Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXI

śrīrāma uvāca |
proccavṛkṣacalatpatralambāmbulavabhaṅgure |
āyuṣīśānaśītāṃśukalāmṛduni dehake || 1 ||
[Analyze grammar]

kedāraviraṭadbhekakaṇṭhatvakkoṇabhaṅgure |
vāgurāvalaye jantoḥ suhṛtsujanasaṃgame || 2 ||
[Analyze grammar]

vāsanāvātavalite kadāśātaḍiti sphuṭe |
mohogramihikāmeghe ghanaṃ sphūrjati garjati || 3 ||
[Analyze grammar]

nṛtyatyuttāṇḍavaṃ caṇḍe lole lobhakalāpini |
suvikāsini sāsphoṭe hyanarthakuṭajadrume || 4 ||
[Analyze grammar]

krūre kṛtāntamārjāre sarvabhūtākhuhāriṇi |
aśrāntasyandasaṃcāre kuto'pyuparipātini || 5 ||
[Analyze grammar]

ka upāyo gatiḥ kā vā kā cintā kaḥ samāśrayaḥ |
keneyamaśubhodarkā na bhavejjīvitāṭavī || 6 ||
[Analyze grammar]

na tadasti pṛthivyāṃ vā divi deveṣu vā kvacit |
sudhiyastucchamapyetadyannayanti na ramyatām || 7 ||
[Analyze grammar]

ayaṃ hi dagdhasaṃsāro nīrandhrakalanākulaḥ |
kathaṃ susvādutāmeti nīraso mūḍhatāṃ vinā || 8 ||
[Analyze grammar]

āśāprativipākena kṣīrasnānena ramyatām |
upaiti puṣpaśubhreṇa madhuneva vasuṃdharā || 9 ||
[Analyze grammar]

apamṛṣṭamalodeti kṣālanenāmṛtadyutiḥ |
manaścandramasaḥ kena tena kāmakalaṅkitāt || 10 ||
[Analyze grammar]

dṛṣṭasaṃsāragatinā dṛṣṭādṛṣṭavināśinā |
keneva vyavahartavyaṃ saṃsāravanavīthiṣu || 11 ||
[Analyze grammar]

rāgadveṣamahārogā bhogapūgā vibhūtayaḥ |
kathaṃ jantuṃ na bādhante saṃsārārṇavacāriṇam || 12 ||
[Analyze grammar]

kathaṃ ca dhīravaryāgnau patatāpi na dahyate |
pāvake pāradeneva rasena rasaśālinā || 13 ||
[Analyze grammar]

yasmātkila jagatyasminvyavahārakriyā vinā |
na sthitiḥ saṃbhavatyabdhau patitasyājalā yathā || 14 ||
[Analyze grammar]

rāgadveṣavinirmuktā sukhaduḥkhavivarjitā |
kṛśānordāhahīneva śikhā nāstīha satkriyā || 15 ||
[Analyze grammar]

manomananaśālinyāḥ sattāyā bhuvanatraye |
kṣayo yuktiṃ vinā nāsti brūta tāmalamuttamām || 16 ||
[Analyze grammar]

vyavahāravato yuktyā duḥkhaṃ nāyāti me yayā |
athavā vyavahārasya brūta tāṃ yuktimuttamām || 17 ||
[Analyze grammar]

tatkathaṃ kena vā kiṃ vā kṛtamuttamacetasā |
pūrvaṃ yenaiti viśrāmaṃ paramaṃ pāvanaṃ manaḥ || 18 ||
[Analyze grammar]

yathā jānāsi bhagavaṃstathā mohanivṛttaye |
brūhi me sādhavo yena nūnaṃ nirduḥkhatāṃ gatāḥ || 19 ||
[Analyze grammar]

athavā tādṛśī yuktiryadi brahmanna vidyate |
na vakti mama vā kaścidvidyamānāmapi sphuṭam || 20 ||
[Analyze grammar]

svayaṃ caiva na cāpnomi tāṃ viśrāntimanuttamām |
tadahaṃ tyaktasarveho nirahaṃkāratāṃ gataḥ || 21 ||
[Analyze grammar]

na bhokṣye na pibāmyambu nāhaṃ paridadhe'mbaram |
karomi nāhaṃ vyāpāraṃ snānadānāśanādikam || 20 ||
[Analyze grammar]

na ca tiṣṭhāmi kāryeṣu saṃpatsvāpaddaśāsu ca |
na kiṃcidapi vāñchāmi dehatyāgādṛte mune || 23 ||
[Analyze grammar]

kevalaṃ vigatāśaṅko nirmamo gatamatsaraḥ |
mauna eveha tiṣṭhāmi lipikarmasvivārpitaḥ || 24 ||
[Analyze grammar]

atha krameṇa saṃtyajya praśvāsocchvāsasaṃvidaḥ |
saṃniveśaṃ tyajāmīmamanarthaṃ dehanāmakam || 25 ||
[Analyze grammar]

nāhamasya na me nānyaḥ śāmyāmyasnehadīpavat |
sarvameva parityajya tyajāmīdaṃ kalevaram || 26 ||
[Analyze grammar]

śrīvālmīkiruvāca |
ityuktavānamalaśītakarābhirāmo rāmo mahattaravicāravikāsicetāḥ |
tūṣṇīṃ babhūva purato mahatāṃ ghanānāṃ kekāravaṃ śramavaśādiva nīlakaṇṭhaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: