Yoga-sutra with Bhasya [sanskrit]

9,932 words

The Sanskrit edition of the Patañjali: Yogasūtra with Bhāṣya (= Pātañjalayogaśāstra). Based on the edition by Kāśinātha Śāstrī Āgāśe. The Yoga Sutras of Patañjali is a collection of Sanskrit aphorisms (Sūtras) on the theory and practice of Yoga. It includes the theory of ashtanga (eight elements of practice culminating in samadhi)—Yama (abstinences), Niyama (observances), Āsana (yoga posture), Prāṇāyāma (breath control), Pratyāhāra (withdrawal of the senses), Dhāraṇā (concentration of the mind), Dhyāna (meditation) and Samādhi (absorption).

Sūtra 4.33

atha ko'yaṃ kramo nāmeti --- kṣaṇapratiyogī pariṇāmāparāntanirgrāhyaḥ kramaḥ || YS_4.33 ||

kṣaṇānantaryātmā pariṇāmasyāparāntenāvasānena gṛhyate kramaḥ na hyananubhūtakramakṣaṇā purāṇatā vastrasyānte bhavati nityeṣu ca kramo dṛṣṭaḥ. dvayī ceyaṃ nityatā kūṭasthanityatā pariṇāminityatā ca. tatra kūṭasthanityatā puruṣasya. pariṇāminityatā guṇānām. yasminpariṇamyamāne tattvaṃ na vihanyate tannityamubhayasya ca tattvānabhighātānnityatvam. tatra guṇadharmeṣu buddhyādiṣu pariṇāmāparāntanirgrāhyaḥ kramo labdhaparyavasāno nityeṣu dharmiṣu guṇeṣvalabdhaparyavasānaḥ. kūṭasthanityeṣu svarūpamātrapratiṣṭheṣu muktapuruṣeṣu svarūpāstitā krameṇaivānubhūyata iti tatrāpyalabdhaparyavasānaḥ śabdapṛṣṭhenāstikriyāmupādāya kalpita iti. athāsya saṃsārasya sthityā gatyā ca guṇeṣu vartamānasyāsti kramasamāptirna veti. avacanīyametatkathamasti praśna ekāntavacanīyaḥ sarvo jāto mariṣyatīti oṃ bhoḥ iti.

atha sarvo mṛtvā janiṣyata iti vibhajyavacanīyametat. pratyuditakhyātiḥ kṣīṇatṛṣṇaḥ kuśalo na janiṣyata itarastu janiṣyate. tathā manuṣyajātiḥ śreyasī na śreyasītyevaṃ paripṛṣṭe vibhajya vacanīyaḥ praśnaḥ paśūnadhikṛtya śreyasī devānṛṣīṃścādhikṛtya neti. ayaṃ tvavacanīyaḥ praśnaḥ saṃsāro'yamantavānathānanta iti. kuśalasyāsti saṃsārakramasamāptirnetarasyeti anyatarāvadhāraṇe doṣaḥ tasmādvyākaraṇīya evāyaṃ praśna iti. 4.33

[English text for commentary available]

Like what you read? Consider supporting this website: