Yoga-sutra with Bhasya [sanskrit]
9,932 words
The Sanskrit edition of the Patañjali: Yogasūtra with Bhāṣya (= Pātañjalayogaśāstra). Based on the edition by Kāśinātha Śāstrī Āgāśe. The Yoga Sutras of Patañjali is a collection of Sanskrit aphorisms (Sūtras) on the theory and practice of Yoga. It includes the theory of ashtanga (eight elements of practice culminating in samadhi)—Yama (abstinences), Niyama (observances), Āsana (yoga posture), Prāṇāyāma (breath control), Pratyāhāra (withdrawal of the senses), Dhāraṇā (concentration of the mind), Dhyāna (meditation) and Samādhi (absorption).
Sūtra 4.11
hetuphalāśrayālambanaiḥ saṃgṛhītatvādeṣāmabhāve tadabhāvaḥ || YS_4.11 ||
heturdharmātsukhamadharmādduḥkhaṃ sukhād rāgo duḥkhāddveṣastataśca prayatnastena manasā vācā kāyena vā parispandamānaḥ paramanugṛhṇātyupahanti vā tataḥ punardharmādharmau sukhaduḥkhe rāgadveṣāviti pravṛttamidaṃ ṣaḍaraṃ saṃsāracakram. asya ca pratikṣaṇamāvartamānasyāvidyā netrī mūlaṃ sarvakleśānāmityeṣa hetuḥ. phalaṃ tu yamāśritya yasya pratyutpannatā dharmādeḥ, na hyapūrvopajanaḥ. manastu sādhikāramāśrayo vāsanānām. na hyavasitādhikāre manasi nirāśrayā vāsanāḥ sthātumutsahante. yadabhimukhībhūtaṃ vastu yāṃ vāsanāṃ vyanakti tasyāstadālambanam. evaṃ hetuphalāśrayālambanairetaiḥ saṃgṛhītāḥ sarvā vāsanāḥ eṣāmabhāve tatsaṃśrayāṇāmapi vāsanānāmabhāvaḥ. 4.11