Yoga-sutra with Bhoja Vritti [sanskrit]

9,596 words

The Sanskrit edition of the Rājamārtaṇḍa or Bhojavṛtti by Bhojarāja.—This represents the commentary on the yoga aphorisms of Patañjali by King Bhoja who ruled in the 11th century. The material was typed by Suryansu Ray from a traditional old manuscript belonging to the family Guru.

Sūtra 4.33

idānīṃ phalabhūtasya kaivalyasyāsādhāraṇasvarūpamāha

puruṣārthaśūnyānāṃ guṇānāṃ pratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā citiśakteriti || kaivalya 33 ||

[citiśaktiḥ iti bahusammataḥ sūtrapāṭhaḥ | ]

vṛttiḥsamāptabhogāpavargalakṣaṇapuruṣārthānāṃ guṇānāṃ yaḥ pratiprasavaḥ pratilomasya pariṇāmasya samāptau vikārānudbhavo yadi va citiśaktervṛttisārūpyanivṛttau svarūpamātre'vasthānaṃ tat kaivalyamucyate || 33 ||

tadevaṃ siddhyantarebhyo vilakṣaṇāṃ sarvasiddhimūlabhūtāṃ samādhisiddhimabhidhāya jātyantarapariṇāmalakṣaṇasya ca siddhiviśeṣasya prakṛtyāpūraṇameva kāraṇamityupapādya dharmādīnāṃ pratibandhakanivṛttamātre eva sāmarthyamiti pradarśya nirmāṇacittānāmasmitāmātrādudbhava ityuktvā teṣāṃ ca yogicittamevādhiṣṭhāpakamiti pradarśya yogicittasya cittāntaravailakṣaṇyamabhidhāya tatkarmaṇāmalaukikatvaṃ copapādya vipākānuguṇānāṃ vāsanānāmabhivyaktisāmarthyaṃ kāryakāraṇayoścaikyapratipādanena vyavahitānāmapi vāsanānāmānantaryamupapādya tāsāmānantye'pi hetuphalādidvāreṇa hānamupadarśya atītādiṣvadhvasu dharmāṇāṃ sadbhāvamupapādya vijñānavādaṃ nirākṛtya sākāravādaṃ ca pratiṣṭhāpya puruṣasya jñātṛtvamuktvā cittadvāreṇa sakalavyavahāraniṣpattimupapādya puruṣasattve pramāṇamupadarśya kaivalyanirṇayāya daśabhiḥ sūtraiḥ krameṇopayogino'rthānabhidhāya śāstrāntare'pyetadeva kaivalyamityupapādya kaivalyasvarūpaṃ nirṇītamiti vyākṛtaḥ kaivalyapādaḥ |

[English text for commentary available]

Like what you read? Consider supporting this website: