Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tāṃ tathā garhayitvā tu mātaraṃ bharatastadā |
roṣeṇa mahatāviṣṭaḥ punarevābravīdvacaḥ || 1 ||
[Analyze grammar]

rājyādbhraṃśasva kaikeyi nṛśaṃse duṣṭacāriṇi |
parityaktā ca dharmeṇa mā mṛtaṃ rudatī bhava || 2 ||
[Analyze grammar]

kiṃ nu te'dūṣayad rājā rāmo vā bhṛśadhārmikaḥ |
yayormṛtyurvivāsaśca tvatkṛte tulyamāgatau || 3 ||
[Analyze grammar]

bhrūṇahatyāmasi prāptā kulasyāsya vināśanāt |
kaikeyi narakaṃ gaccha mā ca bhartuḥ salokatām || 4 ||
[Analyze grammar]

yattvayā hīdṛśaṃ pāpaṃ kṛtaṃ ghoreṇa karmaṇā |
sarvalokapriyaṃ hitvā mamāpyāpāditaṃ bhayam || 5 ||
[Analyze grammar]

tvatkṛte me pitā vṛtto rāmaścāraṇyamāśritaḥ |
ayaśo jīvaloke ca tvayāhaṃ pratipāditaḥ || 6 ||
[Analyze grammar]

mātṛrūpe mamāmitre nṛśaṃse rājyakāmuke |
na te'hamabhibhāṣyo'smi durvṛtte patighātini || 7 ||
[Analyze grammar]

kausalyā ca sumitrā ca yāścānyā mama mātaraḥ |
duḥkhena mahatāviṣṭāstvāṃ prāpya kuladūṣiṇīm || 8 ||
[Analyze grammar]

na tvamaśvapateḥ kanyā dharmarājasya dhīmataḥ |
rākṣasī tatra jātāsi kulapradhvaṃsinī pituḥ || 9 ||
[Analyze grammar]

yattvayā dhārmiko rāmo nityaṃ satyaparāyaṇaḥ |
vanaṃ prasthāpito duḥkhāt pitā ca tridivaṃ gataḥ || 10 ||
[Analyze grammar]

yat pradhānāsi tat pāpaṃ mayi pitrā vinākṛte |
bhrātṛbhyāṃ ca parityakte sarvalokasya cāpriye || 11 ||
[Analyze grammar]

kausalyāṃ dharmasaṃyuktāṃ viyuktāṃ pāpaniścaye |
kṛtvā kaṃ prāpsyase tvadya lokaṃ nirayagāminī || 12 ||
[Analyze grammar]

kiṃ nāvabudhyase krūre niyataṃ bandhusaṃśrayam |
jyeṣṭhaṃ pitṛsamaṃ rāmaṃ kausalyāyātmasaṃbhavam || 13 ||
[Analyze grammar]

aṅgapratyaṅgajaḥ putro hṛdayāccāpi jāyate |
tasmāt priyataro mātuḥ priyatvānna tu bāndhavaḥ || 14 ||
[Analyze grammar]

anyadā kila dharmajñā surabhiḥ surasaṃmatā |
vahamānau dadarśorvyāṃ putrau vigatacetasau || 15 ||
[Analyze grammar]

tāvardhadivase śrāntau dṛṣṭvā putrau mahītale |
ruroda putra śokena bāṣpaparyākulekṣaṇā || 16 ||
[Analyze grammar]

adhastādvrajatastasyāḥ surarājño mahātmanaḥ |
bindavaḥ patitā gātre sūkṣmāḥ surabhigandhinaḥ || 17 ||
[Analyze grammar]

tāṃ dṛṣṭvā śokasaṃtaptāṃ vajrapāṇiryaśasvinīm |
indraḥ prāñjalirudvignaḥ surarājo'bravīdvacaḥ || 18 ||
[Analyze grammar]

bhayaṃ kaccinna cāsmāsu kutaścidvidyate mahat |
kuto nimittaḥ śokaste brūhi sarvahitaiṣiṇi || 19 ||
[Analyze grammar]

evamuktā tu surabhiḥ surarājena dhīmatā |
patyuvāca tato dhīrā vākyaṃ vākyaviśāradā || 20 ||
[Analyze grammar]

śāntaṃ pātaṃ na vaḥ kiṃ cit kutaścidamarādhipa |
ahaṃ tu magnau śocāmi svaputrau viṣame sthitau || 21 ||
[Analyze grammar]

etau dṛṣṭvā kṛṣau dīnau sūryaraśmipratāpinau |
vadhyamānau balīvardau karṣakeṇa surādhipa || 22 ||
[Analyze grammar]

mama kāyāt prasūtau hi duḥkhitau bhāra pīḍitau |
yau dṛṣṭvā paritapye'haṃ nāsti putrasamaḥ priyaḥ || 23 ||
[Analyze grammar]

yasyāḥ putra sahasrāṇi sāpi śocati kāmadhuk |
kiṃ punaryā vinā rāmaṃ kausalyā vartayiṣyati || 24 ||
[Analyze grammar]

ekaputrā ca sādhvī ca vivatseyaṃ tvayā kṛtā |
tasmāttvaṃ satataṃ duḥkhaṃ pretya ceha ca lapsyase || 25 ||
[Analyze grammar]

ahaṃ hyapacitiṃ bhrātuḥ pituśca sakalāmimām |
vardhanaṃ yaśasaścāpi kariṣyāmi na saṃśayaḥ || 26 ||
[Analyze grammar]

ānāyayitvā tanayaṃ kausalyāyā mahādyutim |
svayameva pravekṣyāmi vanaṃ muniniṣevitam || 27 ||
[Analyze grammar]

iti nāga ivāraṇye tomarāṅkuśacoditaḥ |
papāta bhuvi saṃkruddho niḥśvasanniva pannagaḥ || 28 ||
[Analyze grammar]

saṃraktanetraḥ śithilāmbarastadā vidhūtasarvābharaṇaḥ paraṃtapaḥ |
babhūva bhūmau patito nṛpātmajaḥ śacīpateḥ keturivotsavakṣaye || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 68

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: