Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

senāpatīnpañca sa tu pramāpitān hanūmatā sānucarān savāhanān |
samīkṣya rājā samaroddhatonmukhaṃ kumāramakṣaṃ prasamaikṣatākṣatam || 1 ||
[Analyze grammar]

sa tasya dṛṣṭyarpaṇasaṃpracoditaḥ pratāpavān kāñcanacitrakārmukaḥ |
samutpapātātha sadasyudīrito dvijātimukhyairhaviṣeva pāvakaḥ || 2 ||
[Analyze grammar]

tato mahadbāladivākaraprabhaṃ prataptajāmbūnadajālasaṃtatam |
rathāṃ samāsthāya yayau sa vīryavānmahāhariṃ taṃ prati nairṛtarṣabhaḥ || 3 ||
[Analyze grammar]

tatastapaḥsaṃgrahasaṃcayārjitaṃ prataptajāmbūnadajālaśobhitam |
patākinaṃ ratnavibhūṣitadhvajaṃ manojavāṣṭāśvavaraiḥ suyojitam || 4 ||
[Analyze grammar]

surāsurādhṛṣyamasaṃgacāriṇaṃ raviprabhaṃ vyomacaraṃ samāhitam |
satūṇamaṣṭāsinibaddhabandhuraṃ yathākramāveśitaśaktitomaram || 5 ||
[Analyze grammar]

virājamānaṃ pratipūrṇavastunā sahemadāmnā śaśisūryavarvasā |
divākarābhaṃ rathamāsthitastataḥ sa nirjagāmāmaratulyavikramaḥ || 6 ||
[Analyze grammar]

sa pūrayan khaṃ ca mahīṃ ca sācalāṃ turaṃgamataṅgamahārathasvanaiḥ |
balaiḥ sametaiḥ sa hi toraṇasthitaṃ samarthamāsīnamupāgamat kapim || 7 ||
[Analyze grammar]

sa taṃ samāsādya hariṃ harīkṣaṇo yugāntakālāgnimiva prajākṣaye |
avasthitaṃ vismitajātasaṃbhramaḥ samaikṣatākṣo bahumānacakṣuṣā || 8 ||
[Analyze grammar]

sa tasya vegaṃ ca kapermahātmanaḥ parākramaṃ cāriṣu pārthivātmajaḥ |
vicārayan khaṃ ca balaṃ mahābalo himakṣaye sūrya ivābhivardhate || 9 ||
[Analyze grammar]

sa jātamanyuḥ prasamīkṣya vikramaṃ sthiraḥ sthitaḥ saṃyati durnivāraṇam |
samāhitātmā hanumantamāhave pracodayāmāsa śaraistribhiḥ śitaiḥ || 10 ||
[Analyze grammar]

tataḥ kapiṃ taṃ prasamīkṣya garvitaṃ jitaśramaṃ śatruparājayorjitam |
avaikṣatākṣaḥ samudīrṇamānasaḥ sabāṇapāṇiḥ pragṛhītakārmukaḥ || 11 ||
[Analyze grammar]

sa hemaniṣkāṅgadacārukuṇḍalaḥ samāsasādāśu parākramaḥ kapim |
tayorbabhūvāpratimaḥ samāgamaḥ surāsurāṇāmapi saṃbhramapradaḥ || 12 ||
[Analyze grammar]

rarāsa bhūmirna tatāpa bhānumān vavau na vāyuḥ pracacāla cācalaḥ |
kapeḥ kumārasya ca vīkṣya saṃyugaṃ nanāda ca dyaurudadhiśca cukṣubhe || 13 ||
[Analyze grammar]

tataḥ sa vīraḥ sumukhānpatatriṇaḥ suvarṇapuṅkhān saviṣānivoragān |
samādhisaṃyogavimokṣatattvaviccharānatha trīn kapimūrdhnyapātayat || 14 ||
[Analyze grammar]

sa taiḥ śarairmūrdhni samaṃ nipātitaiḥ kṣarannasṛgdigdhavivṛttalocanaḥ |
navoditādityanibhaḥ śarāṃśumān vyarājatāditya ivāṃśumālikaḥ || 15 ||
[Analyze grammar]

tataḥ sa piṅgādhipamantrisattamaḥ samīkṣya taṃ rājavarātmajaṃ raṇe |
udagracitrāyudhacitrakārmukaṃ jaharṣa cāpūryata cāhavonmukhaḥ || 16 ||
[Analyze grammar]

sa mandarāgrastha ivāṃśumālī vivṛddhakopo balavīryasaṃyutaḥ |
kumāramakṣaṃ sabalaṃ savāhanaṃ dadāha netrāgnimarīcibhistadā || 17 ||
[Analyze grammar]

tataḥ sa bāṇāsanaśakrakārmukaḥ śarapravarṣo yudhi rākṣasāmbudaḥ |
śarānmumocāśu harīśvarācale balāhako vṛṣṭimivācalottame || 18 ||
[Analyze grammar]

tataḥ kapistaṃ raṇacaṇḍavikramaṃ vivṛddhatejobalavīryasāyakam |
kumāramakṣaṃ prasamīkṣya saṃyuge nanāda harṣādghanatulyavikramaḥ || 19 ||
[Analyze grammar]

sa bālabhāvād yudhi vīryadarpitaḥ pravṛddhamanyuḥ kṣatajopamekṣaṇaḥ |
samāsasādāpratimaṃ raṇe kapiṃ gajo mahākūpamivāvṛtaṃ tṛṇaiḥ || 20 ||
[Analyze grammar]

sa tena bāṇaiḥ prasabhaṃ nipātitaiścakāra nādaṃ ghananādaniḥsvanaḥ |
samutpapātāśu nabhaḥ sa mārutirbhujoruvikṣepaṇa ghoradarśanaḥ || 21 ||
[Analyze grammar]

samutpatantaṃ samabhidravadbalī sa rākṣasānāṃ pravaraḥ pratāpavān |
rathī rathaśreṣṭhatamaḥ kirañ śaraiḥ payodharaḥ śailamivāśmavṛṣṭibhiḥ || 22 ||
[Analyze grammar]

sa tāñ śarāṃstasya vimokṣayan kapiścacāra vīraḥ pathi vāyusevite |
śarāntare mārutavadviniṣpatanmanojavaḥ saṃyati caṇḍavikramaḥ || 23 ||
[Analyze grammar]

tamāttabāṇāsanamāhavonmukhaṃ khamāstṛṇantaṃ vividhaiḥ śarottamaiḥ |
avaikṣatākṣaṃ bahumānacakṣuṣā jagāma cintāṃ ca sa mārutātmajaḥ || 24 ||
[Analyze grammar]

tataḥ śarairbhinnabhujāntaraḥ kapiḥ kumāravaryeṇa mahātmanā nadan |
mahābhujaḥ karmaviśeṣatattvavidvicintayāmāsa raṇe parākramam || 25 ||
[Analyze grammar]

abālavadbāladivākaraprabhaḥ karotyayaṃ karma mahanmahābalaḥ |
na cāsya sarvāhavakarmaśobhinaḥ pramāpaṇe me matiratra jāyate || 26 ||
[Analyze grammar]

ayaṃ mahātmā ca mahāṃśca vīryataḥ samāhitaścātisahaśca saṃyuge |
asaṃśayaṃ karmaguṇodayādayaṃ sanāgayakṣairmunibhiśca pūjitaḥ || 27 ||
[Analyze grammar]

parākramotsāhavivṛddhamānasaḥ samīkṣate māṃ pramukhāgataḥ sthitaḥ |
parākramo hyasya manāṃsi kampayet surāsurāṇāmapi śīghrakāriṇaḥ || 28 ||
[Analyze grammar]

na khalvayaṃ nābhibhavedupekṣitaḥ parākramo hyasya raṇe vivardhate |
pramāpaṇaṃ tveva mamāsya rocate na vardhamāno'gnirupekṣituṃ kṣamaḥ || 29 ||
[Analyze grammar]

iti pravegaṃ tu parasya tarkayan svakarmayogaṃ ca vidhāya vīryavān |
cakāra vegaṃ tu mahābalastadā matiṃ ca cakre'sya vadhe mahākapiḥ || 30 ||
[Analyze grammar]

sa tasya tānaṣṭahayānmahājavān samāhitānbhārasahān vivartane |
jaghāna vīraḥ pathi vāyusevite talaprahālaiḥ pavanātmajaḥ kapiḥ || 31 ||
[Analyze grammar]

tatastalenābhihato mahārathaḥ sa tasya piṅgādhipamantrinirjitaḥ |
sa bhagnanīḍaḥ parimuktakūbaraḥ papāta bhūmau hatavājirambarāt || 32 ||
[Analyze grammar]

sa taṃ parityajya mahāratho rathaṃ sakārmukaḥ khaḍgadharaḥ khamutpatat |
tapo'bhiyogādṛṣirugravīryavān vihāya dehaṃ marutāmivālayam || 33 ||
[Analyze grammar]

tataḥ kapistaṃ vicarantamambare patatrirājānilasiddhasevite |
sametya taṃ mārutavegavikramaḥ krameṇa jagrāha ca pādayordṛḍham || 34 ||
[Analyze grammar]

sa taṃ samāvidhya sahasraśaḥ kapirmahoragaṃ gṛhya ivāṇḍajeśvaraḥ |
mumoca vegāt pitṛtulyavikramo mahītale saṃyati vānarottamaḥ || 35 ||
[Analyze grammar]

sa bhagnabāhūrukaṭīśiro dharaḥ kṣarannasṛnnirmathitāsthilocanaḥ |
sa bhinnasaṃdhiḥ pravikīrṇabandhano hataḥ kṣitau vāyusutena rākṣasaḥ || 36 ||
[Analyze grammar]

mahākapirbhūmitale nipīḍya taṃ cakāra rakṣo'dhipatermahadbhayam || 37 ||
[Analyze grammar]

maharṣibhiścakracarairmahāvrataiḥ sametya bhūtaiśca sayakṣapannagaiḥ |
suraiśca sendrairbhṛśajātavismayairhate kumāre sa kapirnirīkṣitaḥ || 38 ||
[Analyze grammar]

nihatya taṃ vajrasutopamaprabhaṃ kumāramakṣaṃ kṣatajopamekṣaṇam |
tadeva vīro'bhijagāma toraṇaṃ kṛtakṣaṇaḥ kāla iva prajākṣaye || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 45

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: