Vishnu-samhita [sanskrit]

22,492 words | ISBN-10: 8170302234 | ISBN-13: 9788170302230

The Sanskrit text of the Vishnu-samhita, an ancient text belonging to the Pancaratra tradition. Topics include details regarding Mandalas, Philosophy, especially allied with Samkhya, Yoga and discussions related to the powers and qualities of God. The Vishnusamhita also details a system called Bhagavatayoga, enforcing bodily and moral control in order to purify the mind. Alternative titles: Viṣṇusaṃhitā (विष्णुसंहिता), Viṣṇu-saṃhitā (विष्णु-संहिता), Visnusamhita, Visnu.

atha trayoviṃśaḥ paṭalaḥ ||
atha vakṣyāmi saṃkṣepād viśvārcāṃ sarvabhūtidām |
digvibhāgasamāyuktāṃ sarvalokahitāya vai || 1 ||
[Analyze grammar]

vidhivat sthāpite deve yathānyāyaṃ prapūjayet |
kartavyā viśvadevārcā vṛddhyarthaṃ sarvadā'pi vā || 2 ||
[Analyze grammar]

madhye sāṅgaṃ yajed viṣṇuṃ digvidikṣu tataḥ surān |
pūrvādau puruṣaṃ satyamacyutaṃ cānirūddhakam || 3 ||
[Analyze grammar]

viśvarūpaṃ ca vaikuṇṭhaṃ sarvaṃ bhāvanameva ca |
vidyādhipatayaścaite śaṅkhacakragadādharāḥ || 4 ||
[Analyze grammar]

viṣṇurūpāḥ sadā pūjyāḥ sagaṇāstu pṛthak pṛthak |
śaktayo'ṣṭau bhṛśādisthāḥ surūpāḥ sarvakāmadāḥ || 5 ||
[Analyze grammar]

prajñā buddhiḥ smṛtiḥ kīrttiḥ śrutirmedhā dhṛtiḥ kṣamā |
śaṅkhaḥ sudarśanahalau gadāmusalakhaḍgakāḥ || 6 ||
[Analyze grammar]

dhanuḥ sraguttamā cāṣṭau digvidikṣu ca tadbahiḥ |
vajradaṇḍatriśūlāni pāśo'strāṇi tathaiva ca || 7 ||
[Analyze grammar]

tataḥ śaktiśca śastrāṇi vaiṣṇavāstraṃ bhṛśadiṣu |
astrāvaraṇamevaṃ tu śūlaṃ saparaśuṃ yajet || 8 ||
[Analyze grammar]

indro yamaśca varuṇaḥ somo'gnirnirṛtistathā |
vāyurīśāna ityaṣṭau lokapālāstu tadbahiḥ || 9 ||
[Analyze grammar]

ādityā viśvadevāśca maruto vighnanāyakāḥ |
skando rudrāśca vasavaścāśvinau ca bhṛśādiṣu || 10 ||
[Analyze grammar]

bahirgrahagaṇāḥ pūjyāḥ pitṛyakṣagaṇāstathā |
gandharvāḥ sarvabhūtāni cāmbikā rākṣasāstathā || 11 ||
[Analyze grammar]

vidyādharāśca siddhāśca pūjyāḥ sarve svanāmabhiḥ |
tato'psarolokamātṛkūṣmāṇḍāśca piśācakāḥ || 12 ||
[Analyze grammar]

nāgāśca kinnarāḥ sarpā vyādhayaśca bhṛśādiṣu |
nandanaḥ kumudaścātha dvāḥsthau dakṣiṇavāmayoḥ || 13 ||
[Analyze grammar]

gṛhagopuramadhye'rcyo dhvajo'śvastadbhṛśāntare |
ratho gṛhendramadhye syāt parjanyendre khageśvaraḥ || 14 ||
[Analyze grammar]

puṃśaṅkhamadhyagaḥ pūjyaḥ suvarcāḥ kalaśādhipaḥ |
puraprāsādamadhye'rcyo balākhyo maṇḍapādhipaḥ || 15 ||
[Analyze grammar]

bhāṇḍāgāre'kṣayaḥ pūjyo jalasthāne tathā naraḥ |
sabhāsthāne'dbhuto vṛddhikaraścātha mahānase || 16 ||
[Analyze grammar]

unmādaḥ pacanāgāre tarpaṇo bhojanālaye |
kundaraḥ kusumāgāre nirgame vikṣarastathā || 17 ||
[Analyze grammar]

balaścātibalaścobhau pīṭhe'rcyau balirakṣakau |
vikaṭaśca virūpākṣaḥ pūrvagopurapālakau || 18 ||
[Analyze grammar]

dvāḥsthau dakṣiṇavāmasthau bhīmarūpau gadādharau |
sanātanaśca sanako dakṣiṇadvārapālakau || 19 ||
[Analyze grammar]

pūjanīyau prayatnena khaṅgamudgaradhāriṇau |
daṇḍapāśadharau śāntapramodau caiva paścime || 20 ||
[Analyze grammar]

uttare sarvadaḥ sarvadamanaścāpatūṇinau |
carako bahirīśāne vidāro'gnau tu pūtanaḥ || 21 ||
[Analyze grammar]

nairṛte vāyubāhye tu rākṣasaḥ pāpacārakaḥ |
balipīṭhādhipaḥ prācyāṃ devo nandikaro yame || 22 ||
[Analyze grammar]

paścād vibhīṣaṇaḥ saumye sulabhasthānapālakāḥ |
ye'nuktā mātaro'nanto viṣvakseno dhvajādhipāḥ || 23 ||
[Analyze grammar]

revantaḥ kṣetrapālāśca te pūjyāstatra tatra vai |
sthitāsīne catuṣṣaṣṭiḥ supte te'śītirekinī || 24 ||
[Analyze grammar]

sāmānyaṃ tu śataṃ tredhā prākārāntarvibhājanam |
antaścatuṣkaṃ prāsādaṃ dviguṇaṃ ca prakalpayet || 25 ||
[Analyze grammar]

dakṣiṇe nandanaṃ dvāḥsthaṃ caturbāhuṃ gadādharam |
tathaiva kumudaṃ kuryād vāme paṭṭasapāśinam || 26 ||
[Analyze grammar]

aṅgulyardhārdhayug vāme kuryādālayamāsane |
śate pādapraviṣṭāḥ syuḥ parivārālayāḥ pṛthak || 27 ||
[Analyze grammar]

yathaiva tu catuṣṣaṣṭau saṃgamasthāḥ surāḥ pṛthak |
tathā śatapade proktā garbhādiparikalpanā || 28 ||
[Analyze grammar]

caturthe saṅgame'ryamṇo vivasvanmitrabhūbhṛtām |
puruṣādyālayaṃ kuryāt sāvitrādyādyasaṅgame || 29 ||
[Analyze grammar]

viśvādīnāṃ kramādevaṃ sthānāni parikalpayet |
tṛtīye saṅgame'ryamṇaḥ pañcame tu vivasvataḥ || 30 ||
[Analyze grammar]

tṛtīye tasya mitrasya pañcame'sya tṛtīyake |
bhūbhṛtaḥ pañcame tasya tṛtīye'ryamapañme || 31 ||
[Analyze grammar]

prajñādīnāṃ kramādevamālayāḥ parikīrtitāḥ |
śaṅkhādayo'ryamādīnāṃ caturṇāmādyasaṅgame || 32 ||
[Analyze grammar]

musalādyālayāścaivaṃ sāvitrādyādyasaṅgame |
saṅge'ryamasavitrādidvādaśānāṃ dvayordvayoḥ || 33 ||
[Analyze grammar]

kiñcitsūtraṃ vimucyātha vajrādyastrāṇi kalpayet |
vajradaṇḍādayo'straiḥ svaiḥ sthāpyā bhūtagaṇaiḥ saha || 34 ||
[Analyze grammar]

bhānvindrasaṅgamādyaṣṭasthāneṣvindrādilokapāḥ |
saṅge bhṛśakhayorgehakṣatavaitathayostathā || 35 ||
[Analyze grammar]

gandharvabhṛṅgayoścaiva dvāḥ sthasugrīvayostathā |
śvāsaśoṣaṇayornāgamukhyayordityṛkākhyayoḥ || 36 ||
[Analyze grammar]

jayaparjanyayoścānye sampūjyā devatāgaṇāḥ |
bāhye'rkayamavārīśasomānāṃ tu grahādayaḥ || 37 ||
[Analyze grammar]

agneḥ pitṝṇāṃ rogeśo rbahiḥ syuścaṇḍikādayaḥ |
khabāhye'psarasaḥ pūṣṇi pitṛbhadravināyakāḥ || 38 ||
[Analyze grammar]

kūṣmāṇḍāstu mṛge dvārsthe piśācāḥ śoṣaṇe'hayaḥ |
mukhye tu kinnarāḥ sarpā vyādhayastvargaḷe śive || 39 ||
[Analyze grammar]

satye raṅgaṃ jalasthānaṃ parjanye kārayed budhaḥ |
carakasya vidārasya pūtanasya ca rakṣasaḥ || 40 ||
[Analyze grammar]

īśāgnipitṛrogāṇāṃ bāhye koṇe smṛtā gṛhāḥ |
tadvāhyatastu maryādābhittirucchritagopurā || 41 ||
[Analyze grammar]

balipīṭhaṃ tu kartavyaṃ śāstrato gopurād bahiḥ |
śakragopuramadhye tu dhvajasthānaṃ vidhīyate || 42 ||
[Analyze grammar]

tatrāśvarathatārkṣyāṇāmālayāḥ paritaḥ kramāt |
śaṅkhagopuramadhyasthaḥ kartavyaḥ kalaśādhipaḥ || 43 ||
[Analyze grammar]

tathā puraprasādāntaḥ sthitaḥ syānmaṇḍapādhipaḥ |
bhallāṭasaṅgame caiva bhāṇḍāgāraṃ prakalpayet || 44 ||
[Analyze grammar]

mahendra tu sabhāsthānaṃ satye syād bhojanālayaḥ |
pūṣṇi pāko mṛge puṣpaṃ puṣpadante'mbunirgamaḥ || 45 ||
[Analyze grammar]

satye vā sa bhavet kūpaḥ kartavyo'ditigocare |
asure tu balisthānaṃ gandho roge prakīrtitaḥ || 46 ||
[Analyze grammar]

īśo'gniḥ pitaro roga iti devāstu koṇagāḥ |
argale kṣetrapālasya bhṛṅge vai śāsturālayaḥ || 47 ||
[Analyze grammar]

eṣa pūrvamukhasyokto vidhirviśvārcane hareḥ |
dhvajādi viparītaṃ syāt paścimābhimukhasya tu || 48 ||
[Analyze grammar]

asure syāt tadā raṅgaṃ satye ca balimaṇḍapaḥ |
mahendre jalamārgaḥ syādayaṃ śatapade vidhiḥ || 49 ||
[Analyze grammar]

saṅgamasthāstu catvāra itare saṅgameśvarāḥ |
etāvāṃstu catuṣṣaṣṭau viśeṣo'tra prakīrtitaḥ || 50 ||
[Analyze grammar]

kumudaḥ karavīraśca dvārapālau caturbhujau |
purataḥ saṅgame'ryamṇaścaturthe garuḍālayaḥ || 51 ||
[Analyze grammar]

subhadrasya subāhośca vijayasya balasya ca |
kumudasya muneścaiva viṣvaksenasya cālayāḥ || 52 ||
[Analyze grammar]

āgneyādiṣu kartavyā gaṇeśānāṃ prakīrtitāḥ |
sarve caturbhujāḥ kāryā gadācakrāsidhāriṇaḥ || 53 ||
[Analyze grammar]

suvarṇaśaṅkhanīlābhrakṛṣṇapiñjaragaurakāḥ |
śyāmaśca te'ryamādisthā lokapālāśca kīrtitāḥ || 54 ||
[Analyze grammar]

prākārasthāstu kartavyāḥ kṣetraparyantadevatāḥ |
bhānostu purataścakraṃ tato gopurapīṭhake || 55 ||
[Analyze grammar]

tataścaturṣu koṇeṣu rakṣasāṃ sthānamucyate |
ekāśītau ca paritaḥ padaṃ tritrikasaṃkhyayā || 56 ||
[Analyze grammar]

gaṇeśvarā divagīśāśca kartavyāḥ svapadasthitāḥ |
śeṣaṃ kuryād yathoddiṣṭaṃ viṣṇorāvaraṇakramam || 57 ||
[Analyze grammar]

bahiḥ prākārakoṇasthāḥ kartavyā rakṣasāṃ gṛhāḥ |
gopurādi ca kartavyaṃ balipīṭhānvitaṃ tathā || 58 ||
[Analyze grammar]

evameva vidhānena kṛtvā viṣṇorihālayam |
sarvakāmānavāpnoti gacched viṣṇupadaṃ punaḥ || 59 ||
[Analyze grammar]

śaṅkhacakragadākhaḍgamusalaṃ halameva ca |
cāpo'ṅkuśaṃ srageteṣāmālayāścātra kīrtitāḥ || 60 ||
[Analyze grammar]

payohemakhanīlāsṛkpadmābhrāgnitaḍitprabhāḥ |
mūrdhni svāṅkasamāyuktāḥ kartavyā harihetayaḥ || 61 ||
[Analyze grammar]

pūrvāstvapraticālyāḥ syuritarāścāsthirāḥ śubhāḥ |
anyonyābhimukhāḥ kāryāstathānye dakṣiṇottarāḥ || 62 ||
[Analyze grammar]

sthāneśvarasya devasya yat pūrvakṛtamāspadam |
tasya pratimukhe kāryaṃ nānyāspadamaśatrubhiḥ || 63 ||
[Analyze grammar]

ajñānādiha yaḥ kuryānnaśyet sthānaṃ śriyā saha |
anyonyābhimukhe cobhe na kārye devatāgṛhe || 64 ||
[Analyze grammar]

anyonyapṛṣṭhasaṃsthe ca rājarāṣṭrādināśane |
nānupṛṣṭhaṃ tathā kuryāt kṛte cānyo niṣicyate || 65 ||
[Analyze grammar]

vyatyastamekasūtrasthaṃ na kuryādeva sarvathā |
yatomukhaḥ pradhānaḥ syād devāścānye tatomukhāḥ || 66 ||
[Analyze grammar]

kartavyāḥ parivārāstu pradhānābhimukhāḥ sadā |
ekasūtraṃ tathākramya viparītaṃ na kārayet || 67 ||
[Analyze grammar]

anyonyaṃ dakṣiṇākṣibhyāṃ praśastaṃ darśanaṃ dvayoḥ |
apraśastaṃ ca vijñeyaṃ tathā vāmākṣidarśanam || 68 ||
[Analyze grammar]

parivāravidhau cāpi sūtramākramya nācaret |
aṅgulaṃ golakaṃ vā'pi parihṛtyaiva kārayet || 69 ||
[Analyze grammar]

āsanaṃ grāmamadhye tu pūrvatomukhamiṣyate |
grāmasyābhimukhaṃ tvevaṃ sthānaṃ pūrve ca paścime || 70 ||
[Analyze grammar]

śayanaṃ dakṣiṇasyāṃ tu kartavyaṃ paścimāmukham |
uttarasyāṃ tu śayanaṃ pūrvatomukhameva ca || 71 ||
[Analyze grammar]

kṣetrabhāgavaśādeva kartavyaṃ tvanyathāmukham |
devāgre dakṣiṇenātha sarvato vā jalāśayāḥ || 72 ||
[Analyze grammar]

na rudrābhimukhaṃ kuryād grāmaṃ nagarameva vā |
noccasthānagataṃ caiva durgādisthānamiṣyate || 73 ||
[Analyze grammar]

yatra nīce sthito viṣṇuruccairanyāśca devatāḥ |
vinaśyedacirādeva tat sthānaṃ rāṣṭrameva vā || 74 ||
[Analyze grammar]

araṇye parvate tīrthe nadītīre ca saṅgame |
kṣetre ca śraddhayā kuryād yuktyā bhūmyādisaṅgraham || 75 ||
[Analyze grammar]

devabhāgasthitaṃ devaṃ svayaṃ tadbhāgasaṃsthitaḥ |
arcayīta prayatnena paiśācāsuravarjitam || 76 ||
[Analyze grammar]

brahmasthānagataṃ vā'pi devadevaṃ samarcayet |
devabhāgasthitastveva dravyaistadbhāgasaṃsthitaiḥ || 77 ||
[Analyze grammar]

vidiksūtraṃ parityajya dakṣiṇaṃ pārśvamāśritaḥ |
arcayet taṃ prayatnena yastu siddhimabhīpsati || 78 ||
[Analyze grammar]

japaṃ sampuṭavinyastaṃ devapārśve nidhāpayet |
athavā japtamātraṃ tu dadyād bhagavate sadā || 79 ||
[Analyze grammar]

brahmasūtraṃ pariharet pūjanājapakālayoḥ |
avighno bhavati hyeṣa japārcanavidhiḥ sadā || 80 ||
[Analyze grammar]

evaṃ krameṇa yo viṣṇumarcayed bhaktisaṃyutaḥ |
sa bhogānīpsitān bhuktvā viṣṇoryāti salokatām || 81 ||
[Analyze grammar]

evamiṣṭavā yathānyāyaṃ sarvadevagaṇānvitam |
tataḥ svaśaktiyogena viṣṇoḥ snānaṃ samācaret || 82 ||
[Analyze grammar]

sarvadevārcanā homaḥ kartavyaśca svanāmabhiḥ |
sarveṣāṃ samidājyānnairhaviṣā'jyena vā pṛthak || 83 ||
[Analyze grammar]

bhūtebhyaśca baliṃ dyācchaktyā viprāṃśca bhojayet || 84 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Vishnu-samhita Chapter 23

Cover of edition (1990)

Vishnu Samhita
by M M T Ganapati Sastri (1990)

विष्णु संहिता; Sanskrit Only; [Publisher: Sri Satguru Publications A Division of Indian Books Centre Delhi, India]

Buy now!
Like what you read? Consider supporting this website: