Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XV

śrīvasiṣṭha uvāca |
saṃtoṣo hi paraṃ śreyaḥ saṃtoṣaḥ sukhamucyate saṃtuṣṭaḥ paramabhyeti viśrāmamarisūdana || 1 ||
[Analyze grammar]

saṃtoṣaiśvaryasukhināṃ ciraviśrāntacetasām |
sāmrājyamapi śāntānāṃ jarattṛṇalavāyate || 2 ||
[Analyze grammar]

saṃtoṣaśālinī buddhī rāma saṃsāravṛttiṣu |
viṣamāsvapyanudvignā na kadācana hīyate || 3 ||
[Analyze grammar]

saṃtoṣāmṛtapānena ye śāntāstṛptimāgatāḥ |
bhogaśrīratulā teṣāmeṣā prativiṣāyate || 4 ||
[Analyze grammar]

na tathā sukhayantyetāḥ pīyūṣarasavīcayaḥ |
yathātimadhurāsvādaḥ saṃtoṣo doṣanāśanaḥ || 5 ||
[Analyze grammar]

aprāptavāñchāmutsṛjya saṃprāpte samatāṃ gataḥ |
adṛṣṭakhedākhedo yaḥ sa saṃtuṣṭa ihocyate || 6 ||
[Analyze grammar]

ātmanātmani saṃtoṣaṃ yāvadyāti na mānasam |
udbhavantyāpadastāvallatā iva manobilāt || 7 ||
[Analyze grammar]

saṃtoṣaśītalaṃ cetaḥ śuddhavijñānadṛṣṭibhiḥ |
bhṛśaṃ vikāsamāyāti sūryāṃśubhirivāmbujam || 8 ||
[Analyze grammar]

āśāvaivaśyavivaśe citte saṃtoṣavarjite |
mlāne vakramivādarśe na jñānaṃ pratibimbati || 9 ||
[Analyze grammar]

ajñānaghanayāminyā saṃkocaṃ na narāmbujam |
yātyasāvudito yasya nityaṃ saṃtoṣabhāskaraḥ || 10 ||
[Analyze grammar]

akiṃcano'pyasau jantuḥ sāmrājyasukhamaśnute |
ādhivyādhivinirmuktaṃ saṃtuṣṭaṃ yasya mānasam || 11 ||
[Analyze grammar]

nābhivāñchatyasaṃprāptaṃ prāptaṃ bhuṃkte yathākramam |
yaḥ susaumyasamācāraḥ saṃtuṣṭa iti kathyate || 12 ||
[Analyze grammar]

saṃtuṣṭiparatṛptasya mahataḥ pūrṇacetasaḥ |
kṣīrābdheriva śuddhasya mukhe lakṣmīrvirājate || 13 ||
[Analyze grammar]

pūrṇatāmalamāśritya svātmanyevātmanā svayam |
pauruṣeṇa prayatnena tṛṣṇāṃ sarvatra varjayet || 14 ||
[Analyze grammar]

saṃtoṣā'mṛtapūrṇasya śāntaśītalayā dhiyā |
svayaṃ sthairyaṃ mano yāti śītāṃśoriva śāśvatam || 15 ||
[Analyze grammar]

saṃtoṣapuṣṭamanasaṃ bhṛtyā iva maharddhayaḥ |
rājānamupatiṣṭhanti kiṃkaratvamupāgatāḥ || 16 ||
[Analyze grammar]

ātmanaivātmani svasthe saṃtuṣṭe puruṣe sthite |
praśāmyantyādhayaḥ sarve prāvṛṣīvāśu pāṃśavaḥ || 17 ||
[Analyze grammar]

nityaṃ śītalayā rāma kulaṅkaparibhinnayā |
puruṣaḥ śuddhayā vṛttyā bhāti pūrṇatayenduvat || 18 ||
[Analyze grammar]

samatāsundaraṃ vakraṃ puruṣasyāvalokayan |
toṣameti yathā loko na tathā dhanasaṃcayaiḥ || 19 ||
[Analyze grammar]

samatayā matayā guṇaśālināṃ puruṣarāḍiha yaḥ samalaṃkṛtaḥ |
tamamalaṃ praṇamanti nabhaścarā api mahāmunayo raghunandana || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: