Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa taṃ vṛkṣaṃ samāsādya saṃdhyāmanvāsya paścimām |
rāmo ramayatāṃ śreṣṭha iti hovāca lakṣmaṇam || 1 ||
[Analyze grammar]

adyeyaṃ prathamā rātriryātā janapadādbahiḥ |
yā sumantreṇa rahitā tāṃ notkaṇṭhitumarhasi || 2 ||
[Analyze grammar]

jāgartavyamatandribhyāmadya prabhṛti rātriṣu |
yogakṣemo hi sītāyā vartate lakṣmaṇāvayoḥ || 3 ||
[Analyze grammar]

rātriṃ kathaṃ cidevemāṃ saumitre vartayāmahe |
upāvartāmahe bhūmāvāstīrya svayamārjitaiḥ || 4 ||
[Analyze grammar]

sa tu saṃviśya medinyāṃ mahārhaśayanocitaḥ |
imāḥ saumitraye rāmo vyājahāra kathāḥ śubhāḥ || 5 ||
[Analyze grammar]

dhruvamadya mahārājo duḥkhaṃ svapiti lakṣmaṇa |
kṛtakāmā tu kaikeyī tuṣṭā bhavitumarhati || 6 ||
[Analyze grammar]

sā hi devī mahārājaṃ kaikeyī rājyakāraṇāt |
api na cyāvayet prāṇāndṛṣṭvā bharatamāgatam || 7 ||
[Analyze grammar]

anāthaścaiva vṛddhaśca mayā caiva vinākṛtaḥ |
kiṃ kariṣyati kāmātmā kaikeyyā vaśamāgataḥ || 8 ||
[Analyze grammar]

idaṃ vyasanamālokya rājñaśca mativibhramam |
kāma evārdhadharmābhyāṃ garīyāniti me matiḥ || 9 ||
[Analyze grammar]

ko hyavidvānapi pumānpramadāyāḥ kṛte tyajet |
chandānuvartinaṃ putraṃ tāto māmiva lakṣmaṇa || 10 ||
[Analyze grammar]

sukhī bata sabhāryaśca bharataḥ kekayīsutaḥ |
muditān kosalāneko yo bhokṣyatyadhirājavat || 11 ||
[Analyze grammar]

sa hi sarvasya rājyasya mukhamekaṃ bhaviṣyati |
tāte ca vayasātīte mayi cāraṇyamāśrite || 12 ||
[Analyze grammar]

arthadharmau parityajya yaḥ kāmamanuvartate |
evamāpadyate kṣipraṃ rājā daśaratho yathā || 13 ||
[Analyze grammar]

manye daśarathāntāya mama pravrājanāya ca |
kaikeyī saumya saṃprāptā rājyāya bharatasya ca || 14 ||
[Analyze grammar]

apīdānīṃ na kaikeyī saubhāgyamadamohitā |
kausalyāṃ ca sumitrāṃ ca saṃprabādheta matkṛte || 15 ||
[Analyze grammar]

mā sma matkāraṇāddevī sumitrā duḥkhamāvaset |
ayodhyāmita eva tvaṃ kāle praviśa lakṣmaṇa || 16 ||
[Analyze grammar]

ahameko gamiṣyāmi sītayā saha daṇḍakān |
anāthāyā hi nāthastvaṃ kausalyāyā bhaviṣyasi || 17 ||
[Analyze grammar]

kṣudrakarmā hi kaikeyī dveṣādanyāyyamācaret |
paridadyā hi dharmajñe bharate mama mātaram || 18 ||
[Analyze grammar]

nūnaṃ jātyantare kasmiṃ striyaḥ putrairviyojitāḥ |
jananyā mama saumitre tadapyetadupasthitam || 19 ||
[Analyze grammar]

mayā hi cirapuṣṭena duḥkhasaṃvardhitena ca |
viprāyujyata kausalyā phalakāle dhigastu mām || 20 ||
[Analyze grammar]

mā sma sīmantinī kā cijjanayet putramīdṛśam |
saumitre yo'hamambāyā dadmi śokamanantakam || 21 ||
[Analyze grammar]

manye prītiviśiṣṭā sā matto lakṣmaṇasārikā |
yasyāstacchrūyate vākyaṃ śuka pādamarerdaśa || 22 ||
[Analyze grammar]

śocantyāścālpabhāgyāyā na kiṃ cidupakurvatā |
purtreṇa kimaputrāyā mayā kāryamariṃdama || 23 ||
[Analyze grammar]

alpabhāgyā hi me mātā kausalyā rahitā mayā |
śete paramaduḥkhārtā patitā śokasāgare || 24 ||
[Analyze grammar]

eko hyahamayodhyāṃ ca pṛthivīṃ cāpi lakṣmaṇa |
tareyamiṣubhiḥ kruddho nanu vīryamakāraṇam || 25 ||
[Analyze grammar]

adharmabhaya bhītaśca paralokasya cānagha |
tena lakṣmaṇa nādyāhamātmānamabhiṣecaye || 26 ||
[Analyze grammar]

etadanyacca karuṇaṃ vilapya vijane bahu |
aśrupūrṇamukho rāmo niśi tūṣṇīmupāviśat || 27 ||
[Analyze grammar]

vilapyoparataṃ rāmaṃ gatārciṣamivānalam |
samudramiva nirvegamāśvāsayata lakṣmaṇaḥ || 28 ||
[Analyze grammar]

dhruvamadya purī rāma ayodhyā yudhināṃ vara |
niṣprabhā tvayi niṣkrānte gatacandreva śarvarī || 29 ||
[Analyze grammar]

naitadaupayikaṃ rāma yadidaṃ paritapyase |
viṣādayasi sītāṃ ca māṃ caiva puruṣarṣabha || 30 ||
[Analyze grammar]

na ca sītā tvayā hīnā na cāhamapi rāghava |
muhūrtamapi jīvāvo jalānmatsyāvivoddhṛtau || 31 ||
[Analyze grammar]

na hi tātaṃ na śatrughnaṃ na sumitrāṃ paraṃtapa |
draṣṭumiccheyamadyāhaṃ svargaṃ vāpi tvayā vinā || 32 ||
[Analyze grammar]

sa lakṣmaṇasyottama puṣkalaṃ vaco niśamya caivaṃ vanavāsamādarāt |
samāḥ samastā vidadhe paraṃtapaḥ prapadya dharmaṃ sucirāya rāghavaḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 47

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: