Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

taṃ jāgratamadambhena bhrāturarthāya lakṣmaṇam |
guhaḥ saṃtāpasaṃtapto rāghavaṃ vākyamabravīt || 1 ||
[Analyze grammar]

iyaṃ tāta sukhā śayyā tvadarthamupakalpitā |
pratyāśvasihi sādhvasyāṃ rājaputra yathāsukham || 2 ||
[Analyze grammar]

ucito'yaṃ janaḥ sarvaḥ kleśānāṃ tvaṃ sukhocitaḥ |
guptyarthaṃ jāgariṣyāmaḥ kākutsthasya vayaṃ niśām || 3 ||
[Analyze grammar]

na hi rāmāt priyataro mamāsti bhuvi kaścana |
bravīmyetadahaṃ satyaṃ satyenaiva ca te śape || 4 ||
[Analyze grammar]

asya prasādādāśaṃse loke'smin sumahad yaśaḥ |
dharmāvāptiṃ ca vipulāmarthāvāptiṃ ca kevalām || 5 ||
[Analyze grammar]

so'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā |
rakṣiṣyāmi dhanuṣpāṇiḥ sarvato jñātibhiḥ saha || 6 ||
[Analyze grammar]

na hi me'viditaṃ kiṃ cidvane'smiṃścarataḥ sadā |
caturaṅgaṃ hyapi balaṃ sumahat prasahemahi || 7 ||
[Analyze grammar]

lakṣmaṇastaṃ tadovāca rakṣyamāṇāstvayānagha |
nātra bhītā vayaṃ sarve dharmamevānupaśyatā || 8 ||
[Analyze grammar]

kathaṃ dāśarathau bhūmau śayāne saha sītayā |
śakyā nidrā mayā labdhuṃ jīvitaṃ vā sukhāni vā || 9 ||
[Analyze grammar]

yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi |
taṃ paśya sukhasaṃviṣṭaṃ tṛṇeṣu saha sītayā || 10 ||
[Analyze grammar]

yo mantra tapasā labdho vividhaiśca pariśramaiḥ |
eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ || 11 ||
[Analyze grammar]

asminpravrajito rājā na ciraṃ vartayiṣyati |
vidhavā medinī nūnaṃ kṣiprameva bhaviṣyati || 12 ||
[Analyze grammar]

vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ |
nirghoṣoparataṃ tāta manye rājaniveśanam || 13 ||
[Analyze grammar]

kausalyā caiva rājā ca tathaiva jananī mama |
nāśaṃse yadi jīvanti sarve te śarvarīmimām || 14 ||
[Analyze grammar]

jīvedapi hi me mātā śatrughnasyānvavekṣayā |
tadduḥkhaṃ yattu kausalyā vīrasūrvinaśiṣyati || 15 ||
[Analyze grammar]

anuraktajanākīrṇā sukhālokapriyāvahā |
rājavyasanasaṃsṛṣṭā sā purī vinaśiṣyati || 16 ||
[Analyze grammar]

atikrāntamatikrāntamanavāpya manoratham |
rājye rāmamanikṣipya pitā me vinaśiṣyati || 17 ||
[Analyze grammar]

siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hyupasthite |
pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam || 18 ||
[Analyze grammar]

ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām |
harmyaprāsādasaṃpannāṃ gaṇikāvaraśobhitām || 19 ||
[Analyze grammar]

rathāśvagajasaṃbādhāṃ tūryanādavināditām |
sarvakalyāṇasaṃpūrṇāṃ hṛṣṭapuṣṭajanākulām || 20 ||
[Analyze grammar]

ārāmodyānasaṃpannāṃ samājotsavaśālinīm |
sukhitā vicariṣyanti rājadhānīṃ piturmama || 21 ||
[Analyze grammar]

api satyapratijñena sārdhaṃ kuśalinā vayam |
nivṛtte vanavāse'sminnayodhyāṃ praviśemahi || 22 ||
[Analyze grammar]

paridevayamānasya duḥkhārtasya mahātmanaḥ |
tiṣṭhato rājaputrasya śarvarī sātyavartata || 23 ||
[Analyze grammar]

tathā hi satyaṃ bruvati prajāhite narendraputre gurusauhṛdādguhaḥ |
mumoca bāṣpaṃ vyasanābhipīḍito jvarāturo nāga iva vyathāturaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 45

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: