manoharojjvalo nūnamāsekādiva gucchakaḥ || 6 ||
[Analyze grammar]

nirapāyāṃ nirābādhāṃ nirvṛtiṃ nityapīvarīm |
anuttamāṃ prayacchanti sādhusaṅgavibhūtayaḥ || 7 ||
[Analyze grammar]

api kaṣṭatarāṃ prāptairdaśāṃ vivaśatāṃ gataiḥ |
manāgapi na saṃtyājyā mānavaiḥ sādhusaṃgatiḥ || 8 ||
[Analyze grammar]

sādhusaṃgatayo loke sanmārgasya ca dīpikāḥ |
hārdāndhakārahāriṇyo bhāso jñānavivasvataḥ || 9 ||
[Analyze grammar]

yaḥ snātaḥ śītasitayā sādhusaṃgatigaṅgayā |
kiṃ tasya dānaiḥ kiṃ tīrthaiḥ kiṃ tapobhiḥ kimadhvaraiḥ || 10 ||
[Analyze grammar]

nīrāgāśchinnasaṃdehā galitagranthayo'nagha |
sādhavo yadi vidyante kiṃ tapastīrthasaṃgrahaiḥ || 11 ||
[Analyze grammar]

viśrāntamanaso dhanyāḥ prayatnena pareṇa hi |
daridreṇeva maṇayaḥ prekṣaṇīyā hi sādhavaḥ || 12 ||
[Analyze grammar]

satsamāgamasaundaryaśālinī dhīmatāṃ matiḥ |
kamalevāpsarovṛnde sarvadaiva virājate || 13 ||
[Analyze grammar]

tenāmalavicārasya padasyāgrāvacūlitā |
prathitā yena dhanyena na tyaktā sādhusaṃgatiḥ || 14 ||
[Analyze grammar]

vicchinnagranthayastajjñāḥ sādhavaḥ sarvasaṃmatāḥ |
sarvopāyena saṃsevyāste hyupāyā bhavāmbudhau || 15 ||
[Analyze grammar]

te ete narakāgnīnāṃ saṃśuṣkendhanatāṃ gatāḥ |
yairdṛṣṭā helayā santo narakānalavāridāḥ || 16 ||
[Analyze grammar]

dāridryaṃ maraṇaṃ duḥkhamityādiviṣayo bhramaḥ |
saṃpraśāmyatyaśeṣeṇa sādhusaṃgamabheṣajaiḥ || 17 ||
[Analyze grammar]

saṃtoṣaḥ sādhusaṅgaśca vicāro'tha śamastathā |
eta eva bhavāmbhodhāvupāyāstaraṇe nṛṇām || 18 ||
[Analyze grammar]

saṃtoṣaḥ paramo lābhaḥ satsaṅgaḥ paramā gatiḥ |
vicāraḥ paramaṃ jñānaṃ śamo hi paramaṃ sukham || 19 ||
[Analyze grammar]

catvāra ete vimalā upāyā bhavabhedane |
yairabhyastāsta uttīrṇā mohavāribhavārṇavāt || 20 ||
[Analyze grammar]

ekasminneva vai teṣāmabhyaste vimalodaye |
catvāro'pi kilābhyastā bhavanti sudhiyāṃ vara || 21 ||
[Analyze grammar]

eko'pyeko'pi sarveṣāmeṣāṃ prasavabhūriha |
sarvasaṃsiddhaye tasmātyatnenaikaṃ samāśrayet || 22 ||
[Analyze grammar]

satsamāgamasaṃtoṣavicārāḥ suvicāritam |
pravartante śamasvacche vāhanānīva sāgare || 23 ||
[Analyze grammar]

vicārasaṃtoṣaśamasatsamāgamaśālini |
pravartante śriyo jantau kalpavṛkṣāśrite yathā || 24 ||
[Analyze grammar]

vicāraśamasatsaṅgasaṃtoṣavati mānave |
pravartante prapūrṇendau saundaryādyā guṇā iva || 25 ||
[Analyze grammar]

satsaṅgasaṃtoṣaśamavicāravati sanmatau |
pravartante mantrivare rājanīva jayaśriyaḥ || 26 ||
[Analyze grammar]

tasmādekatamaṃ nityameteṣāṃ raghunandana |
pauruṣeṇa mano jitvā yatnenābhyāharedguṇam || 27 ||
[Analyze grammar]

paraṃ pauruṣamāśritya jitvā cittamataṅgajam |
yāvadeko guṇo nāntastāvannāstyuttamā gatiḥ || 28 ||
[Analyze grammar]

pauruṣeṇa prayatnena dantairdantānvicūrṇayet |
yāvannābhiniviṣṭaṃ te mano rāma guṇārjane || 29 ||
[Analyze grammar]

devo bhavātha yakṣo vā puruṣaḥ pādapo'tha vā |
tāvattava mahābāho nopāyo'stīha kaścana || 30 ||
[Analyze grammar]

ekasminneva phalade guṇe balamupāgate |
kṣīyante sarva evāśu doṣā vivaśacetasaḥ || 31 ||
[Analyze grammar]

guṇe vivṛddhe vardhante guṇā doṣajayapradāḥ |
doṣe vivṛddhe vardhante doṣā guṇavināśanāḥ || 32 ||
[Analyze grammar]

manomohavane hyasminveginī vāsanāsarit |
śubhāśubhabṛhatkūlā nityaṃ vahati jantuṣu || 33 ||
[Analyze grammar]

sā hi svena prayatnena yasminneva nipātyate |
kūle tenaiva vahati yathecchasi tathā kuru || 34 ||
[Analyze grammar]

puruṣayatnajavena manovane śubhataṭānugatāṃ kramaśaḥ kuru |
varamate nijabhāvamahānadīmahaha tena manāgapi nohyase || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: