Vishnu-samhita [sanskrit]

22,492 words | ISBN-10: 8170302234 | ISBN-13: 9788170302230

The Sanskrit text of the Vishnu-samhita, an ancient text belonging to the Pancaratra tradition. Topics include details regarding Mandalas, Philosophy, especially allied with Samkhya, Yoga and discussions related to the powers and qualities of God. The Vishnusamhita also details a system called Bhagavatayoga, enforcing bodily and moral control in order to purify the mind. Alternative titles: Viṣṇusaṃhitā (विष्णुसंहिता), Viṣṇu-saṃhitā (विष्णु-संहिता), Visnusamhita, Visnu.

atha dvāviṃśaḥ paṭalaḥ ||
atha vakṣyāmi saṃkṣepād balikarma yathākramam |
trisandhyamucitaṃ nityamutsavādau viśeṣataḥ || 1 ||
[Analyze grammar]

ārādhya vidhinā devaṃ gandhapuṣpādibhiḥ kramāt |
saṃskṛtaṃ saṃskṛte vahnau devāyānnaṃ nivedayet || 2 ||
[Analyze grammar]

taccheṣeṇaiva karmārcāpīṭhaṃ pātre prakalpayet |
vinā mantreṇa lokāgnau balyarthamapi pācayet || 3 ||
[Analyze grammar]

sthālyāṃ tu taṇḍulāñ śuddhān nirūptān mūlavidyayā |
prokṣya tridhā parikṣālya prajvālyāgniṃ ca tejasā || 4 ||
[Analyze grammar]

paced vyajanavātena havirna skandyate yathā |
abhighāryāvatāryātha vinyaset pātraghaṭṭitam || 5 ||
[Analyze grammar]

pātre'nyasminnupastīrya kṣiptaṃ pratyabhighārya ca |
sājyaṃ nivedayed bhāgaṃ devāyānyaṃ ca homayet || 6 ||
[Analyze grammar]

gomayenopalipyaiśe pātraṃ darbheṣu sādayet |
haimaṃ vā rājataṃ tāmraṃ ratnimātraṃ tu maṇḍalam || 7 ||
[Analyze grammar]

aṣṭākṣareṇa samprokṣya samyak prottānitaṃ jalaiḥ |
abhighārya haviśśeṣaṃ hṛdā tasmin vinikṣipet || 8 ||
[Analyze grammar]

pīṭhaṃ prakalpayet tena karmārcā yatra neṣyate |
anyadā masṛṇīkṛtya dadhyājyakleditaṃ śubham || 9 ||
[Analyze grammar]

śivakaṃ kārayet tena caturaṅgulavistaram |
dvādaśāṣṭāṅgulotsedhaṃ ṣaḍaṅgulamathāpi vā || 10 ||
[Analyze grammar]

vinyasya kāñcanaṃ mūrdhni śaktitamāvāhya pūjayet |
parameṣṭhyātmikīṃ madhye puruṣādisamāvṛtām || 11 ||
[Analyze grammar]

tasmin saṃsthāpayedarcāṃ sarveṇāvāhya pañcabhiḥ |
mūlenāvāhya vā hemni varṇamūrtivṛtaṃ harim || 12 ||
[Analyze grammar]

gandhapuṣpaistamabhyarcya dhyātvā savanabheditam |
tatpātraṃ sthāpayenmūrdhni dīkṣitasya dvijanmanaḥ || 13 ||
[Analyze grammar]

uṣṇīṣādiyuto maunī gṛhitvā vyāhṛtiṃ japet |
devasya purataḥ sthitvā praṇamya tu bahirvrajet || 14 ||
[Analyze grammar]

śaṅkhadundubhinirghoṣairjayaśabdaiśca puṣkalaiḥ |
aṣṭamaṅgalasaṃyuktaṃ vitānādyupaśobhitam || 15 ||
[Analyze grammar]

devanāgāpsaroyakṣamunigandharvakinnarāḥ |
sarve cānugamiṣyanto dhyeyāḥ svaguṇasaṃvṛtāḥ || 16 ||
[Analyze grammar]

gandhaṃ puṣpaṃ jalaṃ dhūpaṃ dīpaṃ chatraṃ ca cāmaram |
maṅgalāni havirdhaṇṭāṃ gṛhṇīyustatra dīkṣitāḥ || 17 ||
[Analyze grammar]

nirgamya śamitairghauṣairbrāhmaṇānāmanujñayā |
maṅgalāni gururbrūyād dvijāścānye tathāstviti || 18 ||
[Analyze grammar]

jagannirmāṇasaṃhārasthityanugrahahetavaḥ |
devānāmīśvarā devā maṅgalaṃ pradiśantu naḥ || 19 ||
[Analyze grammar]

viṣṇurbrahmā ca rudraśca pracaṇḍaścaṇḍa eva ca |
garutmān ṛṣabhaścaite maṅgalaṃ pradiśantu naḥ || 20 ||
[Analyze grammar]

indraścāgniryamaścaiva nirṛtirvaruṇastathā |
vāyurvaiśravaṇeśānau maṅgalaṃ pradiśantu naḥ || 21 ||
[Analyze grammar]

varāhanarasiṃhau ca rāmaśrīdharavāmanāḥ |
hayāsyavāsudevau ca maṅgalaṃ pradiśantu naḥ || 22 ||
[Analyze grammar]

pūruśca nirṛtiścaiva siṃho nārāyaṇācyutau |
aniruddho hariḥ kṛṣṇo maṅgalaṃ pradiśantu naḥ || 23 ||
[Analyze grammar]

kumudaḥ kumudākṣaśca puṇḍarīko'tha vāmanaḥ |
śaṅkukarṇaḥ sarvanetraḥ sumukhaḥ supratiṣṭhitaḥ || 24 ||
[Analyze grammar]

devadauvārikāścaite maṅgalaṃ pradiśantu naḥ |
aṣṭottarasahasraṃ tu viṣṇupāriṣadāśca ye || 25 ||
[Analyze grammar]

anupāriṣadāścānye maṅgalaṃ pradiśantu naḥ |
bhūrlokabhuvarlokādyāḥ sapta lokāḥ prakīrtitāḥ || 26 ||
[Analyze grammar]

sāgarāśca tathā sarve maṅgalaṃ pradiśantu naḥ |
tathā pātālalokāśca rudralokāḥ sukhoṣitāḥ || 27 ||
[Analyze grammar]

dikṣu sarvāsu tiṣṭhanto maṅgalaṃ pradiśantu naḥ |
vedāścāpyuvedāśca setihāsāḥ kathā api || 28 ||
[Analyze grammar]

ṣaḍaṅgāni ca śāstrāṇi maṅgalaṃ pradiśantu naḥ |
gaṅgā ca yamunā caiva tathā godā sarasvatī || 29 ||
[Analyze grammar]

narmadā caiva kāverī maṅgalaṃ pradiśantu naḥ |
sūryādayo grahāścātha meṣādyā rāśayastathā || 30 ||
[Analyze grammar]

māsāścāpi saviṣṇvādyā maṅgalaṃ pradiśantu naḥ |
sarve vidyeśvarāścāpi ye divyā ye ca mānavāḥ || 31 ||
[Analyze grammar]

divyantarikṣabhūmisthā maṅgalaṃ pradiśantu naḥ |
dharā dhruvaśca somaśca āpaścaivānalo'nilaḥ || 32 ||
[Analyze grammar]

pratyūṣaśca prabhāsaśca maṅgalaṃ pradiśantu naḥ |
yajñāśca pañcayajñāśca pākayajñāstathaiva ca || 33 ||
[Analyze grammar]

sarvayajñamahāyajñā maṅgalaṃ pradiśantu naḥ |
kumāryaśca kumārāśca gaṇeśāśca vināyakāḥ || 34 ||
[Analyze grammar]

sarpāśca kinnarāścāpi maṅgalaṃ pradiśantu naḥ |
mṛgavyādhaśca śarvaśca nirṛtiścāja ekapāt || 35 ||
[Analyze grammar]

ahirbudhniḥ pinākī ca bhavano'theśvarastathā |
sthāṇurbhavaśca pāpārirmaṅgalaṃ pradiśantu naḥ || 36 ||
[Analyze grammar]

dhātā'ryamā ca mitraśca varuṇoṃ'śo bhagastathā |
indro vivasvān pūṣā ca parjanyatvaṣṭṭaviṣṇavaḥ || 37 ||
[Analyze grammar]

ete vai dvādaśādityā maṅgalaṃ pradiśantu naḥ |
yavakrītaśca krītaśca arvāvasuvibhāvasū || 38 ||
[Analyze grammar]

kakṣīvān nāradaḥ kaṇvo maṅgalaṃ pradiśantu naḥ |
unmuciḥ pramuciścaiva ātreyo'gastya eva ca || 39 ||
[Analyze grammar]

dṛḍhāyuścedhmavāhaśca maṅgalaṃ pradiśantu naḥ |
dṛṣadguhyamahadguhyaparivrājāstathaiva ca || 40 ||
[Analyze grammar]

ekadvitrisamākhyātā maṅgalaṃ pradiśantu naḥ |
kaśyapo'trirvasiṣṭhaśca bhāradvājo'ṅgirāstathā || 41 ||
[Analyze grammar]

kauśiko bhagavāṃścaite maṅgalaṃ pradiśantu naḥ |
āvaho vivahaścaiva udvahaḥ suvahastathā || 42 ||
[Analyze grammar]

parīvaho vivahaścaite maṅgalaṃ pradiśantu naḥ |
śvetaketuśca vyāsaśca vālmīkiḥ suyaśāstathā || 43 ||
[Analyze grammar]

aurvaśeyaśca śaktiśca tathā caiva parāśaraḥ |
saptaite divyamunayo maṅgalaṃ pradiśantu naḥ || 44 ||
[Analyze grammar]

evaṃ maṅgalavādāt tāḥ siddhiṃ yacchanti devatāḥ |
sarvakarma samārambhe kartavyaṃ ca sumaṅgalam || 45 ||
[Analyze grammar]

maṇḍapadvāramāsādya śaṅkhatūryādinisvanaiḥ |
dvāḥsthādibhyo baliṃ dadyād gandhapuṣpādisaṃyutam || 46 ||
[Analyze grammar]

ebhirmantrairupasthāya svamantrairabhipūjya tān |
tatra tatra baliṃ dadyād devadṛṣṭyā'valokitam || 47 ||
[Analyze grammar]

namaste dvārapālāya caṇḍāyāmitatejase |
narasiṃhatanūjāya cakreṇāṅkitamaulaye || 48 ||
[Analyze grammar]

namaste dvārapālāya pracaṇḍāyāmitaujase |
narasiṃhatanūjāya śaṅkhenāṅkitamaulaye || 49 ||
[Analyze grammar]

vāhanāya mahāviṣṇostārkṣyāyāmitatejase |
garuḍāya namaste'stu sarvasarpendramṛtyave || 50 ||
[Analyze grammar]

daityadarpavināśāya sahasrākṣāya dhīmate |
kuliśavyagrahastāya namaste'stu śatakrato || 51 ||
[Analyze grammar]

mukhaṃ yaḥ sarvadevānāṃ yena havyaṃ ca nīyate |
yena pravartate sarvaṃ namastasmai havirbhuje || 52 ||
[Analyze grammar]

yena saṃhriyate sarvaṃ yena dharmaśca rakṣyate |
yasmād bibheti loko'yaṃ pretanātha namo'stute || 53 ||
[Analyze grammar]

rākṣasā yātudhānāśca piśācāścāśrayanti yam |
tasmai nirṛtirūpāya rakṣasāṃ pataye namaḥ || 54 ||
[Analyze grammar]

yena saṃrakṣyate sarvaṃ yasmin sarvaṃ pratiṣṭhitam |
amoghapāśahastāya tasmaipāṃpataye namaḥ || 55 ||
[Analyze grammar]

pūryante ca hriyante ca yena prāṇādayaḥ kramāt |
bhūtānāṃ pataye nityaṃ namastasmai marutpate || 56 ||
[Analyze grammar]

yatprasādājjagat kṛtsraṃ dhanena paripūryate |
yakṣaguhyakanāthāya dhananātha namo'stu te || 57 ||
[Analyze grammar]

yena kālāgninā loko yugānteṣvavagṛhyate |
tasmai te brahmaṇaḥ putra virupākṣa namo'stu te || 58 ||
[Analyze grammar]

vīrabhadra namaste'stu namo vighnesvarāya ca |
brāhmyādibhyaśca saptabhyo mātṛbhyo vai namo namaḥ || 59 ||
[Analyze grammar]

śrīdharāya namaste'stu namaste'svamukhāya ca |
vāgīśvaryādimātṛbhyaḥ sarvābhyo vai namo namaḥ || 60 ||
[Analyze grammar]

viṣvaksena namaste'stu devanirmālyadhāriṇe |
śaṅkhacakragadāpāṇe mahāpāriṣadeśvara || 61 ||
[Analyze grammar]

ye samastaṃ jagad vyāpya tiṣṭhati balikāṅkṣiṇaḥ |
viṣṇupāriṣadāḥ sarve gṛhṇantu balimuttamam || 62 ||
[Analyze grammar]

ityāghoṣya bahirdikṣu gaṇairaṣṭavidhaiḥ saha |
kumudādibaliṃ dattvā balipīṭhe baliṃ haret || 63 ||
[Analyze grammar]

ye bhūtā iti dikṣūrdhvaṃ bhūtanāthāya madhyataḥ |
muṣṭinā muṣṭinā sarvān prīṇayed viṣṇupārṣadān || 64 ||
[Analyze grammar]

gṛhṇantu balimetaṃ tu bāhyasthā vihagānanāḥ |
ye krūro ye'lpasatvāśca bhūtapretaniśācarāḥ || 65 ||
[Analyze grammar]

vetālāścaiva mātaṅgā hīnāhīnāśca ye gaṇāḥ |
sarveṣāmeva teṣāṃ ca harāmi balimuttamam || 66 ||
[Analyze grammar]

sarvebhyaścaiva bhūtebhyaḥ sagaṇebhyo namo namaḥ |
triḥ pradakṣiṇamāvṛttya balinā toṣayed gaṇān || 67 ||
[Analyze grammar]

savane savane caiva nṛttagītādisaṃyutam |
gandhapuṣpādi dattvā'nte baliśeṣaṃ jalāplutam || 68 ||
[Analyze grammar]

nirharedoṃ namo viṣṇupārṣadebhya iti bruvan |
ācamya prayato viṣṇuṃ smarannetya samāhitaḥ || 69 ||
[Analyze grammar]

sarveṇāropya tāmarcāṃ punarmūle niyojayet |
viṣvaksenāya tat sarvaṃ samālyaṃ dāpayeddhaviḥ || 70 ||
[Analyze grammar]

piṇḍe tu balipātre vā patite dūṣite'pi vā |
tatra prakṣālya tat snātvā kṛtvā nyāsaṃ yathākramam || 71 ||
[Analyze grammar]

pariśrityāśu tāṃ bhūmiṃ gomayenopalepayet |
pāyasaṃ śrapayitvā'tra ghṛtamiśraṃ suśobhanam || 72 ||
[Analyze grammar]

likhitvā strastikaṃ tatra cūrṇaiḥ śāliniśāmayaiḥ |
vrīhibhiḥ sthaṇḍilaṃ kṛtvā tasminnāstīrya cāmbaram || 73 ||
[Analyze grammar]

taṇḍulaiśca kuśaiḥ puṣpaiḥ prokṣyāstreṇa samāhitaḥ |
mūlena vinyaset pātraṃ pravaṇena spṛśet tataḥ || 74 ||
[Analyze grammar]

punaścāstreṇa samprokṣya dakṣiṇe śāntimarcayet |
ullekhanādikaṃ kṛtvā saṃskṛtyāgniṃ yathāvidhi || 75 ||
[Analyze grammar]

hutvā'nnaṃ mūlamantreṇa praṇavenājyameva ca |
aṣṭottaraśataṃ vā'pi saṃhasraṃ vā yathākramam || 76 ||
[Analyze grammar]

haviśśeṣaṃ tataḥ paścād balipātre tu nikṣipet |
tat kṛtvā pūrvavat prokṣya mūlenāvāhanaṃ bhavet || 77 ||
[Analyze grammar]

pādmamardhyaṃ tato dattvā gandhapuṣpairathārcayet |
namaskṛtya tataḥ stutvā stotrairevaṃ nivedayet || 78 ||
[Analyze grammar]

bhagavan balipātasya prāyaścittavidhirmayā |
kṛto'yaṃ tvatprasādena sampūrṇaḥ śāntido'stu naḥ || 79 ||
[Analyze grammar]

puṇyāhaṃ vācayitvā ca brāhmaṇaiḥ svasti vācayet |
namaskṛtya tataḥ stutvā sottarīyaḥ samāhitaḥ || 80 ||
[Analyze grammar]

uddhṛtya vyāhṛtīrjaptvā mūrdhni tāreṇa vinyaset |
śaṅkhatūryādisaṃyuktaṃ śanairgatvā pradakṣiṇam || 81 ||
[Analyze grammar]

antaḥ praveśayet paścādaiśānyāṃ sthāpayed budhaḥ |
udvāsyānnaṃ bahistyaktvā viṣvaksenāya kalpayet || 82 ||
[Analyze grammar]

pātraṃ prakṣālya toyena vidhinā'camya ca svayam |
prāsāde vinyaset pātraṃ tataḥ kuryācca śāntikam || 83 ||
[Analyze grammar]

rāśicakravidhānena keśavādīn yathākramam |
cakrābje pūjayed vidvānagnikāryasamanvitam || 84 ||
[Analyze grammar]

balipātadigīśaṃ ca tanmāsādhipameva ca |
tithyṛkṣavārarāśīnāṃ devatāścāpi tarpayet || 85 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Vishnu-samhita Chapter 22

Cover of edition (1990)

Vishnu Samhita
by M M T Ganapati Sastri (1990)

विष्णु संहिता; Sanskrit Only; [Publisher: Sri Satguru Publications A Division of Indian Books Centre Delhi, India]

Buy now!
Like what you read? Consider supporting this website: