Visvamitra-samhita [sanskrit]

20,660 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvamitra-samhita, an ancient text belonging to the Pancaratra tradition. Visvamitrasamhita is noted for listing authoritative Pancaratra works and the benefits obtained by chanting Lord Hari’s name. Alternative titles: Viśvāmitrasaṃhitā (विश्वामित्रसंहिता), Viśvāmitra-saṃhitā (विश्वामित्र-संहिता), Vishvamitrasamhita, Vishvamitra.

Chapter 27

saptaviṃśo'dhyāyaḥ |
viśvāmitraḥ |
śṛṇu kāśyapa sarveṣāṃ prāyaścittaṃ ca karmaṇām |
yāgakarmasu sarveṣu vihīneṣu dvijarṣabha || 1 ||
[Analyze grammar]

prāyaśrittaṃ vidhātavyamiti śāstrasya niśrayaḥ |
prāsadanāśe saṃjāte kṛtvā bālālayaṃ budhaḥ || 2 ||
[Analyze grammar]

tatra vinyasya karmārcāṃ kārayitvā yathāpuram |
ālayaṃ tatra devasya pratiṣṭhāṃ saṃvidhāya ca || 3 ||
[Analyze grammar]

puṇyāhaṃ kārayitvātha saṃprokṣya ca jagadgurum |
snāpayitvoktamārgeṇa brāhmaṇān bhojayedapi || 4 ||
[Analyze grammar]

pīṭhaviśleṣaṇe jāte lākṣāsajjarasaṃ tathā |
gugmuluṃ kuruvindaṃ ca gulaṃ tailaṃ ca gairikam || 5 ||
[Analyze grammar]

aṣṭabhāgābhivṛddhaistu kramādebhiḥ suveṣṭitaiḥ |
saṃśleṣya suṭṭaḍhaṃ kṛtvā vālukābhiśca pūrayet || 6 ||
[Analyze grammar]

sarvāṅgaṣu ca devasya candanairnavapantakaiḥ |
karpūragārukāśmīrahimāmbhomiśritairdvija || 7 ||
[Analyze grammar]

saṃlipya veṣṭayitvā ca navakṣaumayute na ca |
puṇyāhavācanaṃ kṛtvā vidhāya snapanaṃ hareḥ || 8 ||
[Analyze grammar]

svatantre ceddiśāhomaṃ kṛtvā homaṃ sabhājya ca |
bhojayitvā dvijāgryāṃśca dakṣiṇāṃ dāpayedapi || 9 ||
[Analyze grammar]

vinṣṭe maṇṭape kṛtvā maṇṭapaṃ tadyathāpūram |
kārayitvā ca puṇyāhaṃ strāpayitvā hariṃ tataḥ || 10 ||
[Analyze grammar]

hutvā ca mūlamantreṇa śatamaṣṭādhikaṃ tathā |
bhojayitvā dvijāṃstatra dadyāttebhyaśca dakṣiṇām || 11 ||
[Analyze grammar]

prāsādadvārabhaṅge vā saṃbhave'yaṃ vidhirbhavet |
salmīkadarśanenai va prāsādasyāntare dvija || 12 ||
[Analyze grammar]

āmūlāt khanayitvā taṃ pradeśaṃ pūrayedapi |
valmīkamṛdibhaḥ śuddhābhiḥ kārayet strapanādikam || 13 ||
[Analyze grammar]

ālaye'śanipāte ca vahlidāhe ca pūrvavat |
kārayitvā pradeśaṃ taṃ saṃprokṣya strapanaṃ tathā || 14 ||
[Analyze grammar]

kārayitvā vaiṣṇavānāṃ bhojanādīni dāpayet |
nadīstretaḥsamāvegāt patite dhāmri kāśyapa || 15 ||
[Analyze grammar]

varjayitvā tu taṃ deśaṃ śubhe deśe ca mandiram |
kārayitvā pratiṣṭhāpya tatra devaṃ śriyaḥ patim || 16 ||
[Analyze grammar]

pratiṣṭhoktena vidhinā śeṣamanyat samācaret |
pratiṣṭhāhīberasya sthāpanaṃ sārvakālikam || 17 ||
[Analyze grammar]

tatpūrvaṃ brāhmaṇavidhiṃ gṛhītvā sthāpayedapi |
kālatipātaśāntyarthaṃ hutvā cāṣṭasahastrakam || 18 ||
[Analyze grammar]

nayanonmīlanādanyat kṛtvā saṃsthāpayecca tam |
pratimāyāstu patane jāte sadyaḥ samācaret || 19 ||
[Analyze grammar]

kuṇḍamaṇḍalahīne tu kārayet punareva tat |
hutvā jitaṃ ta mantreṇa śatamaṣṭādhikaṃ caret || 20 ||
[Analyze grammar]

mahādhvajavihīne tu cihlo vā patite'pi vā |
patitaṃ samyagādāya cihlaṃ saṃtyajya deśikaḥ || 21़ |
punaranyat sthāpayitvā huneda ṣṭamahasrakam |
strapanādi yathāpūrvaṃ śeṣamanyat samācaret || 22 ||
[Analyze grammar]

dhvajatoraṇahānau tu panuḥ kṛtvā tu taddvikam |
puṇyāhavācanastrānaprabhṛtyanyat samācaret || 23 ||
[Analyze grammar]

śūlasthāpanahīnaṃ cecdūlaṃ kuryātpunaḥ sthiram |
satnanyāsavihīnaṃ cet kṛtvā ratnādhivāsanam || 24 ||
[Analyze grammar]

kṛtvā ca pīṭhamūle tu nikṣipya suṭṭaḍhaṃ yathā |
kārayitvā ca sudhayā strapanādi samācaret || 25 ||
[Analyze grammar]

aṅkurārpaṇahīnaṃ cedaṅkurānarpayet punaḥ |
aprarūḍhaṃ yadi tyājyaṃ raktaṃ śyāme ca vāpayet || 26 ||
[Analyze grammar]

sarvatra strapanādīni kārayecca vicakṣaṇaḥ |
aṣṭamaṅgalahīnaṃ cet kārayitvā punardvija || 27 ||
[Analyze grammar]

puṇyāhavācanaṃ kṛtvā prokṣayet kuśayariṇā |
samārādhanīhīne tu kālameṃkaṃ madhudviṣaḥ || 28 ||
[Analyze grammar]

dviguṇaṃ kārayeddhīmān naivedyāvāhanādikam |
dvikālahānau strapanaṃ navakumbhairvidhāya ca || 29 ||
[Analyze grammar]

dviguṇaṃ pūjayeccaiva havirādi ca kārayet |
ekapūjanahānau ca daśabhiḥ saptabhiśśa tam || 30 ||
[Analyze grammar]

kalaśaiḥ strāpayitvā ca havanādi māmācaret |
tadūrdhvaṃ pañcadivasaparyantaṃ pañcaviṃśatim || 31 ||
[Analyze grammar]

kalaśaṃ sthāpayitvā ca strapanādīn samācaret |
punardaśāhaparyantaṃ pañcāśadibhardhaṭairdvija || 32 ||
[Analyze grammar]

deveśaṃ strāpayitvā ca havanādi samācaret |
tadūrdhvaṃ māsaparyantamekāśītighaṭairdvija || 33 ||
[Analyze grammar]

vidhāya strapanaṃ śeṣaṃ yathāpūrvaṃ samācaret |
māsaṣaṭkādhike hīne samārādhanakarmaṇi || 34 ||
[Analyze grammar]

saṃprokṣaṇaṃ vidhātavyamiti śāstrasya niścayaḥ |
abdatridvayahīne ca pratiṣṭhatāṃ kārayed dvija || 35 ||
[Analyze grammar]

agrikārye punahīne punaḥ saṃskāramācaret |
hutvā cāṣṭottaraśataṃ vyāhṛtībhirdhaṭairapi || 36 ||
[Analyze grammar]

navabhiḥ strāpayeddevaṃ śeṣaṃ pūrvavadācaret |
utsavāgrau virāhite sandhātikramaṇe'pi ca || 37 ||
[Analyze grammar]

pañcaviṃśaddhaṭajalaiḥ strāpayitvā hariṃ prabhum |
puṇyāhavācanādīni yathāpūvāṃ samācaret || 38 ||
[Analyze grammar]

sandhyātikramaṇe'pyeṣa vidhiḥ syād dvijapuṃgava |
avinīte gurau sarvaṃ karma tena na kārayet || 39 ||
[Analyze grammar]

anyamānīya ca guraṃ mīcīnaṃ samācaret |
ajñānādyatkṛtaṃ karma tadguruśca samācaret || 40 ||
[Analyze grammar]

balipradānahānau ca baliṃ kuryādyathāpuram |
aṣṭottaraśatairhomairmūlamantreṇa kārayet || 41 ||
[Analyze grammar]

ekakālaṃ balerhānau dviguṇaṃ ca baliṃ haret |
kuryācca pūrvavaccheṣamiti santaḥ pracakṣate || 42 ||
[Analyze grammar]

vihīne strukstruve caiva strukstruvaṃ pravidhāya ca |
homastrapanamukhyāni yathāpūrvaṃ tu kārayet || 43 ||
[Analyze grammar]

raktastrīdarśane dhāmrikhātvā taṃ deśamāvaseḥ |
sikatābhiśca saṃpūrya pañcagavyaiḥ samurakṣya ca || 44 ||
[Analyze grammar]

ekāśītighaṭastrānaṃ dināni trīṇi pañca ca |
puṇyāhaṃ ca samādhoṣya bhojayed brāhmaṇānati || 45 ||
[Analyze grammar]

dine dine ca juhuyādaṣṭottarasahastrakam |
caṇḍālaprabhṛtīnāṃ ca hīnānāṃ darśane sati || 46 ||
[Analyze grammar]

śuddhāmbhasā kuśāgreṇa prokṣayitvā prabhuṃ dvija |
huneda ṣṭottaraśatamaṣṭārṇena dvijottama || 47 ||
[Analyze grammar]

sūtikāśaucayuktaiścāpyantyajaiḥ sparśane sati |
ekāśītighaṭaḥ strāpya śeṣaṃ pūrvavadācaret || 48 ||
[Analyze grammar]

corādibhirgalairvāpi bimboddhāre kṛte sati |
pūrvavatkārayitvā ca pratiṣṭhāmapi sattama || 49 ||
[Analyze grammar]

diśāhomaṃ ca mantrasya strānaṃ tyaktvā samācaret |
pratiṣṭhoktakramāccaiva strapanādi samacaret || 50 ||
[Analyze grammar]

saṃprokṣaṇe vidhirayaṃ prokto dvijavarātmaja |
ya itthamācaredyastu prāyaścittaṃ samāhitaḥ || 51 ||
[Analyze grammar]

sarvān kāmānihāvāpya prāprotyante paraṃ padam |
iti te sarvamākhyātaṃ yanmayā brahmaṇo mukhāt || 52 ||
[Analyze grammar]

śrutaṃ tasmāt samuddhṛtya sāraṃ saṃkṣepato mune |
pañcarātrāmṛtāmbhodhiṃ mathitvā sāsaṃgrahaḥ || 53 ||
[Analyze grammar]

prokto mayāyaṃ tasmāttvametacchrutvāvadhārya ca |
anena vidhinā devaṃ prapannārtiharaṃ harim || 54 ||
[Analyze grammar]

samārādhaya devaṃ tvaṃ prāyaścittātmanaḥ padam |
guhmād guhmatamaṃ ma ntraṃ sārātsāratīraṃ mune || 55 ||
[Analyze grammar]

saptaviṃśatibhiḥ proktamadhyāyaiḥ kaśyapātmaja |
viścāmitrīyanāmraitanmayoktatvāt prathāṃ gatam || 56 ||
[Analyze grammar]

nāśiṣyāya pradātavyaṃ na saṃsāranivāsine |
vaiṣṇavāya pradātavyamupasannāya dhīmate || 57 ||
[Analyze grammar]

iti śrutvā muniśveṣṭhaḥ kāśyapaḥ suprasannadhīḥ |
praṇamya bhagavantaṃ taṃ viśvāmitraṃ taponidhim || 58 ||
[Analyze grammar]

kṛtāñjalipuṭo bhūtvā dhyāyan nārāyaṇaṃ prabhum |
khamāśramaṃ samāsādya bhaktiyuktena cetasā || 59 ||
[Analyze grammar]

tyaktanyasarvavyāsaṃgaḥ vāṅmanaḥkarmabhiḥ sadā |
pañcakālarato bhūtvā samārādhya śriyaḥ patim || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvamitra-samhita Chapter 27

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: