Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tamevaṃ śokasaṃtaptaṃ bharataṃ kekayīsutam |
uvāca vadatāṃ śreṣṭho vasiṣṭhaḥ śreṣṭhavāgṛṣiḥ || 1 ||
[Analyze grammar]

alaṃ śokena bhadraṃ te rājaputra mahāyaśaḥ |
prāptakālaṃ narapateḥ kuru saṃyānamuttaram || 2 ||
[Analyze grammar]

vasiṣṭhasya vacaḥ śrutvā bharato dhāraṇāṃ gataḥ |
pretakāryāṇi sarvāṇi kārayāmāsa dharmavit || 3 ||
[Analyze grammar]

uddhṛtaṃ tailasaṃkledāt sa tu bhūmau niveśitam |
āpītavarṇavadanaṃ prasuptamiva bhūmipam || 4 ||
[Analyze grammar]

niveśya śayane cāgrye nānāratnapariṣkṛte |
tato daśarathaṃ putro vilalāpa suduḥkhitaḥ || 5 ||
[Analyze grammar]

kiṃ te vyavasitaṃ rājanproṣite mayyanāgate |
vivāsya rāmaṃ dharmajñaṃ lakṣmaṇaṃ ca mahābalam || 6 ||
[Analyze grammar]

kva yāsyasi mahārāja hitvemaṃ duḥkhitaṃ janam |
hīnaṃ puruṣasiṃhena rāmeṇākliṣṭakarmaṇā || 7 ||
[Analyze grammar]

yogakṣemaṃ tu te rājan ko'smin kalpayitā pure |
tvayi prayāte svastāta rāme ca vanamāśrite || 8 ||
[Analyze grammar]

vidhavā pṛthivī rājaṃstvayā hīnā na rājate |
hīnacandreva rajanī nagarī pratibhāti mām || 9 ||
[Analyze grammar]

evaṃ vilapamānaṃ taṃ bharataṃ dīnamānasaṃ |
abravīdvacanaṃ bhūyo vasiṣṭhastu mahānṛṣiḥ || 10 ||
[Analyze grammar]

pretakāryāṇi yānyasya kartavyāni viśāmpateḥ |
tānyavyagraṃ mahābāho kriyatāmavicāritam || 11 ||
[Analyze grammar]

tatheti bharato vākyaṃ vasiṣṭhasyābhipūjya tat |
ṛtvikpurohitācāryāṃstvarayāmāsa sarvaśaḥ || 12 ||
[Analyze grammar]

ye tvagrato narendrasya agnyagārādbahiṣkṛtāḥ |
ṛtvigbhiryājakaiścaiva te hriyante yathāvidhi || 13 ||
[Analyze grammar]

śibilāyāmathāropya rājānaṃ gatacetanam |
bāṣpakaṇṭhā vimanasastamūhuḥ paricārakāḥ || 14 ||
[Analyze grammar]

hiraṇyaṃ ca suvarṇaṃ ca vāsāṃsi vividhāni ca |
prakiranto janā mārgaṃ nṛpateragrato yayuḥ || 15 ||
[Analyze grammar]

candanāguruniryāsān saralaṃ padmakaṃ tathā |
devadārūṇi cāhṛtya citāṃ cakrustathāpare || 16 ||
[Analyze grammar]

gandhānuccāvacāṃścānyāṃstatra dattvātha bhūmipam |
tataḥ saṃveśayāmāsuścitāmadhye tamṛtvijaḥ || 17 ||
[Analyze grammar]

tathā hutāśanaṃ hutvā jepustasya tadartvijaḥ |
jaguśca te yathāśāstraṃ tatra sāmāni sāmagāḥ || 18 ||
[Analyze grammar]

śibikābhiśca yānaiśca yathārhaṃ tasya yoṣitaḥ |
nagarānniryayustatra vṛddhaiḥ parivṛtāstadā || 19 ||
[Analyze grammar]

prasavyaṃ cāpi taṃ cakrurṛtvijo'gnicitaṃ nṛpam |
striyaśca śokasaṃtaptāḥ kausalyā pramukhāstadā || 20 ||
[Analyze grammar]

krauñcīnāmiva nārīṇāṃ ninādastatra śuśruve |
ārtānāṃ karuṇaṃ kāle krośantīnāṃ sahasraśaḥ || 21 ||
[Analyze grammar]

tato rudantyo vivaśā vilapya ca punaḥ punaḥ |
yānebhyaḥ sarayūtīramavaterurvarāṅganāḥ || 22 ||
[Analyze grammar]

kṛtodakaṃ te bharatena sārdhaṃ nṛpāṅganā mantripurohitāśca |
puraṃ praviśyāśruparītanetrā bhūmau daśāhaṃ vyanayanta duḥkham || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 70

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: