Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

prabhātāyāṃ tu śarvaryāṃ pṛthu vṛkṣā mahāyaśāḥ |
uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam || 1 ||
[Analyze grammar]

bhāskarodayakālo'yaṃ gatā bhagavatī niśā |
asau sukṛṣṇo vihagaḥ kokilastāta kūjati || 2 ||
[Analyze grammar]

barhiṇānāṃ ca nirghoṣaḥ śrūyate nadatāṃ vane |
tarāma jāhnavīṃ saumya śīghragāṃ sāgaraṃgamām || 3 ||
[Analyze grammar]

vijñāya rāmasya vacaḥ saumitrirmitranandanaḥ |
guhamāmantrya sūtaṃ ca so'tiṣṭhadbhrāturagrataḥ || 4 ||
[Analyze grammar]

tataḥ kalāpān saṃnahya khaḍgau baddhvā ca dhanvinau |
jagmaturyena tau gaṅgāṃ sītayā saha rāghavau || 5 ||
[Analyze grammar]

rāmameva tu dharmajñamupagamya vinītavat |
kimahaṃ karavāṇīti sūtaḥ prāñjalirabravīt || 6 ||
[Analyze grammar]

nivartasvetyuvācainametāvaddhi kṛtaṃ mama |
yānaṃ vihāya padbhyāṃ tu gamiṣyāmo mahāvanam || 7 ||
[Analyze grammar]

ātmānaṃ tvabhyanujñātamavekṣyārtaḥ sa sārathiḥ |
sumantraḥ puruṣavyāghramaikṣvākamidamabravīt || 8 ||
[Analyze grammar]

nātikrāntamidaṃ loke puruṣeṇeha kena cit |
tava sabhrātṛbhāryasya vāsaḥ prākṛtavadvane || 9 ||
[Analyze grammar]

na manye brahmacarye'sti svadhīte vā phalodayaḥ |
mārdavārjavayorvāpi tvāṃ cedvyasanamāgatam || 10 ||
[Analyze grammar]

saha rāghava vaidehyā bhrātrā caiva vane vasan |
tvaṃ gatiṃ prāpsyase vīra trīṃl lokāṃstu jayanniva || 11 ||
[Analyze grammar]

vayaṃ khalu hatā rāma ye tayāpyupavañcitāḥ |
kaikeyyā vaśameṣyāmaḥ pāpāyā duḥkhabhāginaḥ || 12 ||
[Analyze grammar]

iti bruvannātma samaṃ sumantraḥ sārathistadā |
dṛṣṭvā dura gataṃ rāmaṃ duḥkhārto rurude ciram || 13 ||
[Analyze grammar]

tatastu vigate bāṣpe sūtaṃ spṛṣṭodakaṃ śucim |
rāmastu madhuraṃ vākyaṃ punaḥ punaruvāca tam || 14 ||
[Analyze grammar]

ikṣvākūṇāṃ tvayā tulyaṃ suhṛdaṃ nopalakṣaye |
yathā daśaratho rājā māṃ na śocettathā kuru || 15 ||
[Analyze grammar]

śokopahata cetāśca vṛddhaśca jagatīpatiḥ |
kāma bhārāvasannaśca tasmādetadbravīmi te || 16 ||
[Analyze grammar]

yad yadājñāpayet kiṃ cit sa mahātmā mahīpatiḥ |
kaikeyyāḥ priyakāmārthaṃ kāryaṃ tadavikāṅkṣayā || 17 ||
[Analyze grammar]

etadarthaṃ hi rājyāni praśāsati nareśvarāḥ |
yadeṣāṃ sarvakṛtyeṣu mano na pratihanyate || 18 ||
[Analyze grammar]

tad yathā sa mahārājo nālīkamadhigacchati |
na ca tāmyati duḥkhena sumantra kuru tattathā || 19 ||
[Analyze grammar]

adṛṣṭaduḥkhaṃ rājānaṃ vṛddhamāryaṃ jitendriyam |
brūyāstvamabhivādyaiva mama hetoridaṃ vacaḥ || 20 ||
[Analyze grammar]

naivāhamanuśocāmi lakṣmaṇo na ca maithilī |
ayodhyāyāścyutāśceti vane vatsyāmaheti vā || 21 ||
[Analyze grammar]

caturdaśasu varṣeṣu nivṛtteṣu punaḥ punaḥ |
lakṣmaṇaṃ māṃ ca sītāṃ ca drakṣyasi kṣipramāgatān || 22 ||
[Analyze grammar]

evamuktvā tu rājānaṃ mātaraṃ ca sumantra me |
anyāśca devīḥ sahitāḥ kaikeyīṃ ca punaḥ punaḥ || 23 ||
[Analyze grammar]

ārogyaṃ brūhi kausalyāmatha pādābhivandanam |
sītāyā mama cāryasya vacanāl lakṣmaṇasya ca || 24 ||
[Analyze grammar]

brūyāśca hi mahārājaṃ bharataṃ kṣipramānaya |
āgataścāpi bharataḥ sthāpyo nṛpamate pade || 25 ||
[Analyze grammar]

bharataṃ ca pariṣvajya yauvarājye'bhiṣicya ca |
asmatsaṃtāpajaṃ duḥkhaṃ na tvāmabhibhaviṣyati || 26 ||
[Analyze grammar]

bharataścāpi vaktavyo yathā rājani vartase |
tathā mātṛṣu vartethāḥ sarvāsvevāviśeṣataḥ || 27 ||
[Analyze grammar]

yathā ca tava kaikeyī sumitrā cāviśeṣataḥ |
tathaiva devī kausalyā mama mātā viśeṣataḥ || 28 ||
[Analyze grammar]

nivartyamāno rāmeṇa sumantraḥ śokakarśitaḥ |
tat sarvaṃ vacanaṃ śrutvā snehāt kākutsthamabravīt || 29 ||
[Analyze grammar]

yadahaṃ nopacāreṇa brūyāṃ snehādaviklavaḥ |
bhaktimāniti tattāvadvākyaṃ tvaṃ kṣantumarhasi || 30 ||
[Analyze grammar]

kathaṃ hi tvadvihīno'haṃ pratiyāsyāmi tāṃ purīm |
tava tāta viyogena putraśokākulāmiva || 31 ||
[Analyze grammar]

sarāmamapi tāvanme rathaṃ dṛṣṭvā tadā janaḥ |
vinā rāmaṃ rathaṃ dṛṣṭvā vidīryetāpi sā purī || 32 ||
[Analyze grammar]

dainyaṃ hi nagarī gaccheddṛṣṭvā śūnyamimaṃ ratham |
sūtāvaśeṣaṃ svaṃ sainyaṃ hatavīramivāhave || 33 ||
[Analyze grammar]

dūre'pi nivasantaṃ tvāṃ mānasenāgrataḥ sthitam |
cintayantyo'dya nūnaṃ tvāṃ nirāhārāḥ kṛtāḥ prajāḥ || 34 ||
[Analyze grammar]

ārtanādo hi yaḥ paurairmuktastadvipravāsane |
rathasthaṃ māṃ niśāmyaiva kuryuḥ śataguṇaṃ tataḥ || 35 ||
[Analyze grammar]

ahaṃ kiṃ cāpi vakṣyāmi devīṃ tava suto mayā |
nīto'sau mātulakulaṃ saṃtāpaṃ mā kṛthā iti || 36 ||
[Analyze grammar]

asatyamapi naivāhaṃ brūyāṃ vacanamīdṛśam |
kathamapriyamevāhaṃ brūyāṃ satyamidaṃ vacaḥ || 37 ||
[Analyze grammar]

mama tāvanniyogasthāstvadbandhujanavāhinaḥ |
kathaṃ rathaṃ tvayā hīnaṃ pravakṣyanti hayottamāḥ || 38 ||
[Analyze grammar]

yadi me yācamānasya tyāgameva kariṣyasi |
saratho'gniṃ pravekṣyāmi tyakta mātra iha tvayā || 39 ||
[Analyze grammar]

bhaviṣyanti vane yāni tapovighnakarāṇi te |
rathena pratibādhiṣye tāni sattvāni rāghava || 40 ||
[Analyze grammar]

tat kṛtena mayā prāptaṃ ratha caryā kṛtaṃ sukham |
āśaṃse tvatkṛtenāhaṃ vanavāsakṛtaṃ sukham || 41 ||
[Analyze grammar]

prasīdecchāmi te'raṇye bhavituṃ pratyanantaraḥ |
prītyābhihitamicchāmi bhava me patyanantaraḥ || 42 ||
[Analyze grammar]

tava śuśrūṣaṇaṃ mūrdhnā kariṣyāmi vane vasan |
ayodhyāṃ devalokaṃ vā sarvathā prajahāmyaham || 43 ||
[Analyze grammar]

na hi śakyā praveṣṭuṃ sā mayāyodhyā tvayā vinā |
rājadhānī mahendrasya yathā duṣkṛtakarmaṇā || 44 ||
[Analyze grammar]

ime cāpi hayā vīra yadi te vanavāsinaḥ |
paricaryāṃ kariṣyanti prāpsyanti paramāṃ gatim || 45 ||
[Analyze grammar]

vanavāse kṣayaṃ prāpte mamaiṣa hi manorathaḥ |
yadanena rathenaiva tvāṃ vaheyaṃ purīṃ punaḥ || 46 ||
[Analyze grammar]

caturdaśa hi varṣāṇi sahitasya tvayā vane |
kṣaṇabhūtāni yāsyanti śataśastu tato'nyathā || 47 ||
[Analyze grammar]

bhṛtyavatsala tiṣṭhantaṃ bhartṛputragate pathi |
bhaktaṃ bhṛtyaṃ sthitaṃ sthityāṃ tvaṃ na māṃ hātumarhasi || 48 ||
[Analyze grammar]

evaṃ bahuvidhaṃ dīnaṃ yācamānaṃ punaḥ punaḥ |
rāmo bhṛtyānukampī tu sumantramidamabravīt || 49 ||
[Analyze grammar]

jānāmi paramāṃ bhaktiṃ mayi te bhartṛvatsala |
śṛṇu cāpi yadarthaṃ tvāṃ preṣayāmi purīmitaḥ || 50 ||
[Analyze grammar]

nagarīṃ tvāṃ gataṃ dṛṣṭvā jananī me yavīyasī |
kaikeyī pratyayaṃ gacchediti rāmo vanaṃ gataḥ || 51 ||
[Analyze grammar]

parituṣṭā hi sā devi vanavāsaṃ gate mayi |
rājānaṃ nātiśaṅketa mithyāvādīti dhārmikam || 52 ||
[Analyze grammar]

eṣa me prathamaḥ kalpo yadambā me yavīyasī |
bharatārakṣitaṃ sphītaṃ putrarājyamavāpnuyāt || 53 ||
[Analyze grammar]

mama priyārthaṃ rājñaśca sarathastvaṃ purīṃ vraja |
saṃdiṣṭaścāsi yānarthāṃstāṃstānbrūyāstathātathā || 54 ||
[Analyze grammar]

ityuktvā vacanaṃ sūtaṃ sāntvayitvā punaḥ punaḥ |
guhaṃ vacanamaklībaṃ rāmo hetumadabravīt |
jaṭāḥ kṛtvā gamiṣyāmi nyagrodhakṣīramānaya || 55 ||
[Analyze grammar]

tat kṣīraṃ rājaputrāya guhaḥ kṣipramupāharat |
lakṣmaṇasyātmanaścaiva rāmastenākarojjaṭāḥ || 56 ||
[Analyze grammar]

tau tadā cīravasanau jaṭāmaṇḍaladhāriṇau |
aśobhetāmṛṣisamau bhrātarau rāmalakṣmaṇau || 57 ||
[Analyze grammar]

tato vaikhānasaṃ mārgamāsthitaḥ sahalakṣmaṇaḥ |
vratamādiṣṭavān rāmaḥ sahāyaṃ guhamabravīt || 58 ||
[Analyze grammar]

apramatto bale kośe durge janapade tathā |
bhavethā guha rājyaṃ hi durārakṣatamaṃ matam || 59 ||
[Analyze grammar]

tatastaṃ samanujñāya guhamikṣvākunandanaḥ |
jagāma tūrṇamavyagraḥ sabhāryaḥ sahalakṣmaṇaḥ || 60 ||
[Analyze grammar]

sa tu dṛṣṭvā nadītīre nāvamikṣvākunandanaḥ |
titīrṣuḥ śīghragāṃ gaṅgāmidaṃ lakṣmaṇamabravīt || 61 ||
[Analyze grammar]

āroha tvaṃ nara vyāghra sthitāṃ nāvamimāṃ śanaiḥ |
sītāṃ cāropayānvakṣaṃ parigṛhya manasvinīm || 62 ||
[Analyze grammar]

sa bhrātuḥ śāsanaṃ śrutvā sarvamapratikūlayan |
āropya maithilīṃ pūrvamārurohātmavāṃstataḥ || 63 ||
[Analyze grammar]

athāruroha tejasvī svayaṃ lakṣmaṇapūrvajaḥ |
tato niṣādādhipatirguho jñātīnacodayat || 64 ||
[Analyze grammar]

anujñāya sumantraṃ ca sabalaṃ caiva taṃ guham |
āsthāya nāvaṃ rāmastu codayāmāsa nāvikān || 65 ||
[Analyze grammar]

tatastaiścoditā sā nauḥ karṇadhārasamāhitā |
śubhasphyavegābhihatā śīghraṃ salilamatyagāt || 66 ||
[Analyze grammar]

madhyaṃ tu samanuprāpya bhāgīrathyāstvaninditā |
vaidehī prāñjalirbhūtvā tāṃ nadīmidamabravīt || 67 ||
[Analyze grammar]

putro daśarathasyāyaṃ mahārājasya dhīmataḥ |
nideśaṃ pālayatvenaṃ gaṅge tvadabhirakṣitaḥ || 68 ||
[Analyze grammar]

caturdaśa hi varṣāṇi samagrāṇyuṣya kānane |
bhrātrā saha mayā caiva punaḥ pratyāgamiṣyati || 69 ||
[Analyze grammar]

tatastvāṃ devi subhage kṣemeṇa punarāgatā |
yakṣye pramuditā gaṅge sarvakāmasamṛddhaye || 70 ||
[Analyze grammar]

tvaṃ hi tripathagā devi brahma lokaṃ samīkṣase |
bhāryā codadhirājasya loke'smin saṃpradṛśyase || 71 ||
[Analyze grammar]

sā tvāṃ devi namasyāmi praśaṃsāmi ca śobhane |
prāpta rājye naravyāghra śivena punarāgate || 72 ||
[Analyze grammar]

gavāṃ śatasahasrāṇi vastrāṇyannaṃ ca peśalam |
brāhmaṇebhyaḥ pradāsyāmi tava priyacikīrṣayā || 73 ||
[Analyze grammar]

tathā saṃbhāṣamāṇā sā sītā gaṅgāmaninditā |
dakṣiṇā dakṣiṇaṃ tīraṃ kṣipramevābhyupāgamat || 74 ||
[Analyze grammar]

tīraṃ tu samanuprāpya nāvaṃ hitvā nararṣabhaḥ |
prātiṣṭhata saha bhrātrā vaidehyā ca paraṃtapaḥ || 75 ||
[Analyze grammar]

athābravīnmahābāhuḥ sumitrānandavardhanam |
agrato gaccha saumitre sītā tvāmanugacchatu || 76 ||
[Analyze grammar]

pṛṣṭhato'haṃ gamiṣyāmi tvāṃ ca sītāṃ ca pālayan |
adya duḥkhaṃ tu vaidehī vanavāsasya vetsyati || 77 ||
[Analyze grammar]

gataṃ tu gaṅgāparapāramāśu rāmaṃ sumantraḥ pratataṃ nirīkṣya |
adhvaprakarṣādvinivṛttadṛṣṭirmumoca bāṣpaṃ vyathitastapasvī || 78 ||
[Analyze grammar]

tau tatra hatvā caturo mahāmṛgān varāhamṛśyaṃ pṛṣataṃ mahārurum |
ādāya medhyaṃ tvaritaṃ bubhukṣitau vāsāya kāle yayaturvanaspatim || 79 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 46

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: