Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

hatānmantrisutānbuddhvā vānareṇa mahātmanā |
rāvaṇaḥ saṃvṛtākāraścakāra matimuttamām || 1 ||
[Analyze grammar]

sa virūpākṣayūpākṣau durdharaṃ caiva rākṣasaṃ |
praghasaṃ bhāsakarṇaṃ ca pañcasenāgranāyakān || 2 ||
[Analyze grammar]

saṃdideśa daśagrīvo vīrānnayaviśāradān |
hanūmadgrahaṇe vyagrān vāyuvegasamānyudhi || 3 ||
[Analyze grammar]

yāta senāgragāḥ sarve mahābalaparigrahāḥ |
savājirathamātaṅgāḥ sa kapiḥ śāsyatāmiti || 4 ||
[Analyze grammar]

yattaiśca khalu bhāvyaṃ syāttamāsādya vanālayam |
karma cāpi samādheyaṃ deśakālavirodhitam || 5 ||
[Analyze grammar]

na hyahaṃ taṃ kapiṃ manye karmaṇā pratitarkayan |
sarvathā tanmahadbhūtaṃ mahābalaparigraham |
bhavedindreṇa vā sṛṣṭamasmadarthaṃ tapobalāt || 6 ||
[Analyze grammar]

sanāgayakṣagandharvā devāsuramaharṣayaḥ |
yuṣmābhiḥ sahitaiḥ sarvairmayā saha vinirjitāḥ || 7 ||
[Analyze grammar]

tairavaśyaṃ vidhātavyaṃ vyalīkaṃ kiṃ cideva naḥ |
tadeva nātra saṃdehaḥ prasahya parigṛhyatām || 8 ||
[Analyze grammar]

nāvamanyo bhavadbhiśca hariḥ krūraparākramaḥ |
dṛṣṭā hi harayaḥ śīghrā mayā vipulavikramāḥ || 9 ||
[Analyze grammar]

vālī ca saha sugrīvo jāmbavāṃśca mahābalaḥ |
nīlaḥ senāpatiścaiva ye cānye dvividādayaḥ || 10 ||
[Analyze grammar]

naiva teṣāṃ gatirbhīmā na tejo na parākramaḥ |
na matirna balotsāho na rūpaparikalpanam || 11 ||
[Analyze grammar]

mahat sattvamidaṃ jñeyaṃ kapirūpaṃ vyavasthitam |
prayatnaṃ mahadāsthāya kriyatāmasya nigrahaḥ || 12 ||
[Analyze grammar]

kāmaṃ lokāstrayaḥ sendrāḥ sasurāsuramānavāḥ |
bhavatāmagrataḥ sthātuṃ na paryāptā raṇājire || 13 ||
[Analyze grammar]

tathāpi tu nayajñena jayamākāṅkṣatā raṇe |
ātmā rakṣyaḥ prayatnena yuddhasiddhirhi cañcalā || 14 ||
[Analyze grammar]

te svāmivacanaṃ sarve pratigṛhya mahaujasaḥ |
samutpeturmahāvegā hutāśasamatejasaḥ || 15 ||
[Analyze grammar]

rathaiśca mattairnāgaiśca vājibhiśca mahājavaiḥ |
śastraiśca vividhaistīkṣṇaiḥ sarvaiścopacitā balaiḥ || 16 ||
[Analyze grammar]

tatastaṃ dadṛśurvīrā dīpyamānaṃ mahākapim |
raśmimantamivodyantaṃ svatejoraśmimālinam || 17 ||
[Analyze grammar]

toraṇasthaṃ mahāvegaṃ mahāsattvaṃ mahābalam |
mahāmatiṃ mahotsāhaṃ mahākāyaṃ mahābalam || 18 ||
[Analyze grammar]

taṃ samīkṣyaiva te sarve dikṣu sarvāsvavasthitāḥ |
taistaiḥ praharaṇairbhīmairabhipetustatastataḥ || 19 ||
[Analyze grammar]

tasya pañcāyasāstīkṣṇāḥ sitāḥ pītamukhāḥ śarāḥ |
śirastyutpalapatrābhā durdhareṇa nipātitāḥ || 20 ||
[Analyze grammar]

sa taiḥ pañcabhirāviddhaḥ śaraiḥ śirasi vānaraḥ |
utpapāta nadan vyomni diśo daśa vinādayan || 21 ||
[Analyze grammar]

tatastu durdharo vīraḥ sarathaḥ sajjakārmukaḥ |
kirañ śaraśatairnaikairabhipede mahābalaḥ || 22 ||
[Analyze grammar]

sa kapirvārayāmāsa taṃ vyomni śaravarṣiṇam |
vṛṣṭimantaṃ payodānte payodamiva mārutaḥ || 23 ||
[Analyze grammar]

ardyamānastatastena durdhareṇānilātmajaḥ |
cakāra ninadaṃ bhūyo vyavardhata ca vegavān || 24 ||
[Analyze grammar]

sa dūraṃ sahasotpatya durdharasya rathe hariḥ |
nipapāta mahāvego vidyudrāśirgirāviva || 25 ||
[Analyze grammar]

tatastaṃ mathitāṣṭāśvaṃ rathaṃ bhagnākṣakūvaram |
vihāya nyapatadbhūmau durdharastyaktajīvitaḥ || 26 ||
[Analyze grammar]

taṃ virūpākṣayūpākṣau dṛṣṭvā nipatitaṃ bhuvi |
saṃjātaroṣau durdharṣāv utpetaturariṃdamau || 27 ||
[Analyze grammar]

sa tābhyāṃ sahasotpatya viṣṭhito vimale'mbare |
mudgarābhyāṃ mahābāhurvakṣasyabhihataḥ kapiḥ || 28 ||
[Analyze grammar]

tayorvegavatorvegaṃ vinihatya mahābalaḥ |
nipapāta punarbhūmau suparṇasamavikramaḥ || 29 ||
[Analyze grammar]

sa sālavṛkṣamāsādya samutpāṭya ca vānaraḥ |
tāv ubhau rākṣasau vīrau jaghāna pavanātmajaḥ || 30 ||
[Analyze grammar]

tatastāṃstrīn hatāñjñātvā vānareṇa tarasvinā |
abhipede mahāvegaḥ prasahya praghaso harim || 31 ||
[Analyze grammar]

bhāsakarṇaśca saṃkruddhaḥ śūlamādāya vīryavān |
ekataḥ kapiśārdūlaṃ yaśasvinamavasthitau || 32 ||
[Analyze grammar]

paṭṭiśena śitāgreṇa praghasaḥ pratyapothayat |
bhāsakarṇaśca śūlena rākṣasaḥ kapisattamam || 33 ||
[Analyze grammar]

sa tābhyāṃ vikṣatairgātrairasṛgdigdhatanūruhaḥ |
abhavadvānaraḥ kruddho bālasūryasamaprabhaḥ || 34 ||
[Analyze grammar]

samutpāṭya gireḥ śṛṅgaṃ samṛgavyālapādapam |
jaghāna hanumān vīro rākṣasau kapikuñjaraḥ || 35 ||
[Analyze grammar]

tatasteṣvavasanneṣu senāpatiṣu pañcasu |
balaṃ tadavaśeṣaṃ tu nāśayāmāsa vānaraḥ || 36 ||
[Analyze grammar]

aśvairaśvān gajairnāgānyodhairyodhān rathai rathān |
sa kapirnāśayāmāsa sahasrākṣa ivāsurān || 37 ||
[Analyze grammar]

hatairnāgaiśca turagairbhagnākṣaiśca mahārathaiḥ |
hataiśca rākṣasairbhūmī ruddhamārgā samantataḥ || 38 ||
[Analyze grammar]

tataḥ kapistāndhvajinīpatīn raṇe nihatya vīrān sabalān savāhanān |
tadeva vīraḥ parigṛhya toraṇaṃ kṛtakṣaṇaḥ kāla iva prajākṣaye || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 44

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: