Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXX

śrīrāma uvāca |
evamabhyutthitānarthaśatasaṃkaṭakoṭare |
jagadālokya nirmagnaṃ mano mananakardame || 1 ||
[Analyze grammar]

mano me bhramatīvedaṃ saṃbhramaścopajāyate |
gātrāṇi parikampante patrāṇīva jarattaroḥ || 2 ||
[Analyze grammar]

anāptottamasaṃtoṣadhairyotsaṅgākulā matiḥ |
śūnyāspadā bibhetīha bālevālpabaleśvarā || 3 ||
[Analyze grammar]

vikalpebhyo luṭhantyetāścāntaḥkaraṇavṛttayaḥ |
śvabhrebhya iva sāraṅgāstucchālambaviḍambitāḥ || 4 ||
[Analyze grammar]

avivekāspadā bhraṣṭāḥ kaṣṭe rūḍhā na satpade |
andhakūpamivāpannā varākāścakṣurādayaḥ || 5 ||
[Analyze grammar]

nāvasthitimupāyāti na ca yāti yathepsitam |
cintā jīveśvarāyattā kānteva priyasadmani || 6 ||
[Analyze grammar]

jarjarīkṛtya vastūni tyajantī vibhratī tathā |
mārgaśīrṣāntavallīva dhṛtirvidhuratāṃ gatā || 7 ||
[Analyze grammar]

apahastitasarvārthamanavasthitirāsthitā |
gṛhītvotsṛjya cātmānaṃ bhavasthitiravasthitā || 8 ||
[Analyze grammar]

calitācalitenāntaravaṣṭambhena me matiḥ |
daridrā chinnavṛkṣasya mūleneva viḍambyate || 9 ||
[Analyze grammar]

cetaścañcalamābhogi bhuvanāntarvihāri ca |
na saṃbhramaṃ jahātīdaṃ svavimānamivāmarāḥ || 10 ||
[Analyze grammar]

ato'tucchamanāyāsamanupādhi gatabhramam |
kiṃ tatsthitipadaṃ sādho yatra śoko na vidyate || 11 ||
[Analyze grammar]

sarvārambhasamārūḍhāḥ sujanā janakādayaḥ |
vyavahāraparā eva kathamuttamatāṃ gatāḥ || 12 ||
[Analyze grammar]

lagnenāpi kilāṅgeṣu bahudhā bahumānada |
kathaṃ saṃsārapaṅkena pumāniha na lipyate || 13 ||
[Analyze grammar]

kāṃ dṛṣṭiṃ samupāśritya bhavanto vītakalmaṣāḥ |
mahānto vicarantīha jīvanmuktā mahāśayāḥ || 14 ||
[Analyze grammar]

lobhayanto bhayāyaiva viṣayābhogabhoginaḥ |
bhaṅgurākāravibhavāḥ kathamāyānti bhavyatām || 15 ||
[Analyze grammar]

mohamātaṅgamṛditā kalaṅkakalitāntarā |
paraṃ prasādamāyāti śemuṣīsarasī katham || 16 ||
[Analyze grammar]

saṃsāra eva nivahe jano vyavaharannapi |
na bandhaṃ kathamāpnoti padmapatre payo yathā || 17 ||
[Analyze grammar]

ātmavattṛṇavaccedaṃ sakalaṃ kalayañjanaḥ |
kathamuttamatāmeti manomanmathamaspṛśan || 18 ||
[Analyze grammar]

kaṃ mahāpuruṣaṃ pāramupāyātaṃ mahodadheḥ |
ācāreṇānusaṃsmṛtya jano yāti na duḥkhitām || 19 ||
[Analyze grammar]

kiṃ tasyāducitaṃ śreyaḥ kiṃ tatsyāducitaṃ phalam |
vartitavyaṃ ca saṃsāre kathaṃ nāmāsamañjase || 20 ||
[Analyze grammar]

tattvaṃ kathaya me kiṃcidyenāsya jagataḥ prabho |
vedmi pūrvāparaṃ dhātuśceṣṭitasyānavasthiteḥ || 21 ||
[Analyze grammar]

hṛdayākāśaśaśinaścetaso malamārjanam |
yathā me jāyate brahmaṃstathā nirvighnamācara || 22 ||
[Analyze grammar]

kimiha syādupādeyaṃ kiṃvā heyamathetarat |
kathaṃ viśrāntimāyātu cetaścapalamadrivat || 23 ||
[Analyze grammar]

kena pāvanamantreṇa duḥsaṃsṛtiviṣūcikā |
śāmyatīyamanāyāsamāyāsaśatakāriṇī || 24 ||
[Analyze grammar]

kathaṃ śītalatāmantarānandatarumañjarīm |
pūrṇacandra ivākṣīṇāṃ bhṛśamāsādayāmyaham || 25 ||
[Analyze grammar]

prāpyāntaḥ pūrṇatāṃ pūrṇo na śocāmi yathā punaḥ |
santo bhavantastattvajñāstathehopadiśantu mām || 26 ||
[Analyze grammar]

anuttamānandapadapradhānaviśrāntiriktaṃ satataṃ mahātman |
kadarthayantīha bhṛśaṃ vikalpāḥ śvāno vane dehamivālpajīvam || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: