Svacchanda-tantra [sanskrit]

30,869 words | ISBN-10: 8172700989 | ISBN-13: 9788172700980

The Sanskrit edition of the Svacchanda-tantra, a large work in the form of a manaul describing Kashmir Shaiva rituals. The extant Svacchandatantra contains over 3,000 shlokas (metrical verses) and highlights the worship of Svacchanda Bhairava (a fierce form of Shiva) and his consort Aghoreshvari. The text can be dated to at least the 7th century. Alternative titles: Svacchandatantra (स्वच्छन्दतन्त्र), Śrīsvacchandatantram (श्रीस्वच्छन्दतन्त्रम्, Shrisvacchandatantram)

dvitīyaḥ paṭalaḥ |
athārcanaṃ pravakṣyāmi yathāvadanupūrvaśaḥ |
śaucaṃ kṛtvā tataḥ snānaṃ kartavyaṃ tu mṛdambhasā || 1 ||
[Analyze grammar]

śucisthānānmṛdaṃ pūrvaṃ gṛhītvāstreṇa śodhitām |
prakṣālya jalatīraṃ tu sthāpayettāṃ varānane || 2 ||
[Analyze grammar]

bhāgadvayaṃ tato'streṇa kartavyaṃ tu kṛśodari |
bhāgārdhena kaṭiṃ corū jaṅghe pādau tathaiva ca || 3 ||
[Analyze grammar]

kṣālayeta yathānyāyaṃ trirantaritayogataḥ |
avaśiṣṭaṃ tu bhāgārdhaṃ gṛhītvāstrābhimantritam || 4 ||
[Analyze grammar]

saptavārānvarārohe arkadīptaṃ tu kārayet |
śiraḥprabhṛti pādāntamāguṣṭhya snānamācaret || 5 ||
[Analyze grammar]

uttīryodakamadhyāttu upaspṛśya yathākramam |
saṃdhyāyā vandanaṃ kuryācchāstradṛṣṭena karmaṇā || 6 ||
[Analyze grammar]

malasnānaṃ bhavedevaṃ vidhisnānaṃ pracakṣmahe |
bhāgārdhaṃ yatsthitaṃ pūrvaṃ tato bhāgatrayaṃ kuru || 7 ||
[Analyze grammar]

vāmahastasya pūrve ca dakṣiṇe cottare kramāt |
pūrvabhāgaṃ tato'streṇa saptavārāṃstu mantrayet || 8 ||
[Analyze grammar]

dakṣiṇasthaṃ tathā vaktrairabhimantrya varānane |
uttaraṃ cābhimantryaivaṃ devenāṅgayutena ca || 9 ||
[Analyze grammar]

pūrvabhāgaṃ gṛhītvā tu daśadikṣu vinikṣipet |
uttareṇa tu bhāgena jalaṃ caivābhimantrayet || 10 ||
[Analyze grammar]

bāhumātrapramāṇena bhairaveśamanusmaran |
ātmānaṃ guṇṭhayitvā tu dakṣabhāgena suvrate || 11 ||
[Analyze grammar]

snāyādrājopacāreṇa sugandhāmalakādibhiḥ |
prāṇāyāmābhiṣekau tu kartavyau bhairaveṇa ca || 12 ||
[Analyze grammar]

uttīryodakamadhyāttu tadvāsaḥ parivartayet |
upaspṛśya kṛtanyāso mūlamantramanusmaran || 13 ||
[Analyze grammar]

tīrthaṃ saṃgṛhya deveśi ātmano'gre nidhāpayet |
tatrastho vandayetsaṃdhyāṃ mārjanādiranukramāt || 14 ||
[Analyze grammar]

aghamarṣaḥ prakartavya upasthānaṃ divākare |
japaṃ kṛtvā nivedyaivaṃ praṇamya ca varānane || 15 ||
[Analyze grammar]

mantrāṇāṃ tarpaṇaṃ kṛtvā devānāmṛṣibhiḥ saha |
sarveṣāṃ bhūtasaṃghānāṃ tatastīrthaṃ tu saṃharet || 16 ||
[Analyze grammar]

mūlamantramanusmṛtya bhasmasnānamataḥ param |
malasnānaṃ prakartavyaṃ bhāvitenāntarātmanā || 17 ||
[Analyze grammar]

parivṛttya tato vāsaḥ saṃdhyāṃ prāgiva vandayet |
vidhisnānaṃ tataḥ kuryādbhairaveśamanusmaran || 18 ||
[Analyze grammar]

śiro vaktraṃ ca hṛdguhyaṃ pādāntaṃ ca vibhāgaśaḥ |
bhairaveṇāṅgayuktena samuddhūlyaṃ yathākramam || 19 ||
[Analyze grammar]

abhiṣekaṃ prakurvīta paraṃ tattvamanusmaran |
saṃdhyāyā vandanaṃ kuryād yathāpūrvaṃ varānane || 20 ||
[Analyze grammar]

tato yāgagṛhaṃ gatvā hastau pādau ca kṣālayet |
śikhāṃ baddhvā śikhāṃ smṛtvā upaspṛśya vidhānataḥ || 21 ||
[Analyze grammar]

sakalīkṛtadehastu puṣpamādāya suvrate |
diṅmātṛbhyo namaskṛtya dvāraṃ saṃprokṣya yatnataḥ || 22 ||
[Analyze grammar]

śivāmbhasāstramantreṇa vighnaproccāṭanaṃ bhavet |
dvāraśākhordhvato devaṃ gaṇeśaṃ ca śriyaṃ tathā || 23 ||
[Analyze grammar]

saṃpūjya gandhapuṣpādyairdhūpādibhiranukramāt |
arghyapādyopahāraiśca tato dvārasya cottare || 24 ||
[Analyze grammar]

nandigaṅge samabhyarcya mahākālaṃ ca dakṣiṇe |
kālindīṃ caiva saṃpūjya yathānukramayogataḥ || 25 ||
[Analyze grammar]

bhairavāstraṃ samuccārya puṣpaṃ saṃgṛhya bhāvitaḥ |
saptābhimantritaṃ kṛtvā jvaladagniśikhākulam || 26 ||
[Analyze grammar]

nārācāstraprayogeṇa praviśedgṛhamadhyataḥ |
nivāritaṃ tena sarvaṃ vighnajālamanantakam || 27 ||
[Analyze grammar]

tato rakṣārthamantraṃ ca daśadikṣu vinikṣipet |
madhye sampūjya brahmāṇaṃ gandhaiḥ puṣpairanukramāt || 28 ||
[Analyze grammar]

dakṣiṇāyāṃ tato mūrtau praṇavāsanasaṃsthitaḥ |
upaviśyāsanaṃ baddhvā svabhyastaṃ vai puraḥsthitam || 29 ||
[Analyze grammar]

gandhadigdhau karau kṛtvā astreṇa pariśodhayet |
kavacenāvaguṇṭhyaitau plāvayedamṛtena tu || 30 ||
[Analyze grammar]

parāṃ śaktiṃ tu saṃkṣobhya tato'nantaṃ prakalpayet |
mūrtiṃ nyasyānuvaktrāṇi svacchandaṃ parikalpayet || 31 ||
[Analyze grammar]

aṅguṣṭhādikaniṣṭhāntaṃ vinyasedaṅgapañcakam |
bhairavānapi saṃkalpya paraṃ tattvamanusmaret || 32 ||
[Analyze grammar]

prāṇāyāmatrayaṃ kāryaṃ dehasaṃśuddhikāraṇam |
aśuddhaḥ svamarudrecyaḥ śuddhenāpūrayettanum || 33 ||
[Analyze grammar]

kumbhakaṃ recakaṃ kṛtvā vyomnyātmānaṃ nidhāpayet |
khadyotakanibhaṃ sūkṣmaṃ karaṇaistu vivarjitam || 34 ||
[Analyze grammar]

kāryeṇaiva vihīnaṃ ca māyāpradhvastagocaram |
śivīkāryastathātmaiva yathā bhavati tacchṛṇu || 35 ||
[Analyze grammar]

paraṃ bhāvaṃ tu saṃgṛhya tataḥ śoṣyā tanuḥ priye |
saṃhāreṇa yabhinnena rudrabījayutena ca || 36 ||
[Analyze grammar]

tenaiva dahanaṃ kāryamūrdhvādho'gniyutena ca |
adho viṣṇusamāyukto vāyuvarṇaḥ sabindukaḥ || 37 ||
[Analyze grammar]

utpūyanakaro hyeṣa plāvane vāruṇaḥ smṛtaḥ |
bindumastakasaṃbhinnaḥ śaktinyāsastato bhavet || 38 ||
[Analyze grammar]

ānayettaṃ yathānītaṃ plāvayedamṛtena tu |
malapradhvastacaitanyaṃ kalāvidyāsamāśritam || 39 ||
[Analyze grammar]

rāgeṇa rañjitātmāna kālena kalitaṃ tathā |
niyatyā yamitaṃ bhūyaḥ puṃbhāvenopabṛṃhitam || 40 ||
[Analyze grammar]

pradhānāśayasaṃpannaṃ guṇatrayasamanvitam |
buddhitattvasamāsīnamahaṅkārasamāvṛtam || 41 ||
[Analyze grammar]

manasā buddhikarmākṣaistanmātraiḥ sthūlabhūtakaiḥ |
praṇavena tu sarvaṃ taccharīrotpattikāraṇam || 42 ||
[Analyze grammar]

nyasetkrameṇa deveśi triṃśadekaṃ ca saṃkhyayā |
ṣaṭtattvī tvātmasaṃbaddhā jñātavyātra varānane || 43 ||
[Analyze grammar]

pradhānāvaniparyantaṃ śarīraṃ ca vinirmitam |
caturviṃśatitattvāni caitanyarahitāni tu || 44 ||
[Analyze grammar]

draṣṭavyāni varārohe puruṣādhiṣṭhitāni tu |
sacetanāni sarvāṇi jñātavyāni sadaiva hi || 45 ||
[Analyze grammar]

pañcaviṃśakametacca prākṛtaṃ samudāhṛtam |
tato mūrtiṃ nyaseddevi mūlamantrasulakṣitam || 46 ||
[Analyze grammar]

sakalaṃ bhairavaṃ nyasya dvātriṃśārṇaṃ sulocane |
mukhāni kalpayetpaścānmūrdhādicaraṇāvadhi || 47 ||
[Analyze grammar]

vaktrāṇi kalpayetpaścādūrdhvaṃ pūrvaṃ ca dakṣiṇam |
uttaraṃ paścimaṃ caiva yathāvatpravibhāgaśaḥ || 48 ||
[Analyze grammar]

kalābhedaṃ yathāpūrvaṃ śodhyādhvānaṃ prakalpayet |
navatattvaṃ tritattvaṃ ca vidyāṅgā locanatrayam || 49 ||
[Analyze grammar]

vargātītena kṣurikāmūrdhvādho'gnipradīpitām |
ṣoḍaśāntarhatā sā tu rakṣi'kā vighnanāśikā || 50 ||
[Analyze grammar]

navakaṃ kalpayetpūrvaṃ mūrdhni vaktre ca kaṇṭhake |
hṛdaye nābhideśe ca guhya ūrvośca jānutaḥ || 51 ||
[Analyze grammar]

pādāntaṃ caiva vinyasya svadhyānaguṇasaṃyutam |
kriyājñāne tathecchā ca dakṣe vāme ca madhyataḥ || 52 ||
[Analyze grammar]

vidyārājaḥ smṛto hyeṣa bhairavo mantranāyakaḥ |
niṣkalaṃ tu tathāvāhya aṅgānyevaṃ yathākramam || 53 ||
[Analyze grammar]

gandhairdhūpaistathā puṣpairvividhairbhakṣyabhojanaiḥ |
pūjayeddevadeveśaṃ manasaiva prakalpitaiḥ || 54 ||
[Analyze grammar]

ātmānaṃ bhairavaṃ dhyātvā tato hṛdyāgamācaret |
nābhau kandaṃ samāropya nālaṃ tu dvādaśāṅgulam || 55 ||
[Analyze grammar]

hṛdantaṃ kalpayedyāvattatra padmaṃ vicintayet |
aṣṭapatraṃ mahādīptaṃ kesarālaṃ sakarṇikam || 56 ||
[Analyze grammar]

kandaṃ śaktimayaṃ tatra nāle vai kaṇṭakāstu ye |
bhuvanāni ca tānyeva rudrāṇāṃ varavarṇini || 57 ||
[Analyze grammar]

māyātmako bhavedgranthiraśuddhādhvavyavasthitaḥ |
vidyāpadmaṃ mahādīptaṃ karṇikābījarājitam || 58 ||
[Analyze grammar]

puṣkarāṇi ca deveśi tatra vidyeśvarāḥ smṛtāḥ |
evaṃ dhyātvā mahāpadmaṃ sarvadevamayaṃ śubham || 59 ||
[Analyze grammar]

śaktinyāso bhavetpūrvaṃ kandaṃ tu tadanantaram |
aṅkuraṃ nālavinyāsamanantaṃ parikalpayet || 60 ||
[Analyze grammar]

tejomayaṃ mahāśubhraṃ sphuratkiraṇabhāsvaram |
dharmaṃ jñānaṃ ca vairāgyamaiśvaryaṃ ca kramānnyaset || 61 ||
[Analyze grammar]

sitaraktapītakṛṣṇā āgneyyādīśadiggatāḥ |
pādakāḥ siṃharūpāste trinetrā bhīmavikramāḥ || 62 ||
[Analyze grammar]

śivaśaktimayā mantrā nyastavyā vīravindate |
adharmājñānāvairāgyamanaiśvaryaṃ ca prāgdiśaḥ || 63 ||
[Analyze grammar]

uttarāntaṃ niveśyaṃ tu gātrakāḥ sitavarṇakāḥ |
saṃdhānakīlakāścaiva atasīpuṣpasaṃnibhāḥ || 64 ||
[Analyze grammar]

vedā yugāśca te caiva jñātavyāḥ kramaśaḥ priye |
adhaśchādanamūrdhvaṃ ca raktaṃ śuklaṃ vicintayet || 65 ||
[Analyze grammar]

madhye tamo vijānīyādguṇāstvete vyavasthitāḥ |
sitaṃ padmaṃ vijānīyātkesarāṇi vicintayet || 66 ||
[Analyze grammar]

sitaraktaprapītāni mūlamadhyāgradeśataḥ |
karṇikā hemasaṃkāśā bījāni haritāni tu || 67 ||
[Analyze grammar]

vāmāṃ pūrvadale nyasya jyeṣṭhāṃ vahnidalāśritām |
raudrīṃ dakṣiṇapatre tu kālīṃ nairṛtagocare || 68 ||
[Analyze grammar]

kalavikaraṇīṃ devīṃ vinyasyedvāruṇe dale |
balavikaraṇīṃ devīṃ vāyavyadalamāśritām || 69 ||
[Analyze grammar]

balapramathanīṃ devīmuttare viniyojayet |
sarvabhūtadamanīṃ ca aiśānyāṃ viniyojayet || 70 ||
[Analyze grammar]

madhye manonmanīṃ devīṃ karṇikāyāṃ niveśayet |
śakracāpanibhaṃ devi dhyātavyaṃ śaktimaṇḍalam || 71 ||
[Analyze grammar]

madhye sūryasahasrābhāṃ cintayettu manonmanīm |
sūryādhvamaṇḍalaṃ patre somaṃ saṃyojya kesare || 72 ||
[Analyze grammar]

vahnimaṇḍalakaṃ devi karṇikāyāṃ niveśayet |
brahmā viṣṇurharaścaiva maṇḍaleṣvadhipāḥ smṛtāḥ || 73 ||
[Analyze grammar]

brahmā caturmukho raktaścaturbāhuvibhūṣitaḥ |
kṛṣṇājinottarīyaśca rājīvāsanasaṃsthitaḥ || 74 ||
[Analyze grammar]

kamaṇḍaludharo devi daṇḍahastastathaiva ca |
akṣamālādharo devaḥ padmahastaḥ sulocanaḥ || 75 ||
[Analyze grammar]

dhyātvā patreṣu taṃ nyasyetsarvakilviṣanāśanam |
atasīpuṣpasaṃkāśaṃ śaṅkhacakragadādharam || 76 ||
[Analyze grammar]

pītāmbaradharaṃ devaṃ vanamālāvibhūṣitam |
sphuranmukuṭamāṇikyaṃ kiṅkiṇījālamaṇḍitam || 77 ||
[Analyze grammar]

divyakuṇḍaladhartāraṃ garuḍāsanasaṃsthitam |
dhyātvā viṣṇuṃ mahātmānaṃ kesareṣu niveśayet || 78 ||
[Analyze grammar]

śaṅkhakundendudhavalaṃ śūlahastaṃ trilocanam |
daśabāhuṃ viśālākṣaṃ nāgayajñopavītinam || 79 ||
[Analyze grammar]

siṃhacarmaparīdhānaṃ śaśāṅkakṛtabhūṣaṇam |
nīlakaṇṭhaṃ vṛṣārūḍhaṃ rudraṃ dhyātvā varānane || 80 ||
[Analyze grammar]

niveśayetkarṇikāyāṃ mahāpātakanāśanam |
mahāpretaṃ nyasetpaścātprahasantaṃ sacetanam || 81 ||
[Analyze grammar]

raktavarṇaṃ sutejaskaṃ netratrayavibhūṣitam |
praṇavena nyasetsarvamāsanaṃ bhairavasya tu || 82 ||
[Analyze grammar]

gandhaiḥ puṣpaiḥ samabhyarcya tato mūrtiṃ prakalpayet |
kadambakusumākārāṃ tuṣārakiraṇatviṣam || 83 ||
[Analyze grammar]

mūrtyūrdhve bhairavaṃ devaṃ sakalaṃ parikalpayet |
dvātriṃśadvarṇakacitaṃ sphurattaḍidivojjvalam || 84 ||
[Analyze grammar]

vaktrāṇi kalpayeddevi svadhyānena maheśvari |
mūrdhādicaraṇaṃ yāvatpraṇavādinamontataḥ || 85 ||
[Analyze grammar]

aṣṭātriṃśatkalābhedaṃ śodhyādhvānaṃ prakalpayet |
navatattvaṃ tritattvaṃ ca navakaṃ bhairavābhidham || 86 ||
[Analyze grammar]

vidyāṅgā locanaṃ caiva kṣurikāṃ ca prakalpayet |
śaktitrayaṃ tato nyasyeddakṣadigvāmagocare || 87 ||
[Analyze grammar]

madhyapradeśe deveśi tato rūpamanusmaret |
tripañcanayanaṃ devaṃ jaṭāmukuṭamaṇḍitam || 88 ||
[Analyze grammar]

candrakoṭipratīkāśāṃ candrārdhakṛtaśekharam |
pañcavaktraṃ viśālākṣaṃ sarpagonāsamaṇḍitam || 89 ||
[Analyze grammar]

vṛścikairagnivarṇābhairhāreṇa tu virājitam |
kapālamālābharaṇaṃ khaḍgakheṭakadhāriṇam || 90 ||
[Analyze grammar]

pāśāṅkuśadharaṃ devaṃ śarahastaṃ pinākinam |
varadābhayahastaṃ ca muṇḍakhaṭvāṅgadhāriṇam || 91 ||
[Analyze grammar]

vīṇāḍamaruhastaṃ ca ghaṇṭāhastaṃ triśūlinam |
vajradaṇḍakṛtāṭopaṃ paraśvāyudhahastakam || 92 ||
[Analyze grammar]

mudgareṇa vicitreṇa vartulena virājitam |
siṃhacarmaparīdhānaṃ gajacarmottarīyakam || 93 ||
[Analyze grammar]

aṣṭādaśabhujaṃ devaṃ nīlakaṇṭhaṃ sutejasam |
ūrdhvavaktraṃ maheśāni sphaṭikābhaṃ vicintayet || 94 ||
[Analyze grammar]

āpītaṃ pūrvavaktraṃ tu nīlotpaladalaprabham |
dakṣiṇaṃ tu vijānīyādvāmaṃ caiva vicintayet || 95 ||
[Analyze grammar]

dāḍimīkusumaprakhyaṃ kuṅkumodakasaṃnibham |
candrārbudapratīkāśaṃ paścimaṃ tu vicintayet || 96 ||
[Analyze grammar]

svacchandabhairavaṃ devaṃ sarvakāmaphalapradam |
dhyāyate yastu yuktātmā kṣipraṃ sidhyati mānavaḥ || 97 ||
[Analyze grammar]

tataḥ paramabījena paraṃ paramakāraṇam |
suśāntaṃ niṣkalaṃ devaṃ sarvavyāpinirañjanam || 98 ||
[Analyze grammar]

āvāhayetsuhṛṣṭātmā tava devi vadāmyaham |
hṛtkaṇṭhatālubhrūmadhyanādāntāntasamāśritam || 99 ||
[Analyze grammar]

niṣkampaṃ kāraṇātītamāvāhya parameśvaram |
saṃsthāpya vidhivaddevamaṅgaṣaṭkaṃ tato nyaset || 100 ||
[Analyze grammar]

pādyamācamanaṃ cārghaṃ svāgataṃ tadanantaram |
saṃnidhānaṃ ca deveśi niṣṭhurayā nirodhayet || 101 ||
[Analyze grammar]

gandhaiḥ puṣpaistathā dhūpairdhūpayitvā tamarcayet |
mudrāṃ pradarśayetpaścāttridhā traikālyakarmaṇi || 102 ||
[Analyze grammar]

tataḥ snānādikaṃ karma kṛtvā caiva varānane |
paridhāpya suvastrāṇi netrapaṭṭodbhavāni ca || 103 ||
[Analyze grammar]

vilipyāgurukarpūrairmukuṭādyairvibhūṣayet |
puṣpairnānāvidhaiḥ śubhrairarcayedbhūṣayetpunaḥ || 104 ||
[Analyze grammar]

arghaṃ dattvā maheśāni punarmudrāṃ pradarśayet |
praṇamya bhairavaṃ devaṃ svacchandaṃ viśvanāyakam || 105 ||
[Analyze grammar]

tato hyābharaṇaṃ bāhye viniveśyaṃ varānane |
aiśānyāṃ pūrvato yāmyāṃ uttarāpyāvasānakam || 106 ||
[Analyze grammar]

vinyasetpañca vaktrāṇi pañcavaktrayutāni ca |
bāhubhirdaśabhiścaiva śaśāṅkamukuṭaiḥ saha || 107 ||
[Analyze grammar]

dhyātavyāni svarūpāṇi varābhayakarāṇi tu |
agnīśarakṣovāyavyacaturdikṣu ca taṃ nyaset || 108 ||
[Analyze grammar]

hṛcchiraśca śikhā varma astraṃ ca pravibhāgaśaḥ |
hṛdayaṃ raktavarṇābhaṃ śiro gorocanaprabham || 109 ||
[Analyze grammar]

taḍidvalayasaṃkāśāṃ śikhāṃ devīṃ vicintayet |
ādhūmraṃ kavacaṃ vidyātkapiśaṃ cāstrameva ca || 110 ||
[Analyze grammar]

jyotīrūpapratīkāśaṃ netraṃ madhye ca saṃsthitam |
pañcavaktrāḥ smṛtāḥ sarve daśabāhvindubhūṣitāḥ || 111 ||
[Analyze grammar]

nānābharaṇasaṃyuktā nānāsraggandhalepanāḥ |
nānāvastraparīdhānā mukuṭairujjvalaiḥ śubhaiḥ || 112 ||
[Analyze grammar]

ratnamālāvanaddhāśca hārakeyūrabhūṣitāḥ |
dviraṣṭavarṣakākārāḥ surūpāḥ sthirayauvanāḥ || 113 ||
[Analyze grammar]

bhairavādyāḥ smṛtā mantrāḥ pīṭheśāḥ pīṭhamardakāḥ |
yā sā pūrvaṃ mayā khyātā aghorī śaktiruttamā || 114 ||
[Analyze grammar]

bhairavaṃ pūjayitvā tu tasyotsaṅge tu tāṃ nyaset |
yādṛśaṃ bhairavaṃ rūpaṃ bhairavyāstādṛgeva hi || 115 ||
[Analyze grammar]

īṣatkarālavadanāṃ gambhīravipulasvanām |
prasannāsyāṃ sadā dhyāyedbhairavīṃ vismitekṣaṇām || 116 ||
[Analyze grammar]

dvitīyāvaraṇe devi vinyasedbhairavāṣṭakam |
kapālīśaṃ tu pūrvāyāmāgneyyāṃ śikhivāhanam || 117 ||
[Analyze grammar]

dakṣiṇe krodharājaṃ tu vikarālaṃ tu nairṛte |
manmathaṃ paścime bhāge meghanādeśvaraṃ tathā || 118 ||
[Analyze grammar]

vāyavye devi vinyasya somarājaṃ tathottare |
vidyārājaṃ tathaiśānyāṃ vinyasettu subhāvitaḥ || 119 ||
[Analyze grammar]

pañcavaktrāstrinetrāśca daśabāhvinduśekharāḥ |
kapālamālābharaṇāḥ sphuranmāṇikyamaṇḍitāḥ || 120 ||
[Analyze grammar]

pūrvaṃ pītaṃ smṛtaṃ devi raktamāgreyagocare |
dakṣiṇe nīlameghābhaṃ nairṛtyāṃ jvalanaprabham || 121 ||
[Analyze grammar]

śyāmaṃ cāparadigbhāge dhūmraṃ vāyavyagocare |
candrabimbaprabhaṃ saumye īśāne sphaṭikaprabham || 122 ||
[Analyze grammar]

tṛtīye caiva lokeśān sāstrānsaṃparikalpayet |
nāmāni teṣāṃ vakṣyāmi yathāvadanupūrvaśaḥ || 123 ||
[Analyze grammar]

indrāgniyamanirṛtivaruṇāśca samīraṇaḥ |
somarājaḥ kuberaśca īśānaḥ parameśvaraḥ || 124 ||
[Analyze grammar]

bhairavāṣṭakarūpeṇa dhyātavyāstu varānane |
vajraṃ śaktistathā daṇḍaḥ khaḍgaḥ pāśastathaiva ca || 125 ||
[Analyze grammar]

dhvajo gadā triśūlaṃ ca lokapālayudhāni vai |
vajraṃ cānekavarṇāḍhyaṃ śaktiṃ hemasamaprabhām || 126 ||
[Analyze grammar]

daṇḍaṃ bhinnāñjanābhaṃ ca khaḍgaṃ nīlotpalaprabham |
kiṃśukābhaṃ tathā pāśaṃ dhvajaṃ śuklaṃ vicintayet || 127 ||
[Analyze grammar]

gadāṃ tu vidrumābhāṃ vai śūlaṃ vidyutsamaprabham |
saṃpūjyāvaraṇaṃ sarvaṃ saṃdhānaṃ mantranāyake || 128 ||
[Analyze grammar]

astrāṇi lokapālāśca bhairavāṣṭakameva ca |
pañca brahmānyathāṅgāni etānyāvaraṇāni tu || 129 ||
[Analyze grammar]

krameṇoccārayetsarvaṃ yāvattadgarbhamaiśvaram |
mūlamantreṇa kartavyaṃ nāḍīsaṃdhānameva ca || 130 ||
[Analyze grammar]

parāntaṃ yāvadābhāvya naivedyāni nivedayet |
ghārikā vaṭakāṃścaiva śaṣkulīrmodakāṃstathā || 131 ||
[Analyze grammar]

khaṇḍalaḍḍuśarāvāṇi bhakṣyāṇi vividhāni ca |
śālyodanaṃ mudgasūpamājyāktaṃ saṃprakalpayet || 132 ||
[Analyze grammar]

kauśalyāṃ maṇḍakāpūpāṃstathā kṣaudraśirāṃsi ca |
ghṛtāktāṃścillakāṃścaiva lavaṇānparikalpayet || 133 ||
[Analyze grammar]

avadaṃśānyanekāni kaṭūni madhurāṇi ca |
rasālāṃ ca dadhi kṣīramāsavaṃ vividhaṃ tathā || 134 ||
[Analyze grammar]

matsyamāṃsānyanekāni lehyapeyāni yāni ca |
agramāpūrayecchaṃbhorvittaśāṭhyavivarjitaḥ || 135 ||
[Analyze grammar]

paścādarghaḥ pradātavyaḥ surayā susugandhayā |
mudrāṃ pradarśayetpaścāttridhā traikālyakarmaṇi || 136 ||
[Analyze grammar]

praṇipātaṃ tataḥ kṛtvā japaṃ paścātsamācaret |
akṣamālāṃ tu saṃgṛhya gandhaiḥ puṣpaiḥ samarcitām || 137 ||
[Analyze grammar]

vāṅnirudvaḥ sucittātmā rājīvāsanasaṃsthitaḥ |
mūlamantraṃ samuccārya nāde līnaṃ vicintayet || 138 ||
[Analyze grammar]

unmīlyākṣāṇi saṃcintya tatastu japamārabhet |
akṣarākṣarasantānaṃ na drutaṃ na vilambitam || 139 ||
[Analyze grammar]

japaḥ prāṇasamaḥ kāryaḥ dinastho muktikāṅkṣibhiḥ |
saṃhāraḥ sa tu vijñeyaḥ śivadhāmaphalapradaḥ || 140 ||
[Analyze grammar]

vyomni prāpto yadā nādaḥ punareva nivartate |
śarvarī sā tu vijñeyā hṛdabjaṃ yāvadāgataḥ || 141 ||
[Analyze grammar]

sṛṣṭireṣā samākhyātā sarvasiddhiphalodayā |
ātmano bhairavaṃ rūpaṃ sadā bhāvyaṃ varānane || 142 ||
[Analyze grammar]

tasya vighnā vinaśyanti japaśca saphalo bhavet |
japtvā nivedayeddevi bhairavāya varānane || 143 ||
[Analyze grammar]

pūrakeṇa prayogeṇa tristhaṃ ca tritayānvitam |
trisiddhisiddhidaṃ devi sarahasyamudāhṛtam || 144 ||
[Analyze grammar]

śāntike mānaso japya upāṃśuḥ pauṣṭike smṛtaḥ |
saśabdaścābhicāre'sau prāgudagdakṣiṇāmukhaḥ || 145 ||
[Analyze grammar]

ātmā na śṛṇute yaṃ tu mānaso'sau prakīrtitaḥ |
ātmanā śrūyate yastu tamupāṃśuṃ vijānate || 146 ||
[Analyze grammar]

pare śṛṇvanti yaṃ devi saśabdaḥ sa udāhṛtaḥ |
aṣṭottaraśatenaiva akṣamālā samerukā || 147 ||
[Analyze grammar]

rudrākṣaśaṅkhapadmākṣaputrajīvakamauktikaiḥ |
sphāṭikī maṇiratnotthā sauvarṇī vaidrumī tathā || 148 ||
[Analyze grammar]

daśākṣamālā deveśi gṛhasthānāṃ prakīrtitāḥ |
sūtraṃ dhyātvā parāṃ śaktimadhvabhāgāṃstato maṇīn || 149 ||
[Analyze grammar]

vyaktisthānaṃ śivasyādhvā tatastaddharmiṇīṃ smaret |
saptaviṃśatibhiḥ kuryāddviguṇairvā caturguṇaiḥ || 150 ||
[Analyze grammar]

samaistu saṃhatairekaṃ śivatattvātmakaṃ mukhe |
na taṃ vilaṅghayedvidvān sṛṣṭisaṃhārakāraṇam || 151 ||
[Analyze grammar]

vīrasthānaratānāṃ hi vīrāṇāṃ varavarṇini |
mahāśaṅkhākṣasūtraṃ tu sarvakāmaphalapradam || 152 ||
[Analyze grammar]

gṛhasthena na kartavyamudvegajananaṃ param |
tasmāttu sphāṭikī mālā japtavyā sādhakottamaiḥ || 153 ||
[Analyze grammar]

sādhayedvividhānkāmānadhamānmadhyamottamān |
evaṃ hṛdambujāvastho yaṣṭavyo bhairavo vibhuḥ || 154 ||
[Analyze grammar]

sabāhyābhyantaraṃ kṛtvā paścādyajanamārabhet |
tatrārghapātramādau vai sauvarṇaṃ rājataṃ tathā || 155 ||
[Analyze grammar]

śāṅkhaṃ śāmbūkaṃ śauktaṃ vā tāmraṃ mṛṇmayameva vā |
padmapatrapalāśotthaṃ gṛhītvā kṣālya vāriṇā || 156 ||
[Analyze grammar]

astrajaptena deveśi pralipyāgurucandanaiḥ |
mṛṣṭadhūpena saṃdhūpya vāriṇāpūrayettataḥ || 157 ||
[Analyze grammar]

vastrapūtena śuddhena tāḍayedastramuccaran |
varmāvaguṇṭhitaṃ kṛtvā yāgaṃ tatraiva vinyaset || 158 ||
[Analyze grammar]

pūrvoktena vidhānena prokṣyastena samāsataḥ |
yāgārtho dravyasaṃghātaḥ tato yajanamārabhet || 159 ||
[Analyze grammar]

śaktiṃ nyasya tataścādau vyomākārāṃ sujājvalām |
sakalavyāpikāṃ sūkṣmāṃ śivādhārāṃ tu sarvagām || 160 ||
[Analyze grammar]

oṃkāradīpitāṃ devīṃ namaskārāvasānikām |
anantaṃ caiva vinyasya dharmaṃ jñānaṃ tathaiva ca || 161 ||
[Analyze grammar]

vairāgyaṃ ca tathaiśvaryamāgneyyādikrameṇa tu |
adharmaṃ ca tathājñānamavairāgyamanaiśvaram || 162 ||
[Analyze grammar]

saṃdhānakīlakāṃścaiva adhaśchādanamūrdhvagam |
padmaṃ sakesaraṃ devi karṇikāṃ puṣkarāṇi ca || 163 ||
[Analyze grammar]

maṇḍalatritayaṃ devāñchaktīścāpi śivāntakam |
mūrtiṃ brahmakalājālaṃ navatattvaṃ tritattvakam || 164 ||
[Analyze grammar]

bhairavāṣṭakavidyāṅgalocanaṃ kṣurikāṃ tathā |
śaktitrayaṃ paraṃ devamaṅgaṣaṭkasamanvitam || 165 ||
[Analyze grammar]

vinyasya bhāvayeddevi satataṃ vidhipūrvakam |
nirvartya tu yathānyāyaṃ prahṛṣṭenāntarātmanā || 166 ||
[Analyze grammar]

svāgataṃ cārdhyapādyaṃ ca sannidhānaṃ tathaiva ca |
rodhaṃ niṣṭhurayā kuryānmūlamantramanusmaran || 167 ||
[Analyze grammar]

pūjā suvipulā kāryā gandhadhūpasragādibhiḥ |
mudrāṃ pradarśayetpaścāttridhā traikālyakarmaṇi || 168 ||
[Analyze grammar]

tata āvaraṇaṃ bāhye viniveśyaṃ varānane |
īśapūrvayāmyasaumyavaruṇāntaṃ prakalpayet || 169 ||
[Analyze grammar]

vaktrāṇāṃ pañcakaṃ devi svadhyānaguṇasaṃyutam |
āgneyaiśānarakṣaḥsu sāmīraindradiśorapi || 170 ||
[Analyze grammar]

uttarāntaṃ niveśyaṃ tu aṅgānāṃ pañcakaṃ tathā |
netraṃ tu karṇikāyāṃ vai pūrvasyāṃ diśi saṃsthitam || 171 ||
[Analyze grammar]

svamantreṇa tu sarveṣāmardhyaṃ pādyaṃ samāhitaḥ |
mantrasaṃkarapuṣpāṇi na kuryātsādhakaḥ sadā || 172 ||
[Analyze grammar]

na bāhuṃ pṛṣṭhato vāpi mantrāṇāṃ parikalpayet |
paripāṭyā tu dātavyaṃ na mantrāṃllaṅghayetkvacit || 173 ||
[Analyze grammar]

svamudrāmantrasaṃyuktānyugapatparikalpayet |
ardhyaṃ pādyaṃ ca dhūpaṃ ca nityaṃ tāvatsamācaret || 174 ||
[Analyze grammar]

sarveṣāmeva mantrāṇāṃ vidhireṣa prakīrtitaḥ |
bhairavāṣṭakalokeśān sāstrānsaṃparikalpayet || 175 ||
[Analyze grammar]

bāhye śmaśānavinyāsaṃ praṇavādinamontagam |
pūrvādīśānaparyantaṃ kalpayeta vidhānataḥ || 176 ||
[Analyze grammar]

āmardakaṃ ca pūrvaṃ vai śmaśānādhipatiṃ vibhum |
śmaśānaiḥ sakabandhaiśca saśūlodbandhabhīṣaṇaiḥ || 177 ||
[Analyze grammar]

citibhiḥ prajvalantībhiḥ śivārāvaiḥ subhīṣaṇaiḥ |
agnikaṃ dakṣiṇe bhāge kālākhyaṃ paścime tathā || 178 ||
[Analyze grammar]

ekapādaṃ tathā saumye āgneyyāṃ tripurāntakam |
nairṛtyāmagnijihvaṃ tu vāyavyāṃ tu karālinam || 179 ||
[Analyze grammar]

aiśānyāṃ bhīmavaktraṃ tu śmaśāneśāḥ prakīrtitāḥ |
tarpayenmatsyamāṃsādyairāsavairvividhaistathā || 180 ||
[Analyze grammar]

gandhaṃ puṣpaṃ tathā dhūpaṃ sarveṣāṃ tu pradāpayet |
praṇipātaṃ tataḥ kṛtvā japtvā mantraṃ subhāvitaḥ || 181 ||
[Analyze grammar]

recakena prayogena nivedya vidhipūrvakam |
huḍḍuṅkāranamaskārān kṛtvā caiva tato vrajet || 182 ||
[Analyze grammar]

agnikuṇḍasamīpaṃ tu arghahastaḥ subhāvitaḥ |
kuṇḍaṃ tu lakṣaṇopetaṃ prokṣayedastravāriṇā || 183 ||
[Analyze grammar]

kavacenāvaguṇṭhyaitadastradarbheṇa collikhet |
uddhṛtya prokṣayetpaścādastramantreṇa bhāmini || 184 ||
[Analyze grammar]

pūraṇaṃ tena kartavyaṃ samīkaraṇameva ca |
secanaṃ kuṭṭanaṃ caiva lepanaṃ tena kārayet || 185 ||
[Analyze grammar]

prokṣaṇaṃ śoṣaṇaṃ caiva tathāstreṇaiva kārayet |
pūjanaṃ gandhapuṣpādyaiḥ asinā cābhimantraṇam || 186 ||
[Analyze grammar]

vajrīkaraṇamastreṇa rekhāḥ pūrvāparāstrayaḥ |
yāmyasaumyamukhī caikā vajrametatprakīrtitam || 187 ||
[Analyze grammar]

vajrīkaraṇamastreṇa rekhāstisrastu pūrvagāḥ |
yāmyasaumyamukhā tvekā vajrametatprakīrtitam || 187 ||
[Analyze grammar]

asinaivāgnikuṇḍaṃ taddarbhaiḥ pūrvāgrasaṃstaraiḥ |
sabāhyābhyantaraṃ chādyaṃ gṛhahetvarthamīśvari || 188 ||
[Analyze grammar]

kuṇḍasya dakṣiṇe bhāge śuṣkagomayamāsanam |
darbheṇa viṣṭaraṃ puṣpaṃ praṇavena prakalpayet || 189 ||
[Analyze grammar]

svanāmapadasaṃyuktaṃ svadhyānena namontagam |
āmantraṇapadenaiva brahmāṇaṃ sthāpya pūjayet || 190 ||
[Analyze grammar]

puṣpādibhiḥ sudhūpādyairdhruveṇa tu yathākramam |
catuṣpathaṃ kuṇḍamadhye darbhābhyāṃ praṇavena tu || 191 ||
[Analyze grammar]

pūrvasaubhyāgrabhāgābhyāṃ viṣṭaraṃ tasya copari |
puṣpaṃ tasyopariṣṭāttu hṛdayenaiva pūjayet || 192 ||
[Analyze grammar]

vāgīśīṃ ca samāhūya praṇavādinamontagām |
nīlotpaladalaśyāmāmṛtumaccārulocanām || 193 ||
[Analyze grammar]

sarvalakṣaṇasaṃpūrṇāṃ sarvāvayavabhūṣitām |
dhyātvā caivaṃvidhāṃ devīṃ sthāpayetkuṇḍamadhyataḥ || 194 ||
[Analyze grammar]

ṛtukāla ivottānāṃ śirasaiśānasaṃsthitām |
pūjayedgaṃdhapuṣpādyairbhavamantramanusmaran || 195 ||
[Analyze grammar]

tato mudrāṃ darśayeta saṃnidhānāya mantravit |
tato'gnipātramādāya śivāmbho'streṇa prokṣayet || 196 ||
[Analyze grammar]

kavacenāvaguṇṭhyāpi praṇavenaiva pūjayet |
araṇyādisamudbhūtaṃ lokāgnyantaṃ vidhānataḥ || 197 ||
[Analyze grammar]

agniṃ tu śukravaddhyātvā caitanyaṃ praṇavena tu |
ṣaḍaṅgenaiva saṃpūjya amṛtatvaṃ dhruveṇa tu || 198 ||
[Analyze grammar]

ātmānaṃ bhairavaṃ dhyātvā agniṃ dhyātvā tu bījavat |
dhruveṇa kuṇḍabāhye tu tridhābhrāmyāvatārayet || 199 ||
[Analyze grammar]

yonau tu bījavatkṣiptvā bhairaveṇa śivāmbhasā |
astramuccārya saṃprokṣya yoniṃ pracchādayedbudhaḥ || 200 ||
[Analyze grammar]

darbheṇa dhruvamantreṇa akṣavāṭaṃ tato nyaset |
astreṇaiva caturdikṣu darbhaireva prakalpayet || 201 ||
[Analyze grammar]

saptavārāstramantreṇa darbheṇaiva tu kaṅkaṇam |
dakṣahaste tu badhnīyādastramantramanusmaran || 202 ||
[Analyze grammar]

rakṣārthamagnigarbhasya garbhādhānamato bhavet |
rakṣārthamastragarbhasya iti aparāsyatrirāhutyā pūjanaṃ hṛdayena tu || 203 ||
[Analyze grammar]

yaduktaṃ śrīmatsvatantre |
saptavārāstrajaptena darbeṇaivāstrakaṅkaṇam |
badhnīyāddakṣiṇe haste mantramastramanusmaran || 203 ||
[Analyze grammar]

hṛdā trirāhutiṃ dattvā garbhādhānaṃ kṛtaṃ bhavet |
hṛdā vai jalabinduṃ tu darbhāgreṇātra pātayet || 204 ||
[Analyze grammar]

gandhapuṣpādibhiḥ pūjāṃ śikhayā kārayettataḥ |
trirāhutiṃ cottareṇa śikhayā ca trirāhutim || 205 ||
[Analyze grammar]

puṃsaḥ kalpanamevaṃ hi na strī garbhe tu janyate |
sīmantaṃ dakṣiṇāsyena darbhāgreṇa prakalpayet || 206 ||
[Analyze grammar]

grīvāmaṃsau kaṭiṃ caiva bāhū jaṅghe prakalpayet |
pratyaṅgāni ca saṃkalpya sīmantonnayanaṃ bhavet || 207 ||
[Analyze grammar]

gandhapuṣpādibhiḥ pūjā śirasā cāhutitrayāt |
pūrvamadhyāparānvahnau trīnbhāgānparikalpayet || 208 ||
[Analyze grammar]

mukhahṛtpādadeśāṃstu homāttacca tritattvakam |
śirāṃsi pañcāhutyaiva ūrdhvāsyena tribhistribhiḥ || 209 ||
[Analyze grammar]

yathoktaṃ śrīmatsvatantre |
pūrvamadhyāpare vahnestrīnbhāgānsamprakalpayet |
mukhahṛtpādadeśe tu tritattvāhutibhiḥ kramāt || 209 ||
[Analyze grammar]

pañcavaktraṃ tu saṃkalpya madhyaprāgyāmyasaumyakam |
aparaṃ cāpyāhutibhiḥ pūrvāsyena trisaṃkhyayā || 210 ||
[Analyze grammar]

vaktrāṇāṃ niṣkṛtiṃ tadvadāhutīnāṃ trisaṃkhyayā |
netraṃ netreṇa saṃkalpya mukheṣvevaṃ trayaṃ trayam || 211 ||
[Analyze grammar]

āhutitritayenaiva tilaiḥ sarvaṃ tu kārayet |
tataḥ kalāsamūhaṃ ca pañca cātha catuṣṭayam || 212 ||
[Analyze grammar]

aṣṭāṅgāni tathā trīṇi daśa cāṣṭāvanukramāt |
śeṣāsyaiḥ saṃprakalpyaivaṃ kalāmūrtistato bhavet || 213 ||
[Analyze grammar]

aṅgāni vinyasetpaścāt hṛdādyāni yathākramam |
trirāhutiṃ dakṣiṇena śirasā cāhutitrayam || 214 ||
[Analyze grammar]

sīmantonnayanaṃ hyevaṃ jātakarma tvathocyate |
astreṇa vījayedagnimastreṇaiva tu pūjayet || 215 ||
[Analyze grammar]

trirāhutiṃ tu pūrveṇa astreṇaivāhutitrayam |
evaṃ mantradvayenaiva jātakarma kṛtaṃ bhavet || 216 ||
[Analyze grammar]

yaduktaṃ tatraiva |
astreṇa vījayedvahnimastreṇaiva tu pūjayet |
trirāhutiprayogeṇa jātakarma kṛtaṃ bhavet || 216 ||
[Analyze grammar]

astreṇa prokṣayetkuṇḍaṃ sadyaḥ sūtakaśuddhaye |
vaktrāṇyuddhāṭayetpaścādvaktreṇaivāhutitrayāt |
vaktrāṇi śodhyānyasinā āhutitrayayogataḥ || 217 ||
[Analyze grammar]

vaktrābhighāro vaktraistu vaktre vaktre trayaṃ trayam |
prokṣayetkuṇḍapārśvāni sāstreṇaiva śivāmbhasā || 218 ||
[Analyze grammar]

darbhānāstīrya pūrvāgrāndakṣiṇottarasaṃsthitān |
saumyāgrānpūrvavāruṇyoḥ paridhīnviṣṭarāṃstathā || 219 ||
[Analyze grammar]

astramantreṇa te sarve brahmāṇaṃ pūrvaviṣṭare |
rudra ca dakṣiṇe sthāpya viṣṇuṃ paścimaviṣṭare || 220 ||
[Analyze grammar]

sadāśivaṃ cottare'tha svanāmapadacihnitam |
ādau dhruvaṃ smareddevi namaścānte prakalpayet || 221 ||
[Analyze grammar]

gandhapuṣpādibhiḥ pūjyāḥ svarūpaṃ teṣvanusmaret |
mekhalopari lokeśānpūjayetpraṇavena tu || 222 ||
[Analyze grammar]

rakṣārthaṃ jātabālasya brahmādyāḥ pūjitāstu ye |
tataḥ kaṅkaṇakaṃ muktvā dakṣahastavyavasthitam || 223 ||
[Analyze grammar]

puṣpaṃ saṃgṛhya devena śivāgnernāma kalpayet |
kavacenopacāraṃ tu gandhapuṣpādidhūpakaiḥ || 224 ||
[Analyze grammar]

ūrdhvāsyenāhutīstisraḥ kavacena trayaṃ punaḥ |
śivanāmāṅkitaṃ vahniṃ janayitvā surāṃstataḥ || 225 ||
[Analyze grammar]

visarjayettu svasthānaṃ sāvitrīṃ praṇavena tu |
puṣpādibhiḥ samabhyarcya homaireva tribhistribhiḥ || 226 ||
[Analyze grammar]

dhāmnaivedhmāstu hotavyā hastamātrapramāṇataḥ |
caturviṃśatisaṃkhyātāḥ śivāgnestarpaṇāya tu || 227 ||
[Analyze grammar]

srukstruvau saṃpratāpyāgnau śivāmbho'streṇa prokṣayet |
kavacenāvaguṇṭhyaitau śivāgnau bhrāmayettridhā || 228 ||
[Analyze grammar]

astreṇa mārjayedadbhirdarbhāgreṇātha saṃspṛśet |
punaragnau paribhrāmya prokṣayettau śivāmbhasā || 229 ||
[Analyze grammar]

darbhamadhyena saṃspṛśya bhūyo'gnau bhrāmya tāpayet |
śivāmbhasā mārjayitvā darbhamūlena saṃspṛśet || 230 ||
[Analyze grammar]

sruksruvābhyāṃ tato mūlaṃ sthāpayettāvadhomukhau |
darbhāṇāṃ pṛṣṭhataḥ pūjyau dakṣiṇe'gneḥ sadā budhaiḥ || 231 ||
[Analyze grammar]

ājyasaṃskaraṇaṃ kuryādājyādhiśrayaṇādikam |
ājyaṃ saṃprokṣya cāstreṇa kavacenāvaguṇṭhayet || 232 ||
[Analyze grammar]

śivāgnau tāpyamastreṇa udvāsyaṃ kavacena tu |
kuṇḍasya parito devi tridhā bhrāmya tu sthāpayet || 233 ||
[Analyze grammar]

yonisaṃsthaṃ cājyapātraṃ udplavaṃ saṃplavaṃ tataḥ |
darbhāgradvayamādāya prādeśaṃ madhyagranthitam || 234 ||
[Analyze grammar]

pavaitrametadvihitamutplavaṃ tena saṃplavam |
aṅguṣṭhānāmikābhyāṃ tu gṛhītvaitatpavitrakam || 235 ||
[Analyze grammar]

parāṅmukhaṃ tu trīnvārān saṃmukhaṃ trīṃstathaiva ca |
astreṇaiva tu mantreṇa avadyotaḥ śivāgninā || 236 ||
[Analyze grammar]

darbholmukaṃ tu saṃgṛhya ājyapātraṃ nirīkṣayet |
nīrājanaṃ tataḥ kuryātparyagnikaraṇaṃ tataḥ || 237 ||
[Analyze grammar]

dhāmnāstramantramuccārya tamagnāvulmukaṃ kṣipet |
dhāmnaiva vidhinā mantrī prokṣayedastravāriṇā || 238 ||
[Analyze grammar]

abhimantrya ṣaḍaṅgena amṛtatvaṃ śivena tu |
sakṛduccārayogena pūjayedbhairaveṇa tu || 239 ||
[Analyze grammar]

vaktrasaṃdhānakaṃ vaktrairāhutitritayena tu |
aparāsyena tadvaktrasaṃdhānaṃ tu samācaret || 240 ||
[Analyze grammar]

evaṃ saumyasya vaktrasya saṃdhānaṃ tu kṛtaṃ bhavet |
trirāhutiprayogeṇa dakṣiṇasyāpyayaṃ vidhiḥ || 241 ||
[Analyze grammar]

pūrvavaktre'pyathaivaṃ syādūrdhvavaktraṃ śivānvitam |
trirāhutiprayogeṇa vaktrasaṃdhiḥ prakīrtitaḥ || 242 ||
[Analyze grammar]

mukhyamūrdhvaṃ smṛtaṃ vaktraṃ guṇatvamitareṣu tu |
muktikāmasya dīkṣāyāmūrdhvavaktrasya mukhyatā || 243 ||
[Analyze grammar]

pādalepāñjanādyā vai siddhīstu vividhāśca yāḥ |
sadāśivāntagāḥ sarvāḥ pūrvavaktre tu homayet || 244 ||
[Analyze grammar]

māraṇoccāṭanādau tu vidveṣe stambhane tathā |
dakṣiṇe caiva vaktre tu homātsiddhiḥ parā bhavet || 245 ||
[Analyze grammar]

śāntikaṃ pauṣṭikaṃ caiva saubhāgyākarṣaṇāni ca |
saubhāgyārohasiddhiṃ tu uttare homayetsadā || 246 ||
[Analyze grammar]

paścime nityakarmāṇi viniyogaḥ prakīrtitaḥ |
ājyabhāgo hi hotavya ūrdhvavaktre tu paścime || 247 ||
[Analyze grammar]

ājyapātrasya madhye tu darbho vai bhairaveṇa tu |
nyasitavyo varārohe tato vai vartmakalpanā || 248 ||
[Analyze grammar]

uccārya bhairavaṃ pātre saṃpātaṃ pātya vartmanā |
nāḍītrayeṇa yugapatpātre bhāgatrayaṃ nyaset || 249 ||
[Analyze grammar]

suṣumnāṃ madhyamārgasthāṃ dakṣe piṅgāṃ prakalpayet |
iḍābhāge tu yattejo vāme saumyaṃ prakalpayet || 250 ||
[Analyze grammar]

evaṃ tribhāgaṃ saṃkalpya sruvamāpūrya homayet |
bhairaveṇaiva mantreṇāgnaye svāhāntameva ca || 251 ||
[Analyze grammar]

agnibhāgāttu saṃgṛhya sruveṇājyāhutiṃ kṣipet |
somabhāgastu somāya svāhetyante samuccaran || 252 ||
[Analyze grammar]

dhāmādipraṇavādyaṃ ca sruveṇājyāhutiṃ kṣipet |
agnīṣometi saṃjñe dve svāhānte dhāma cāditaḥ || 253 ||
[Analyze grammar]

praṇavādyājyamadhyāttu sruvamāpūrya homayet |
śuklapakṣe vidhirhyeṣa kṛṣṇapakṣe'nyathā bhavet || 254 ||
[Analyze grammar]

somabhāge bhavetsūryo hyagnisaṃjñā tu pūrvavat |
agneḥ sūryasya madhyādvai āhutiṃ pratipādayet || 255 ||
[Analyze grammar]

yataḥ sūryasya madhye vai amāvasyāṃ viśecchaśī |
prāśanārthamato homo vaktrāṇāṃ bhairaveṇa tu || 256 ||
[Analyze grammar]

cūḍādyā ye tu saṃskārā agnerbālāntasaṃsthitāḥ |
prāpaṇārthāya sarveṣāṃ pūrṇāmekāṃ pradāpayet || 257 ||
[Analyze grammar]

bhairavaṃ tu samuccārya śivāgniḥ sarvasiddhidaḥ |
agniṃ tu proddharetpaścātpātre saṃsthāpya rakṣayet || 258 ||
[Analyze grammar]

kuṇḍasya cottare bhāge viṣṭarasya ca bāhyataḥ |
praṇītaṃ kalpayettatra camasaṃ vāripūritam || 259 ||
[Analyze grammar]

puṣpākṣatatilairyuktaṃ pavitraṃ tatra vinyaset |
praṇavādi samāvāhya viṣṇunāma tato namaḥ || 260 ||
[Analyze grammar]

āmantraṇapadenaiva viṣṇuṃ saṃsthāpya pūjayet |
svāgatāsanapādyārghaiḥ tato vijñāpayettu tam || 261 ||
[Analyze grammar]

paśvarthaṃ yajña ārabdha ātmārthaṃ vātha sādhakaiḥ |
bhagavaṃstvatprasādena yāge niśchidratāstu naḥ || 262 ||
[Analyze grammar]

tato'gnau yajanaṃ kṛtvā bhairavaṃ tu prapūjayet |
sthaṇḍiloktavidhānena anantādīnprakalpayet || 263 ||
[Analyze grammar]

dhyātvā vaktrāṇi pañcādau yena yatkarma vāñchitam |
tanmukhyavaktraṃ saṃkalpya mukhaṃ kuṇḍapramāṇataḥ || 264 ||
[Analyze grammar]

bhāvayennava jihvāsatu vaktrevaktre pratiṣṭhitāḥ |
prāgādyaṣṭau madhya ekā kāmyārthe diggatāstu yāḥ || 265 ||
[Analyze grammar]

rājyārthā dāhajananī mṛtyudā śatrukārikā |
vaśīkartryuccāṭanī syādarthadā muktidāyikā || 266 ||
[Analyze grammar]

sarvasiddhipradā madhye tasmānmadhye tu homayet |
pūṇā tu bhairaveṇaiva jihvānāṃ kalpanāya ca || 267 ||
[Analyze grammar]

punaḥ pūrṇāhutiṃ caiva bhairaveṇa pradāpayet |
jvālāgraṃ tu hṛdāgṛhya vahnicaitanyakalpitam || 268 ||
[Analyze grammar]

ātmahṛtsthaṃ tu saṃkalpya yogapīṭhaṃ tu kalpayet |
madhyajihvānusāreṇa agninābhau tu kandakam || 269 ||
[Analyze grammar]

nālaṃ hṛdavadhi dhyātvā padmaṃ tatra vicintayet |
patrāṣṭakasamopetaṃ sitavarṇaṃ sutejasam || 270 ||
[Analyze grammar]

anantaṃ kalpayettatra dharmādicaraṇāntikam |
oṃkāreṇa śivāntaṃ ca agnimūrtiṃ prakalpayet || 271 ||
[Analyze grammar]

śikhā hṛdi sthitā yā tu dhruveṇotkīlayetpunaḥ |
recakeṇa kṣipedvahnau sā mūrtirbhairavātmikā || 272 ||
[Analyze grammar]

mūrtibhūtaṃ prakalpyaivamaṣṭātriṃśatkalāyutam |
śodhyādhvānaṃ tu vinyasyeddīkṣākāle varānane || 273 ||
[Analyze grammar]

bhairavaṃ pūjayitvā tu śāstradṛṣṭena karmaṇā |
vaktrasaṃdhiśca vaktrabhyāṃ śivavaktrāgnivaktrayoḥ || 274 ||
[Analyze grammar]

saṃdhāya caivaṃ jihvābhyāṃ nāḍīsaṃdhirato bhavet |
mūlamantraṃ samuccārya agnināsāvinirgatam || 275 ||
[Analyze grammar]

sthaṇḍilasthaśivālīnamekārthaṃ caiva saṃdhayet |
śuddhājyenāhutiśatamaṣṭotkṛṣṭaṃ varānane || 276 ||
[Analyze grammar]

bhairavasya tu hotavyaṃ vaktrāṅgānāṃ daśāṃśakam |
bhairavāṣṭakalokeśāndaśamāṃśena homayet || 277 ||
[Analyze grammar]

mūlamantraṃ samuccārya pūrṇāmekāṃ prapātayet |
bhairavāpyāyanārthāya tathā pūrṇāṃ prapātayet || 278 ||
[Analyze grammar]

punarnyūnātiriktārthaṃ niśchidrakaraṇāya ca |
paścāddhomaḥ prakartavyo yathecchaṃ tu varānane || 279 ||
[Analyze grammar]

sarvakāmaprado homastilaiḥ śasto ghṛtānvitaiḥ |
dhānyairdhanārthasiddhyarthaṃ ghṛtaguggulahomataḥ || 280 ||
[Analyze grammar]

jāyate vipulā siddhiradhamā madhyamottamā |
śvetāravindairājyāktaiḥ bilvaiśca śriyamāpnuyāt || 281 ||
[Analyze grammar]

kśīrāktatilahomena śāntikarma varānane |
sitaraktapītakṛṣṇaiḥ śamanākṛṣṭipauṣṭikam || 282 ||
[Analyze grammar]

māraṇaṃ ca varārohe krameṇa parikalpayet |
kundapuṣpaiḥ sutārthāya aśokaiḥ priyasaṃgamaḥ || 283 ||
[Analyze grammar]

jātikuṭmalakaiḥ kanyā gāndharvī bakulodbhavaiḥ |
nāgaistu nāgakanyā vai siddhārthaiḥ siddhakanyakā || 284 ||
[Analyze grammar]

caṇyakaiścāpyapsaraso narendraḥ phalguṣeṇa tu |
ghṛtāktena varārohe samantrī sapurohitaḥ || 285 ||
[Analyze grammar]

rājñī putrasamopetā vaśaṃ yāti varānane |
yakṣiṇī vaśamāyāti puṣpaiścaiva kadambajaiḥ || 286 ||
[Analyze grammar]

vidyādharī kuyyakaiśca sādhayennātra saṃśayaḥ |
mṛgīṃ baddhvā tilairhomaḥ padmabilvairadhiṣṭhitam || 287 ||
[Analyze grammar]

bhakṣyairgrāsapramāṇaistu dhanyaiḥ prasṛtisaṃmitaiḥ |
evaṃ homānusāreṇa sādhako vidhisaṃsthitaḥ || 288 ||
[Analyze grammar]

pūjāhomarato nityaṃ yānyānkāmānsamīhate |
tāṃstānsa sādhayatyeva bhairavasya vaco yathā |
iti śrīsvacchandatantre dvitīyaḥ paṭalaḥ || 289 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Svacchanda-tantra Chapter 2

Cover of edition (2004)

Sri Svacchandatantram (Set of 5 Volumes)
by Dr. Paramahansa Mishra (डॉ. परमहंस मिश्र) (2004)

With Two Commentaries of Mahamahesvara Sri Ksemaraja and Niraksiraviveka; [Sanskrit Text with Hindi Translation]; [श्री स्वच्छन्दतन्त्रम् (संस्कृत एवं हिन्दी अनुवाद)]; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2004)

Svacchandatantram (Two Volumes)
by Prof.Radheyshyam Chaturvedi (2004)

With the Commentary Svacchandodyota by Acarya Sri Ksemaraja and Jnanavati; [Sanskrit Text With Hindi Translation]; [स्व्छ्न्द्तन्त्रम]; [Chaukhambha Vidya Bhawan]

Buy now!
Like what you read? Consider supporting this website: