Visvamitra-samhita [sanskrit]

20,660 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvamitra-samhita, an ancient text belonging to the Pancaratra tradition. Visvamitrasamhita is noted for listing authoritative Pancaratra works and the benefits obtained by chanting Lord Hari’s name. Alternative titles: Viśvāmitrasaṃhitā (विश्वामित्रसंहिता), Viśvāmitra-saṃhitā (विश्वामित्र-संहिता), Vishvamitrasamhita, Vishvamitra.

ṣaḍviṃśo'dhyāyaḥ |
viśvāmitraḥ |
damanāropaṇavidhiṃ vakṣyāmi dvijasattama |
yadanuṣṭhānato vipra aihikāmuṣmikaṃ phalam || 1 ||
[Analyze grammar]

avāpya cānte paramaṃ padamāproti mānavaḥ |
caiva māse tu vaiśākhe sitapakṣe viśeṣataḥ || 2 ||
[Analyze grammar]

dvādaśyāṃ paurṇamāsyāṃ ca damanīdalapūjanam |
kartavyaṃ tad dvijaśreṣṭha tatprakāro'dya vakṣyate || 3 ||
[Analyze grammar]

saṃkalpitadinātpūrvaṃ navame saptame'pi vā |
pañcame vā tṛtīye vā divase'ṅkuraropaṇam || 4 ||
[Analyze grammar]

kārayitvā ca pūrvoktavidhānena mahāmune |
ekādaśyāṃ prabhāte'tha sāndhaṃ karma samāpya ca || 5 ||
[Analyze grammar]

strātaḥ śuklāmbaradharaḥ sarvābharaṇabhūṣitaḥ |
pavitritakaraḥ śuklavilepanavibhūṣitaḥ || 6 ||
[Analyze grammar]

gatvodyānaṃ sahartvigbhiryajamānena saṃyutaḥ |
gatvā damanavāṭīṃ tu tasyāḥ paścimato mune || 7 ||
[Analyze grammar]

catuḥstambhāṃ prapāṃ kṛtvā vitānena pinadhya ca |
saṃveṣṭayu darbhamālāṃ ca tasyādho vedikāṃ tataḥ || 8 ||
[Analyze grammar]

caturaśraṃ kalpayitvā gomayenāpalipya ca |
tasyopari vinikṣipya vrīhibhāracatuṣṭayam || 9 ||
[Analyze grammar]

āstīrya tasyopari ca paṭamāstīrya taṇḍulān |
tadardhānatha vistīrya tasyoparyambarordhvataḥ || 10 ||
[Analyze grammar]

tilāṃstadardhān vinyasya tadūrdhvaṃ vinyased ghaṭam |
tantuveṣṭitasarvāṅgaṃ vinyastanavaratnaknam || 11 ||
[Analyze grammar]

kṣaumayugmena saṃveṣṭya kuśakūrcaṃ tu vinyaset |
tāṭṭagvidhaṃ ca karakaṃ tasya dakṣiṇato nyaset || 12 ||
[Analyze grammar]

kumbhāṣṭakaṃ ca vinyasya tasya dikṣvaṣṭasu kramāt |
kumbhe pradyumramabhyarcya karake ca sudarśanam || 13 ||
[Analyze grammar]

kumbhāṣṭake ca paritaḥ śakrādīnarcayet kramāt |
pāyasānnaṃ nivedyātha cottare havyavāhanam || 1़ || 4 ||
[Analyze grammar]

ādhāyājyena hutvātha cāṣṭottaraśatāhutīḥ |
pradyumrenaiva mantreṇa paścāt kṣetreśamarcayet || 15 ||
[Analyze grammar]

pāyasānnena ca baliṃ dikṣavaṣṭasu vinikṣipet |
ācāryo mūrtipaiḥ sārdhaṃ manuṃ pradyumramuccaran || 16 ||
[Analyze grammar]

lṛtvā damanapatrāṇi svarṇapātreṣu nikṣipet |
tāni patrāṇi kumbhasya puna saṃsthāpya bhūtale || 17 ||
[Analyze grammar]

tadambhasā ca saṃprokṣya vāhayitvā dvijottamaiḥ |
uccarañchākunaṃ sūktaṃ vahvṛcairdvijapuṃgava || 18 ||
[Analyze grammar]

anyairapi ca viprāgryaiḥ svaśākhāmukharānanaiḥ |
saṃyutastūryaghoṣeṇa badhirīkṛtya digvadhūḥ || 19 ||
[Analyze grammar]

chatracāmaraketūnāṃ saṃghairācchādya cāmbaram |
sarvamaṅgalasaṃyuktaṃ praviśya sadanaṃ hareḥ || 20 ||
[Analyze grammar]

devasya darśayitvā ca puṣpamaṇḍapamānayet |
śucimirdvijaryaiśca nipuṇairmālikādidhau || 21 ||
[Analyze grammar]

kahlāravatpramāṇena kalpenmālikāgaṇam |
uttamādikrameṇaiva tattadbrerānusārataḥ || 22 ||
[Analyze grammar]

kumbhamaṇḍalakuṇḍānāṃ sthaulyaṃ hastapramāṇakam |
caṇḍādīnāmapi tathā tārkṣyaseneśayorapi || 23 ||
[Analyze grammar]

kahlāradāmavaddairdhyaṃ sthaulyaṃ hastapramāṇakam |
toraṇānāṃ ca sarveṣāṃdamanīdalamālayā || 24 ||
[Analyze grammar]

kārayenmadhyato lagrāṃ śubhāṃ damanamālikām |
vitānaṃ parito mālāṃ lambayeddamanīṃ śubhām || 25 ||
[Analyze grammar]

mandiraṃ maṇḍapaṃ caiva veṣṭayeddamanītrajā |
damanīdāmabhiḥ kuryādvimānamapi maṇḍapam || 26 ||
[Analyze grammar]

sthūṇādamanālabhirveṣṭayettāsu lambayet |
maṇḍapaṃ paritaḥ kuryādudyānamiva pūrvavat || 27 ||
[Analyze grammar]

maṇḍapaṃ maṇḍalaṃ kuryādyathāpūrvaṃ dvitottama |
tasyaiśānye ca digbhāge kugbhaṃ dhānyasya saṃcaye || 28 ||
[Analyze grammar]

karakaṃ ca yathāpūrvaṃ veṣṭitaṃ tantubhiḥ śubhaiḥ |
veṣṭitaṃ kṣaumayugmena nikṣiptanavaratnakam || 29 ||
[Analyze grammar]

ghaṭāṣṭakaṃ ca vinyasya dikṣvaṣṭāsvapi tadvidham |
maṇḍalasyāpi paritaḥ sthāpayitvā ghaṭāṣṭakam || 30 ||
[Analyze grammar]

sarvaṃ kuryāt kumbhasaṃdhaṃ māhaghaṭavidhānataḥ |
cūtāśvatthadalāḍhyaṃ ca vidadhīta dvijottama || 31 ||
[Analyze grammar]

śayanaṃ devadevasya kalpayitvā ca pūrvavat |
śālīnāṃ bhāradaśakaṃ pūrvamāstīrya bhūtale || 32 ||
[Analyze grammar]

ācchādyāminavaiḥ sūkṣmaiḥ sadaśairaṃśukairapi |
taṇḍulairapi tasyordhve tanmānairapi kalpya ca || 33 ||
[Analyze grammar]

tilaistadupariṣṭācca tatsaṃkhyātai rdijottama |
kalpayitvā ca śayanaṃ kṣaumānāstīrya copari || 34 ||
[Analyze grammar]

kambalānupariṣṭācca vicitrāṃstasya copari |
ācchādya tatra parito yathāpūrvaṃ ghaṭāṣṭakam || 35 ||
[Analyze grammar]

satantukaṃ sakauśeyaṃ saratnaṃ ca sapallavam |
sakūrcaṃ dhānyapīṭhasthaṃ yathāpūrvamudāhṛtam || 36 ||
[Analyze grammar]

pātreṣvaṣṭasu dhānyāni pratyekaṃ bhārasaṃkhyāya |
sthāpayitvā ca kadalīpanasāmraphalānyapi || 37 ||
[Analyze grammar]

nālikerī mātuluṅgapūgīphalayutānyapi |
tāmbūla pūgikābhiśca ghaṭeṣu viniveśya ca || 38 ||
[Analyze grammar]

ārdrā haridrāḥ pātrasthaṃ maṅgralāṣṭakameva ca |
pratyekaṃ niṣkamānena vihitaṃ kanakena ca || 39 ||
[Analyze grammar]

maṇḍalottaradigbhāge vahlikuṇḍaṃ vidhāya ca |
sabhekhalaṃ sayoniṃ ca kumbhairaṣṭābhirāvṛtam || 40 ||
[Analyze grammar]

satantubhiśca sakṣaubherantarvinyastaratnakaiḥ |
sapallavaiḥ sakūrcaiśca savitā naiḥ samantataḥ || 41 ||
[Analyze grammar]

caturṣu dvādeśeṣu maṇḍapasya pārśvayoḥ |
ghaṭānāṣṭau yathāpūrvaṃ tantubhiḥ saṃvṛtānapi || 42 ||
[Analyze grammar]

pratyekaṃ vastrayugmena veṣṭayitvā saratnakān |
sthāpayet kalaśān samyak pūrvasyāṃ diśa kāśyā || 43 ||
[Analyze grammar]

pratyekaṃ dhānyapīṭheṣu śatamaṣṭottaraṃ tu vā |
ekaśītimathaikonapañcāśatamathāpi vā || 44 ||
[Analyze grammar]

pūritān gandhatoyena sakūrcan sāpidhānākan |
sūkṣmairnavaiśca suślakṣaṇairambaraiḥ kalaśānapi || 45 ||
[Analyze grammar]

chādiyatvā ca sadravyān yathāpūrvamudīritam |
vāsāṃsyapyahatānyatra kumbhīdiṣu mahāmate || 46 ||
[Analyze grammar]

nānākauśeyavalkāni yadi saṃprokṣya veṣṭayet |
phalāni yadi saṃkṣālya romāṇyapi parīkṣya ca || 47 ||
[Analyze grammar]

ātape śoṣayitvā ca viniyuñjyād dvijottama |
damanīmālikāsaṃdhaṃ pātreṣu viniveśya ca || 48 ||
[Analyze grammar]

mūrtipairānayitvā ca dhānyopari niveṣya ca |
ācāryo mūrtipuyataḥ strātaḥ śuklāmbarāvṛtaḥ || 49 ||
[Analyze grammar]

sugandhinā candanena viliptāṅgraḥ subhūṣitaḥ |
ghṛtordhvapuṇḍraḥ soṣṇīṣaḥ śvetamāpalyapariṣkṛtaḥ || 50 ||
[Analyze grammar]

sottarīyaḥ pavitrāḍhyaḥ sāṅgalīyakabhūṣaṇaḥ |
lāñchitaścakraśaṅkhairdivyairāyudhapañcakaiḥ || 51 ||
[Analyze grammar]

yajamānena sahitaḥ sāyāhle mandirāntaram |
praviśya devaṃ vijñāpya bimbamautsavamādarāt || 52 ||
[Analyze grammar]

āropya śibikāṃ dhāma paribhrāmya pradakṣiṇam |
ānīya maṇḍapaṃ devamāropyottamaviṣṭare || 53 ||
[Analyze grammar]

sabhājayitvā cādhyauḥ puṇyāhaṃ vācayettataḥ |
devasya kautukaṃ hemaniṣkeṇa racitaṃ śubham || 54 ||
[Analyze grammar]

devyorapi tadardhena pṛthaṅnirmāya kāśyapa |
ācāsyārdhaniṣkeṇa racitaṃ bandhayettataḥ || 55 ||
[Analyze grammar]

krameṇānena badhrīyāt kautukānāṃ catuṣṭayam |
dvāradaivatapūrvaṃ ca pūjāṃ nirvartya diśikaḥ || 56 ||
[Analyze grammar]

kalaśānarcayitvā ca niśācūrṇaghaṭaṃ tataḥ |
kalaśottaradigbhāge tāḍuladroṇamūrdhani || 57 ||
[Analyze grammar]

nihitaṃ kūrcasahitaṃ madhyaveṣṭitavastrakam |
tatrāvāhma śriyaṃ devīṃ samarādhya vidhāya ca || 58 ||
[Analyze grammar]

kumbhāntaḥsthaṃ jagannāthaṃ naivedyāntaṃ samarcya ca |
maṇḍale'pi samārādhya devaṃ lakṣmīpatiṃ prabhum || 59 ||
[Analyze grammar]

nivedya pāyasaṃ tasmai kuṇḍe'gniṃ saṃnidhāya ca |
garbhādhānādisaṃskāragaṇaṃ sarvaṃ samāpya ca || 60 ||
[Analyze grammar]

devaṃ sabhājya tadanu mantrāsanavidhānataḥ |
nivedya madhuparkaṃ ca vediṃ samadhiropya ca || 61 ||
[Analyze grammar]

tatrāpyārādhya kalaśaiḥ strāpayitvā vidhānataḥ |
alaṃkṛtya jagannātha nivedyānnaṃ caturvidham || 62 ||
[Analyze grammar]

mukhavāsasamāyuktaṃ tāmbūlaṃ saṃnivedya ca |
vahlimadhyagataṃ devamabhyarcya vidhinā tataḥ || 63 ||
[Analyze grammar]

samidibhaḥ saptabhirhutvā damanaṃ ghṛtasaṃplatam |
aṣṭottarasahastraṃ ca hutvā pūrṇāṃ vidhāya ca || 64 ||
[Analyze grammar]

deveśamarcayitvā ca havanaṃ vidhinā kṛtam |
indrādīnāṃ ca purato baliṃ datyāṣṭadikṣvapi || 65 ||
[Analyze grammar]

adhivāsanāmālāṃ ca kumbhamaṇḍalayorapi |
saśaktikasya devasya mūlaberādikasya ca || 66 ||
[Analyze grammar]

ekaikāṃ saṃniveśyātha śayane ca jagadgurum |
śayayitvā ca saṃprāśya hutaśeṣaṃ caruṃ tataḥ || 67 ||
[Analyze grammar]

tadādibhirvinodaiśca svadhyāyapaṭhanaiḥ saha |
geyanṛttādibhiścaiva jāgareṇa niśāṃ nayet || 68 ||
[Analyze grammar]

tataḥ prabhāte sustrātaḥ paridhāyāṃśukaṃ navam |
yathāpūrvamalaṃkṛtya maṇḍapāntaḥ praviśya ca || 69 ||
[Analyze grammar]

kṛtvā nyāsādisakalamardhyādi parikalpya ca |
dvāreṣu pūjanaṃ kṛtvā tiṣṭhannāsīna eva vā || 70 ||
[Analyze grammar]

arcayitvā ca sakalān kumbhamāṇḍalagaṃ vibhum |
ārādhya ca nivedyāntamagrisaṃsthaṃ jagadgurum || 71 ||
[Analyze grammar]

sabhājayitvā devaṃ ca saṃpūjya strāpayet kramāt |
alaṃkṛtya tato devaṃ nipedya ca māhaviḥ || 72 ||
[Analyze grammar]

devyorapi nivedyānnaṃ pāyasādi caturvidham |
mūlaberādibinbeṣu saviśeṣaṃ sabhājanam || 73 ||
[Analyze grammar]

vidhāya ca nivedyānte hutvā saptasamitadgraṇam |
muhūrte śobhane prāpte yajamānasukhāvahe || 74 ||
[Analyze grammar]

kumbhe ca maṇḍale caiva kuṇḍe cāryāsvapi dvija |
mūladiṣu samasteṣu devyorapi pṛthak pṛthak || 65 ||
[Analyze grammar]

pradāya damanīmālāṃ devaṃ vijñāpya deśikaḥ |
kumbhamaṇḍalavahlisthaṃ devamuddhāsya vai dvija || 66 ||
[Analyze grammar]

dhānyapātraṇi sarvāṇi maṅgalāṣṭakameva ca |
phalāni ca samastani darśyāyitvā ca viṣṇave || 67 ||
[Analyze grammar]

ācāryāya pradādyācca dhānyasaṃcayameva ca |
kṣaumāṇāṃ nicayaṃ sarvamanyaccānītamatrा ca || 68 ||
[Analyze grammar]

tatsarvaṃ deśikaḥ kṛtvā cātmasāt svagṛhaṃ nayet |
deva mutsavasaṃjñaṃ ca vāhane viniveśya ca || 79 ||
[Analyze grammar]

sarvālaṃkārasaṃyuktaṃ paribhrāmya pradakṣiṇam |
praveśayedālayāntaḥ svasthāne viniveśayet || 80 ||
[Analyze grammar]

yajamānena sahitaḥ ṛtvigbhirapi deśikaḥ |
praṇamya devadevasya pādabjayugalaṃ dvija || 81 ||
[Analyze grammar]

gṛhītvā pāṇiyugmena devaṃ vijñāpayedidam |
atsavaṃ devadeveśa damanīdalakalpitam || 82 ||
[Analyze grammar]

asmāsu dayayā deva gṛhāṇa parameśvara |
iti vijñāpanaṃ kṛtvā sarvadevādhidaivatam || 83 ||
[Analyze grammar]

prasādya devadeveśaṃ vardhasayedenamāśiṣā |
yajamatāno'pi gurave dakṣiṇāṃ pratidāpayet || 84 ||
[Analyze grammar]

śataniṣkaṃ tadardhaṃ vā vāsāṃsi vividhāni ca |
ratnormikāḥ paśūn kāmān gṛhāṇi sumāhantyapi || 85 ||
[Analyze grammar]

kṣamāpayet saṃpradāya ṛtvimagbhaśca tadardhakam |
parivārakaviprāṇāmanyeṣāṃ sahakāriṇām || 86 ||
[Analyze grammar]

sadasyānāṃ sevakānāṃ gītanṛttaratātmanām |
bheryādivādakānāṃ ca tattatkarmānurūpataḥ || 87 ||
[Analyze grammar]

pradāpayeddhanagaṇaṃ sastraudhaṃ dhānyasaṃcayam |
vitīrya bhojayedvidvān yathāśakti mahāmate || 88 ||
[Analyze grammar]

kārayet prativarṣaṃ yo damanīpatrapūjanam |
devasya vāsavudevasya śraddhayā parayā yutaḥ || 89 ||
[Analyze grammar]

tasya vidhyanti sakalāḥ saṃpadastatprasādataḥ |
iha prāpya paramṛddhiṃ vitṝnuttāryaṃ sarvataḥ || 89 ||
[Analyze grammar]

pūrpānapyapa rān sapta svadehasya samantataḥ |
prāpruyādvaiṣṇavaṃ dhāma sarvayogīndradurlabham || 90 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvamitra-samhita Chapter 26

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: