Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tathaiva krośatastasya bharatasya mahātmanaḥ |
kausalyā śabdamājñāya sumitrāmidamabravīt || 1 ||
[Analyze grammar]

āgataḥ krūrakāryāyāḥ kaikeyyā bharataḥ sutaḥ |
tamahaṃ draṣṭumicchāmi bharataṃ dīrghadarśinam || 2 ||
[Analyze grammar]

evamuktvā sumitrāṃ sā vivarṇā malināmbarā |
pratasthe bharato yatra vepamānā vicetanā || 3 ||
[Analyze grammar]

sa tu rāmānujaścāpi śatrughnasahitastadā |
pratasthe bharato yatra kausalyāyā niveśanam || 4 ||
[Analyze grammar]

tataḥ śatrughnabharatau kausalyāṃ prekṣya duḥkhitau |
paryaṣvajetāṃ duḥkhārtāṃ patitāṃ naṣṭacetanām || 5 ||
[Analyze grammar]

bharataṃ pratyuvācedaṃ kausalyā bhṛśaduḥkhitā |
idaṃ te rājyakāmasya rājyaṃ prāptamakaṇṭakam |
saṃprāptaṃ bata kaikeyyā śīghraṃ krūreṇa karmaṇā || 6 ||
[Analyze grammar]

prasthāpya cīravasanaṃ putraṃ me vanavāsinam |
kaikeyī kaṃ guṇaṃ tatra paśyati krūradarśinī || 7 ||
[Analyze grammar]

kṣipraṃ māmapi kaikeyī prasthāpayitumarhati |
hiraṇyanābho yatrāste suto me sumahāyaśāḥ || 8 ||
[Analyze grammar]

atha vā svayamevāhaṃ sumitrānucarā sukham |
agnihotraṃ puraskṛtya prasthāsye yatra rāghavaḥ || 9 ||
[Analyze grammar]

kāmaṃ vā svayamevādya tatra māṃ netumarhasi |
yatrāsau puruṣavyāghrastapyate me tapaḥ sutaḥ || 10 ||
[Analyze grammar]

idaṃ hi tava vistīrṇaṃ dhanadhānyasamācitam |
hastyaśvarathasaṃpūrṇaṃ rājyaṃ niryātitaṃ tayā || 11 ||
[Analyze grammar]

evaṃ vilapamānāṃ tāṃ bharataḥ prāñjalistadā |
kausalyāṃ pratyuvācedaṃ śokairbahubhirāvṛtām || 12 ||
[Analyze grammar]

ārye kasmādajānantaṃ garhase māmakilbiṣam |
vipulāṃ ca mama prītiṃ sthirāṃ jānāsi rāghave || 13 ||
[Analyze grammar]

kṛtā śāstrānugā buddhirmā bhūttasya kadā cana |
satyasaṃdhaḥ satāṃ śreṣṭho yasyāryo'numate gataḥ || 14 ||
[Analyze grammar]

praiṣyaṃ pāpīyasāṃ yātu sūryaṃ ca prati mehatu |
hantu pādena gāṃ suptāṃ yasyāryo'numate gataḥ || 15 ||
[Analyze grammar]

kārayitvā mahat karma bhartā bhṛtyamanarthakam |
adharmo yo'sya so'syāstu yasyāryo'numate gataḥ || 16 ||
[Analyze grammar]

paripālayamānasya rājño bhūtāni putravat |
tatastu druhyatāṃ pāpaṃ yasyāryo'numate gataḥ || 17 ||
[Analyze grammar]

baliṣaḍbhāgamuddhṛtya nṛpasyārakṣataḥ prajāḥ |
adharmo yo'sya so'syāstu yasyāryo'numate gataḥ || 18 ||
[Analyze grammar]

saṃśrutya ca tapasvibhyaḥ satre vai yajñadakṣiṇām |
tāṃ vipralapatāṃ pāpaṃ yasyāryo'numate gataḥ || 19 ||
[Analyze grammar]

hastyaśvarathasaṃbādhe yuddhe śastrasamākule |
mā sma kārṣīt satāṃ dharmaṃ yasyāryo'numate gataḥ || 20 ||
[Analyze grammar]

upadiṣṭaṃ susūkṣmārthaṃ śāstraṃ yatnena dhīmatā |
sa nāśayatu duṣṭātmā yasyāryo'numate gataḥ || 21 ||
[Analyze grammar]

pāyasaṃ kṛsaraṃ chāgaṃ vṛthā so'śnātu nirghṛṇaḥ |
gurūṃścāpyavajānātu yasyāryo'numate gataḥ || 22 ||
[Analyze grammar]

putrairdāraiśca bhṛtyaiśca svagṛhe parivāritaḥ |
sa eko mṛṣṭamaśnātu yasyāryo'numate gataḥ || 23 ||
[Analyze grammar]

rājastrībālavṛddhānāṃ vadhe yat pāpamucyate |
bhṛtyatyāge ca yat pāpaṃ tat pāpaṃ pratipadyatām || 24 ||
[Analyze grammar]

ubhe saṃdhye śayānasya yat pāpaṃ parikalpyate |
tacca pāpaṃ bhavettasya yasyāryo'numate gataḥ || 25 ||
[Analyze grammar]

yadagnidāyake pāpaṃ yat pāpaṃ gurutalpage |
mitradrohe ca yat pāpaṃ tat pāpaṃ pratipadyatām || 26 ||
[Analyze grammar]

devatānāṃ pitṝṇāṃ ca mātā pitrostathaiva ca |
mā sma kārṣīt sa śuśrūṣāṃ yasyāryo'numate gataḥ || 27 ||
[Analyze grammar]

satāṃ lokāt satāṃ kīrtyāḥ sajjuṣṭāt karmaṇastathā |
bhraśyatu kṣipramadyaiva yasyāryo'numate gataḥ || 28 ||
[Analyze grammar]

vihīnāṃ patiputrābhyāṃ kausalyāṃ pārthivātmajaḥ |
evamāśvasayanneva duḥkhārto nipapāta ha || 29 ||
[Analyze grammar]

tathā tu śapathaiḥ kaṣṭaiḥ śapamānamacetanam |
bharataṃ śokasaṃtaptaṃ kausalyā vākyamabravīt || 30 ||
[Analyze grammar]

mama duḥkhamidaṃ putra bhūyaḥ samupajāyate |
śapathaiḥ śapamāno hi prāṇānuparuṇatsi me || 31 ||
[Analyze grammar]

diṣṭyā na calito dharmādātmā te sahalakṣmaṇaḥ |
vatsa satyapratijño me satāṃ lokānavāpsyasi || 32 ||
[Analyze grammar]

evaṃ vilapamānasya duḥkhārtasya mahātmanaḥ |
mohācca śokasaṃrodhādbabhūva lulitaṃ manaḥ || 33 ||
[Analyze grammar]

lālapyamānasya vicetanasya pranaṣṭabuddheḥ patitasya bhūmau |
muhurmuhurniḥśvasataśca dīrghaṃ sā tasya śokena jagāma rātriḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 69

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: