Svacchanda-tantra [sanskrit]

30,869 words | ISBN-10: 8172700989 | ISBN-13: 9788172700980

The Sanskrit edition of the Svacchanda-tantra, a large work in the form of a manaul describing Kashmir Shaiva rituals. The extant Svacchandatantra contains over 3,000 shlokas (metrical verses) and highlights the worship of Svacchanda Bhairava (a fierce form of Shiva) and his consort Aghoreshvari. The text can be dated to at least the 7th century. Alternative titles: Svacchandatantra (स्वच्छन्दतन्त्र), Śrīsvacchandatantram (श्रीस्वच्छन्दतन्त्रम्, Shrisvacchandatantram)

tṛtīyaḥ paṭalaḥ |
adhivāsaṃ pravakṣyāmi yathāvadanupūrvaśaḥ |
vāriṇā suviśuddhātmā kṛtakṛtyaḥ prasannadhīḥ || 1 ||
[Analyze grammar]

bhasmoddhūlitadehastu mudrālaṅkārabhūṣitaḥ |
jihmajenopavītena savāsā vā digambaraḥ || 2 ||
[Analyze grammar]

sugandhigandhaliptāṅgaḥ puṣpasragdāmabhūṣitaḥ |
divyābharaṇasampannaḥ suprasannaḥ subhāvitaḥ || 3 ||
[Analyze grammar]

sudhūpitaḥ sutāmbūlaścandanāgurucarcitaḥ |
mahadvārapradeśe tu sthitvā prāgiva bhāvitaḥ || 4 ||
[Analyze grammar]

dvārādhyakṣānpūjayitvā puṣpaprakṣepaṇaṃ tataḥ |
humphaṭkāraprayogeṇa tālāśabdaṃ vidhāya ca || 5 ||
[Analyze grammar]

pārṣṇyadhohastasaṃyogādvighnaproccāṭanāya vai |
pārṣṇyā bhūmigatān hanyāttālayā cāntarikṣagān || 6 ||
[Analyze grammar]

mantrairdivyānviśodhyaivaṃ yāgaharmyaṃ viśettataḥ |
rakṣāṃ pūrvavadastreṇa paritaḥ parikalpayet || 7 ||
[Analyze grammar]

varmaṇā māyārūpeṇācchādyaiva tu makhālayam |
tato dakṣiṇadigbhāge upaviśya varānane || 8 ||
[Analyze grammar]

karanyāsaṃ yathāpūrvaṃ dahanotpūyane tathā |
plāvanāpyāyane caiva sakalīkaraṇaṃ tathā || 9 ||
[Analyze grammar]

pūrvavanmānasaṃ yāgamantardehe samācaret |
śaktyādhāramanantaṃ ca dharmādicaraṇāvadhi || 10 ||
[Analyze grammar]

gātrakāṇi tvadharmādyastathā sandhānakīlakān |
adhaśchādanamūrdhvaṃ ca padmakesarakarṇikāḥ || 11 ||
[Analyze grammar]

puṣkarāṇi ca śaktīśca maṇḍalānmaṇḍalādhipān |
śivāntamāsanaṃ dadyātpūrvarūpaṃ dhruveṇa tu || 12 ||
[Analyze grammar]

mūrtibrahmakalāvyūhaṃ navatattvaṃ tritattvakam |
dvātriṃśadakṣaraṃ devaṃ bhairavāṣṭakameva ca || 13 ||
[Analyze grammar]

vidyāṅgāni tathā devīṃ kṣurikāṃ locanatrayam |
śaktitrayaṃ paraṃ devamaṅgaṣaṭkasamanvitam || 14 ||
[Analyze grammar]

mudrāmantrāṃśca dravyāṇi yathāsthānaṃ prakalpayet |
saṃkalpya ca yathānyāyaṃ yathāyogaṃ prakalpayet || 15 ||
[Analyze grammar]

sadyojātaṃ ca vāmaṃ ca aghoraṃ ca yaduktavān |
puruṣeśau ca devasya dalasthāṃścopakalpayet || 16 ||
[Analyze grammar]

hṛdayādīṃstataḥ pañca diśāsu vidiśāsu ca |
pūrvato yāvadīśāntaṃ bhairavāvaraṇaṃ bahiḥ || 17 ||
[Analyze grammar]

lokapālāṃstadastrāṇi pūrvādīśāntakāvadhi |
astrāṇi lokapālāṃśca bhairavāṣṭakameva ca || 18 ||
[Analyze grammar]

pañcabrahmāṇyathāṅgāni etānyāvaraṇāni hi |
krameṇoccārayetsarvānyāvattadgarbhamaiśvaram || 19 ||
[Analyze grammar]

mantrasandhānametaddhi paramīkaraṇaṃ śṛṇu |
uccārayettato devaṃ hrasvadīrghaplutānvitam || 20 ||
[Analyze grammar]

tāvaduccārayenmantraṃ yāvannirvāṇagocaram |
adhaḥśakteryāvadūrdhvaṃ somasūryapathāntarā || 21 ||
[Analyze grammar]

piṅgalāmadhyamārgeṇa varṇoccārakrameṇa tu |
devatāpañcakaṃ śaktiṃ vyāpinīṃ samanonmane || 22 ||
[Analyze grammar]

bhedayitvā kramātsarvaṃ yāvadvai nidhanāntikam |
nistaraṅgaṃ niradhvākhyaṃ sakalavyāpi conmanam || 23 ||
[Analyze grammar]

tadadhyāsyānulomyena hṛtpadme viniveśayet |
sarveṣvāvaraṇeṣvevaṃ devi tadvyāpakaṃ nyaset || 24 ||
[Analyze grammar]

tena cādhiṣṭhitāḥ sarve sarvakāmaphalapradāḥ |
yathā svarūpasaṃsthānavarṇā ye kathitā mayā || 25 ||
[Analyze grammar]

tathā te viniyoktavyā mānase mānasena tu |
karṇikāyāṃ tu saṃsthāpya dvidhāvasthaṃ ca bhairavam || 26 ||
[Analyze grammar]

śuddhasphaṭikasaṃkāśaṃ sarvamantrairalaṃkṛtam |
tatrāpi parito jñeyamanirdeśyamanāmayam || 27 ||
[Analyze grammar]

yatra nāsti dvidhābhāvo na mantrādiprakalpanā |
oṃkārabindunādānāṃ vilayaṃ taṃ vinirdiśet || 28 ||
[Analyze grammar]

tatsthānaṃ durlabhaṃ matvā sambhavenna kadācana |
yasya nāgraṃ ca mūlaṃ ca diśo vidiśastathā || 29 ||
[Analyze grammar]

na śabdo nāpi cākāśaṃ dhyātvā tattu vimucyate |
prathamaṃ mānasaṃ yāgaṃ paścāddravyasamanvitam || 30 ||
[Analyze grammar]

ya evaṃ satataṃ kuryāddaiśiko yāgatatparaḥ |
svahaste sthaṇḍile liṅge maṇḍale caruke tathā || 31 ||
[Analyze grammar]

jale cāgnau ca sampūjya samyagdīkṣāphalaṃ labhet |
akṛtvā mānasaṃ yāgaṃ yo'nyaṃ yāgaṃ samārabhet || 32 ||
[Analyze grammar]

aśivaḥ sa tu vijñeyo na mokṣāya vidhīyate |
ātmayāge kṛte caiva dehaśuddhiḥ prajāyate || 33 ||
[Analyze grammar]

adhiṣṭhitaṃ śivenaiva tamācāryaṃ vinirdiśet |
ātmanirdahanaṃ caiva mānasaṃ ca yaduktavān || 34 ||
[Analyze grammar]

viditvā samyagācāryaḥ pāśahā sa śivaḥ smṛtaḥ |
yatra yatra sthito deśe yaścaivaṃ tu vidhiṃ yajet || 35 ||
[Analyze grammar]

brahmahāpi sa mucyeta kiṃ punaḥ śivatatparaḥ |
sarvāvasthāgataścaiva viṣayairanurañjitaḥ || 36 ||
[Analyze grammar]

sakṛtsampūjya mucyeta kiṃ punaryo dine dine |
etattantroktavidhinā yaduktaṃ vidhipūrvakam || 37 ||
[Analyze grammar]

ijyādi cānyatantre'pi tadvaitatkāmikaṃ bhavet |
nānāsiddhiguṇairyuktaṃ nānākāmaphalapradam || 38 ||
[Analyze grammar]

yogasiddhiśca jāyeta muktiṃ ca labhate dhruvam |
sadāśivo'pi jānāti devāścaivāsurādayaḥ || 39 ||
[Analyze grammar]

evaṃ tu mānasaṃ yāgaṃ kṛtvā bāhyaṃ samācaret |
parāṃ vṛttimanudhyāyandravyāṇyādau vilokayet || 40 ||
[Analyze grammar]

sitacandanakarpūraṃ sudhūpaṃ sitavāsasī |
puṣpāṇi divyagandhīni tilavrīhighṛtādikam || 41 ||
[Analyze grammar]

cūtapallavadarbhāṃstu siddhārthān khaṭikāṃ tathā |
karaṇīṃ kartarīṃ caiva pāśabandhanasūtrakam || 42 ||
[Analyze grammar]

vārdhānīṃ śivakumbhaṃ ca tathedhmānparidhīnapi |
samidho dantakāṣṭhaṃ ca carusthālīṃ srucaṃ sruvam || 43 ||
[Analyze grammar]

taṇḍulāṃśca tathā kṣīramevamādīnyanekaśaḥ |
tato'rghapātramādāya kṣālayedastravāriṇā || 44 ||
[Analyze grammar]

kavacenāvaguṇṭhyaiva praṇavena tu pūjayet |
udakādibhiraṣṭāṅgaḥ pūrayettu varānane || 45 ||
[Analyze grammar]

udakaṃ kṣīrakusumaṃ kuśasarṣapataṇḍulāḥ |
praṇavenāsanaṃ sarvaṃ tato mūrtiṃ nyasetpriye || 46 ||
[Analyze grammar]

bhairavāvaraṇairyuktāṃ pūjayettāṃ yathākramam |
gandhaiḥ puṣpaistathā dhūpairmantrasandhānapūrvakam || 47 ||
[Analyze grammar]

mantavyaṃ paramaṃ tattvaṃ tataścaivāmṛtībhavet |
pātrāṇāṃ tritayaṃ kalpyaṃ nirodhārthe vidhau tathā || 48 ||
[Analyze grammar]

paśvarghe ca prakalpyaivaṃ śivahastaṃ prakalpayet |
mantrasandhānakaṃ prāgvannāḍīsandhānameva ca || 49 ||
[Analyze grammar]

mūlamantramanusmṛtya hṛtkaṇṭhatālumadhyagam |
bhrūmadhyaṃ śabdakūṭaṃ tatturyasthānaṃ vibhedayet || 50 ||
[Analyze grammar]

vāmadakṣiṇamadhye tu viṣuvatsthena bhedayet |
dvādaśāntaṃ paraṃ nītvā karastho mantravigrahaḥ || 51 ||
[Analyze grammar]

tasyāpyanena nyāyena vilomena viśeddhṛdi |
ātmano recakenaiva pūrakeṇa viśeddhṛdi || 52 ||
[Analyze grammar]

nāḍīsandhānametaddhi śivena parikīrtitam |
vyāpakaṃ tu śivaṃ dhyāyenmantramūrtimadhiṣṭhitam || 53 ||
[Analyze grammar]

darbhaṃ saṃgṛhya cāstreṇa saptavārābhimantritam |
pañcagavyāya pātraṃ tu śodhayettu śivāmbhasā || 54 ||
[Analyze grammar]

astreṇa kṣālayettacca kavacenāvaguṇṭhayet |
darbhāsanaṃ dhruveṇaiva maṇḍalaṃ tu prakalpayet || 55 ||
[Analyze grammar]

tasyopari nyasetpātraṃ gomayādīni cāharet |
pṛthakpātrasthitānyeva prokṣyāstreṇa śivāmbhasā || 56 ||
[Analyze grammar]

gomayaṃ tu hṛdāmantrya gomūtraṃ śirasā dadhi |
śikhayā varmaṇā kṣīramastreṇājyaṃ kuśodakam || 57 ||
[Analyze grammar]

dhāmnā ca mantrayetpaścādgomayādīni yojayet |
pūrvasaṃskṛtapātre tu svamantrairgomayādikam || 58 ||
[Analyze grammar]

saṃyojya mantrayetpaścāttaireva hṛdayādibhiḥ |
praṇavena tu saṃkalpya anantaṃ mūrtivigraham || 59 ||
[Analyze grammar]

dhāmāṅgāni ca bāhye tu sampūjyāvaraṇasthitim |
mantrasandhānakaṃ kṛtvā amṛtīkaraṇaṃ tathā || 60 ||
[Analyze grammar]

śivāmṛtaṃ tatsaṃcintya sampūjya sthāpayettataḥ |
astrābhimantritaṃ darbhaṃ gṛhītvollekhanaṃ kuru || 61 ||
[Analyze grammar]

yāvadbhūmau samantāttu saumyāsyo dakṣiṇe sthitaḥ |
tataścaivoddharecchalyamājalāntaṃ vyavasthitam || 62 ||
[Analyze grammar]

recitaṃ bhāvayecchuddhaṃ mauktikādyaiḥ prapūrayet |
samīkaraṇamastreṇa kavacena tu secanam || 63 ||
[Analyze grammar]

ākoṭanamathāstreṇa tato mārjanalepane |
astreṇa pañcagavyena gandhatoyena copari || 64 ||
[Analyze grammar]

śivāmbhasāstrayuktena vikirāṇyabhimantrayet |
saptakṛtvo'stramantreṇa sthitvā mantre tu prāgdiśaḥ || 65 ||
[Analyze grammar]

ūrdhvādho vikireddhānyānyastrabhūtāni cintayet |
cāmareṇa suśubhreṇa astramantreṇa saṃharet || 66 ||
[Analyze grammar]

aiśānyabhimukhānyeva nairṛtyā yāvadaiśvaram |
pañcagavyena samprokṣya gandhāmbhobhiḥ śivāmbhasā || 67 ||
[Analyze grammar]

dhruveṇa śriyamāvāhya padmahastāṃ sulocanām |
śuklapuṣpāṇi muñcantīṃ sarvalakṣaṇasaṃyutām || 68 ||
[Analyze grammar]

nīlotpaladalaśyāmāṃ yāgaharmyāvalokinīm |
brahmasthānopaviṣṭāṃ tu dvārābhimukhabhadradām || 69 ||
[Analyze grammar]

gandhapuṣpādibhiḥ pūjya śivakumbhaṃ prakalpayet |
aiśānīṃ diśamāśritya pañcagavyena maṇḍalam || 70 ||
[Analyze grammar]

gandhodakena saṃlipya śivāmbho'streṇa prokṣayet |
anantādyāsanaṃ dattvā dhruveṇāmaṇḍalāvadhi || 71 ||
[Analyze grammar]

sarvadoṣavinirmuktaṃ kumbhaṃ candanalepitam |
svastikādyaiścārcayitvā yavasiddhārthadūrvabhiḥ || 72 ||
[Analyze grammar]

sitasūtreṇa saṃveṣṭya vastrapūtena cāmbhasā |
sampūrya sarvataśchannaṃ cūtāśvatthādipallavaiḥ || 73 ||
[Analyze grammar]

ratnagarbhauṣadhīyuktaṃ sahadevādibhirgaṇaiḥ |
prokṣya cāstreṇa saṃgṛhya kavacenāvaguṇṭhitam || 74 ||
[Analyze grammar]

āsanasyopari nyasyenmūlamantramanusmaran |
kalādhvabhairavādīni nyasyārghādīnprakalpayet || 75 ||
[Analyze grammar]

mudrāṃ baddhvā hṛdādīni pūjyānyagnidalādiṣu |
gandhapuṣpapavitrādyaiḥ sitavastreṇa bhūṣayet || 76 ||
[Analyze grammar]

vāmabhāge tu kumbhasya pañcagavyena maṇḍalam |
śivāmbhasā tu samprokṣya praṇavenāsanaṃ nyaset || 77 ||
[Analyze grammar]

samprokṣya ca śivāmbhobhirvārdhānīṃ maṅgalānvitām |
kumbhavaccārcayitvā tāmāsanasyopari nyaset || 78 ||
[Analyze grammar]

gandhapuṣpapavitrādyaiḥ pūjayitvā tu vārdhanīm |
uccāryāstraṃ krameṇāgre dravyāṇāṃ vārdhanīṃ nayet || 79 ||
[Analyze grammar]

acchinnāmanulomena jaladhārāṃ tu pātayan |
tatsthānāttu samuddhṛtya yāvatkoṇaṃ tu śāṅkaram || 80 ||
[Analyze grammar]

ācāryaḥ kalaśaṃ paścādbhairaveṇa samuddharet |
nayedvārdhānimārgeṇa tasmin saṃsthāpayetpunaḥ || 81 ||
[Analyze grammar]

vārdhānīṃ sthāpayetpaścādastramantramanusmaran |
viśeṣapūjāmubhayorgandhapuṣpapavitrakaiḥ || 82 ||
[Analyze grammar]

mantrasandhānakaṃ kuryānnāḍīsandhimathobhayoḥ |
vikirān saṃhitānpūrvaṃ vārdhānyāḥ kalpayedadhaḥ || 83 ||
[Analyze grammar]

akṣatāstrāṇyanekāni śarakuntāsimudgarāḥ |
cakrapaṭṭisavajrāditriśūlāntānyanekaśaḥ || 84 ||
[Analyze grammar]

yogauko vyāpya sarvaṃ tu tiryagūrdhvamadhaḥ sthitāḥ |
vārdhānyastrasya sarve te raśmibhūtā vyavasthitāḥ || 85 ||
[Analyze grammar]

śiṣyasya dakṣiṇe haste vārdhānyastraṃ tu saṃhitam |
tenaitaṃ yajñarakṣārthaṃ yāgādau kalaśaṃ nyaset || 86 ||
[Analyze grammar]

naivedyaṃ vividhaṃ dattvā nutvā vijñāpayedvibhum |
bhagavaṃstvatprasādena yāgaṃ nirvartayāmyaham || 87 ||
[Analyze grammar]

sannidhānaṃ sadā tubhyamavighnārthaṃ sadā bhava |
anujñātotthito yāyādarghahasto digīśvarān || 88 ||
[Analyze grammar]

svanāmapadavinyāsānoṃkārādinamontagān |
gandhapuṣpapavitrādyaiḥ pūjayettānprayatnataḥ || 89 ||
[Analyze grammar]

indrādyanantaparyantāṃl lokapālānprapūjayet |
tato maṇḍalakaṃ madhye yāgabhūmau prakalpayet || 90 ||
[Analyze grammar]

pañcagavyena liptvādau gandhatoyena copari |
śivāmbhasāstramantreṇa samprokṣya tvavaguṇṭhayet || 91 ||
[Analyze grammar]

brahmasthānasya pūrveṇa gurūnpūjya vināyakam |
vāyavye pūjayeddevi gandhapuṣpairanukramāt || 92 ||
[Analyze grammar]

athaitāṃstu namaskṛtya ājñāṃ dattāṃ vibhāvayet |
tatastu madhyadeśasthaṃ yogapīṭhaṃ prakalpayet || 93 ||
[Analyze grammar]

pūrvoktena vidhānena bhairaveśaṃ varānane |
pūjayitvā pavitrādyaistrirāvaraṇasaṃyutam || 94 ||
[Analyze grammar]

svadhyānaguṇasaṃyuktaṃ mudrālaṅkārabhūṣitam |
mantrasandhānakaṃ pūrvaṃ nāḍīsandhānameva ca || 95 ||
[Analyze grammar]

paramīkaraṇaṃ kuryādvyāpakena pareṇa tu |
naivedyānvividhākārāndattvā mudrāṃ pradarśayet || 96 ||
[Analyze grammar]

praṇipātaṃ japaṃ kṛtvā nivedya vidhipūrvakam |
paścādbaliḥ pradātavyo mātṛṇāṃ bhūtasaṃhate || 97 ||
[Analyze grammar]

bhūteśvarāṇāṃ deveśi kṣetrapālasya sarvataḥ |
tataḥ snāyādathoddhūlya athavācamya suvrate || 98 ||
[Analyze grammar]

tato'gnikuṇḍaṃ gatvā tu pūrvavacchodhanaṃ tathā |
bhairavaṃ pūjayettatra vidhidṛṣṭena karmaṇā || 99 ||
[Analyze grammar]

agneḥ santarpaṇaṃ kuryātsahasreṇa śatena vā |
tataścaruṃ ca śrapayetsthālīṃ saṃgṛhya nirvraṇām || 100 ||
[Analyze grammar]

śivāmbhasā tu prakṣālya kavacenāvaguṇṭhayet |
candanādyairvilimpettāṃ mṛṣṭadhūpena dhūpayet || 101 ||
[Analyze grammar]

sūtreṇa veṣṭayetkaṇṭhe varmabhūtena suvrate |
darbheṇāstrasvarūpeṇa kalpayenmaṇḍalaṃ priye || 102 ||
[Analyze grammar]

prokṣya caiva śivāmbhobhiḥ kavacenāvaguṇṭhayet |
āsanaṃ tatra vinyasyedanantādiśivāntakam || 103 ||
[Analyze grammar]

mūrtibhūtāṃ nyasetsthālīṃ tatrasthaṃ bhairavaṃ yajet |
trirāvaraṇasaṃyuktaṃ gandhapuṣpairanukramāt || 104 ||
[Analyze grammar]

mānasena prayogeṇa bhāvapuṣpairvarānane |
cullīṃ samprokṣya cāstreṇa kuṇḍavaccārcayettataḥ || 105 ||
[Analyze grammar]

tatra sthālīṃ samāropya paścādagniṃ nyasedadhaḥ |
kṣīraṃ prokṣya śivāmbhobhistaṇḍulāṃśca samāsataḥ || 106 ||
[Analyze grammar]

mantreṇāṣṭaśatenaiva prakṣipya pācayecchanaiḥ |
mūlamantreṇa deveśi ekacittaḥ samāhitaḥ || 107 ||
[Analyze grammar]

cālanodghāṭanādīni astramantreṇa kārayet |
taptābhidhāraṃ susvinne aṅgaiścaiva prakalpayet || 108 ||
[Analyze grammar]

tribhistribhirghṛtenaiva sruveṇa juhuyātpriye |
bhūmau maṇḍalakaṃ kṛtvā praṇavenāvatārayet || 109 ||
[Analyze grammar]

sthālīmājyopaliptāṃ tu śītāghāraṃ ca homayet |
bhairaveṇa ṣaḍaṅgena vaṣaḍjātiyutena ca || 110 ||
[Analyze grammar]

maṇḍalaṃ kuṇḍasāmīpye kṛtvā darbhāsanaṃ nyaset |
sthālyāṃ tasyopari nyasya sampātaṃ mantrasaṃhitām || 111 ||
[Analyze grammar]

sthālyāṃ tasyopari |
japannekaikayāhutyā pātayedbhairaveṇa tu |
aṣṭotkṛṣṭaśatenaiva parāmṛtamanusmaran || 112 ||
[Analyze grammar]

rajasyādau tato devi kartaryāṃ karaṇau tathā |
khaṭikātilājyasampātaṃ mūlamantreṇa kārayet || 113 ||
[Analyze grammar]

tribhāgaṃ kalpayitvā taṃ caruṃ sthālyāṃ tu saṃsthitam |
śivāgnisādhakebhyaśca śivāyāgraṃ nivedayet || 114 ||
[Analyze grammar]

dvitīyaṃ homayedagnau sādhakebhyastṛtīyakam |
caruṃ pātre tu saṃgṛhya pūjayedbhairaveṇa tu || 115 ||
[Analyze grammar]

puṣpadhūpādibhirnītvā dhāmnaitaṃ vinivedayet |
hṛdādyāvaraṇasthānāṃ daśamāṃśaṃ nivedayet || 116 ||
[Analyze grammar]

kalaśe'pyevamevaṃ tu agnau homyaścaruḥ srucā |
bhairavasya śataṃ homyamaṅgānāṃ tu daśāṃśakam || 117 ||
[Analyze grammar]

sādhakebhyastu yaccheṣaṃ pidhāya sthāpayetpriye |
vināyake śataṃ homyaṃ bhūparigrahaṇe tathā || 118 ||
[Analyze grammar]

adhivāse tathaiveha aṣṭottaraśataṃ hutiḥ |
prāyaścittanimittaṃ tu anulomavilomake || 119 ||
[Analyze grammar]

nyūnātirikte deveśi aṣṭottaraśataṃ hutiḥ |
bhairavaṃ pūjayitvātha prārthyānujñāṃ varānane || 120 ||
[Analyze grammar]

śiśoḥ karma prakartavyaṃ yathā bhavati tacchṛṇu |
dvāre maṇḍalakaṃ kṛtvā darbhaṃ tasyopari nyaset || 121 ||
[Analyze grammar]

praṇavenāsanaṃ kalpyaṃ śiṣyaṃ tasminniveśayet |
samapādaṃ stabdhakāyaṃ saumyānanakṛtāñjalim || 122 ||
[Analyze grammar]

guruḥ pūrvamukho'streṇa prokṣayettaṃ śivāmbhasā |
bhasmanā tāḍayenmūrdhni astramantreṇa cālabhet || 123 ||
[Analyze grammar]

nābhyūrdhvaṃ trīṃstathā vārānnabhyadhastrīnprakalpayet |
śivaṃ nyāsāṅgasahitaṃ pūjayedbhairaveṇa tu || 124 ||
[Analyze grammar]

vastraṃ samprokṣya cāstreṇa kavacenāvaguṇṭhayet |
pūjayedbhairaveṇaiva mukhaṃ pracchādayettathā || 125 ||
[Analyze grammar]

hastābhyāṃ taṃ gṛhītvātha viśejjavanikāntaram |
devasyābhimukhaṃ kṛtvā puṣpaṃ prāṇau pradāpayet || 126 ||
[Analyze grammar]

prakṣepayettato dhāmnā mukhamudghāṭya darśayet |
vidyāmantragaṇaiḥ sārdhaṃ kāraṇaṃ sasadāśivam || 127 ||
[Analyze grammar]

ajñānapaṭanirmuktaḥ prabuddhaḥ paśurīkṣate |
daṇḍavaddharaṇīṃ gatvā praṇipatya punaḥ punaḥ || 128 ||
[Analyze grammar]

kṛtakṛtyaḥ prahṛṣṭātmā prahṛṣṭanayanaṃ śiśum |
utthāpya hastān saṃgṛhya dakṣiṇāṃ mūrtimānayet || 129 ||
[Analyze grammar]

tatra maṇḍalakaṃ kṛtvā puṣpeṇa praṇavāsanam |
tasyopari śiśuṃ nyasya ūrdhvakāyamudaṅmukham || 130 ||
[Analyze grammar]

guruḥ pūrvānanaḥ sthitvā prokṣaṇādīni kārayet |
upaveśya tataḥ kṛtvā sakalīkaraṇe vidhim || 131 ||
[Analyze grammar]

viśeṣaphalasiddhyarthaṃ mumukṣoḥ sādhakasya vā |
gandhadigdhau karau kṛtvā astreṇa pariśodhayet || 132 ||
[Analyze grammar]

kavacenāvaguṇṭhyaitau plāvayedamṛtena tu |
anantamāsanaṃ kalpyaṃ bhairavāṅgāni vinyaset || 133 ||
[Analyze grammar]

vyomnyātmānaṃ yojayitvā śiśoḥ śoṣyā tanuḥ priye |
āgneyīṃ dhāraṇāṃ dhyātvā nirdahyāstreṇa taṃ śiśum || 134 ||
[Analyze grammar]

dhūmajvālāvinirmuktaṃ dagdhakāyaṃ vibhāvayet |
bhasmībhūtaṃ tataḥ śāntaṃ plāvayedamṛtena tu || 135 ||
[Analyze grammar]

vyomavaccintayeddehaṃ caitanyaṃ kanakāgnivat |
śaktinyāsaṃ nyasetpūrvaṃ kamalaṃ praṇavena tu || 136 ||
[Analyze grammar]

tasyopari tadātmānaṃ dhyāyejjyotirmayaṃ śubham |
mūrtimantraṃ samuccārya mūrtibhūtaṃ prakalpayet || 137 ||
[Analyze grammar]

pūrvoddhṛtena mantreṇa plāvayedamṛtena tu |
mantranyāso yathāpūrvamaṣṭātriṃśatkalāvadhi || 138 ||
[Analyze grammar]

kalādhvānaṃ nyasetpaścācchāntyatītādyanukramāt |
sphaṭikābhā tathā kṛṣṇā raktā śuklā ca pītakā || 139 ||
[Analyze grammar]

śāntyatītādikā jñeyāstattvabhūtāstu tāḥ kalāḥ |
dhāmnāvāhya tathāṅgāni nyasyāntaḥkaraṇaṃ bhavet || 140 ||
[Analyze grammar]

ātmāntaḥkaraṇe yadvattadvatpūjāṃ samārabhet |
dhāma proccārya sandadhyātsabāhyābhyantaraṃ punaḥ || 141 ||
[Analyze grammar]

śivahaste vibhuṃ dhyātvā mantragrāmaṃ sujājvalam |
dhāmoccārya ca sandhāya śiṣyamūrdhni karaṃ nyaset || 142 ||
[Analyze grammar]

adhomukhena hṛtpṛṣṭhe śivahastena cālabhet |
utthāpya dattvā puṣpaṃ tu añjalau bhairaveṇa tu || 143 ||
[Analyze grammar]

praveśyābhyarcayecchambhuṃ śivamuccārya nikṣipet |
nirgatya vandayeddevaṃ daṇḍavattriḥ pradakṣiṇam || 144 ||
[Analyze grammar]

śivakumbhāgnimadhyasthaṃ sthaṇḍilasthaṃ ca vandayan |
śivapūjāgnikāryādau sakalīkṛtavigrahaḥ || 145 ||
[Analyze grammar]

nānyathā prāksvarūpeṇa pūjanārho bhavettu saḥ |
nītvā kuṇḍasamīpaṃ taṃ śiṣyahastāviyogataḥ || 146 ||
[Analyze grammar]

ātmasavye'tha digbhāge maṇḍalaṃ praṇavena tu |
praṇavenāsanaṃ dattvā tasyopari śiśuṃ nyaset || 147 ||
[Analyze grammar]

upaveśya kare darbhaṃ bhairaveṇa samarpayet |
mūlaṃ śiṣyasya hastasthaṃ sāgramācāryajaṅghayoḥ || 148 ||
[Analyze grammar]

piṅgalā madhyamā nāḍī śiṣyadehādvinirgatā |
saivātra darbhabhūtā tu gurunāḍyāṃ layaṃ gatā || 149 ||
[Analyze grammar]

nāḍīsandhānahetvarthaṃ bhairaveṇāhutitrayam |
tayā nāḍyā praveṣṭavyaṃ śiṣyasya hṛdaye sakṛt || 150 ||
[Analyze grammar]

grahaṇākarṣaṇārthaṃ tu gṛhṇanmuñcanpunaḥ punaḥ |
dīkṣākāle yataścaivaṃ tadarthaṃ nāḍisaṃhatiḥ || 151 ||
[Analyze grammar]

śiṣyasyātha śirobhūmau bhairaveṇa vidhāya tu |
sampātaṃ sarvamantraistu dhruveṇājyāhutiṃ kṣipet || 152 ||
[Analyze grammar]

mūlamantraṃ samuccārya svā ityagnau prapātayet |
heti śiṣyasya śirasi sampātaḥ śivacoditaḥ || 153 ||
[Analyze grammar]

śiṣyadehe tu ye mantrāḥ sabāhyābhyantaraṃ sthitāḥ |
kuṇḍasthāḥ pūjitā ye tu dhāmādyāvaraṇāntagāḥ || 154 ||
[Analyze grammar]

yugapattarpaṇaṃ teṣāṃ sampātastena kīrtitaḥ |
ekaikasyātra mantrasya āhutitritayena tu || 155 ||
[Analyze grammar]

utthāpya ca tataḥ śiṣyaṃ tadarthaṃ mantratarpaṇam |
bhairavāya śataṃ hutvā hṛdādau daśakaṃ hutiḥ || 156 ||
[Analyze grammar]

dhāmnā cotthāya hotavyaṃ pūrṇāhutyānutarpayet |
mantrāṇāṃ dīpanaṃ kuryāddhāmādyastrāvadhi kramāt || 157 ||
[Analyze grammar]

huṃkāradvayamadhye tu mūlamantraṃ samuccaran |
praṇavādiphaḍantena āhutīḥ pratipādayet || 158 ||
[Analyze grammar]

hṛdādīnāṃ ca sarveṣāṃ jātiruktātra dīpane |
pāśānāṃ bandhanārthāya mantrāṇāṃ dīpanaṃ smṛtam || 159 ||
[Analyze grammar]

mantrāḥ karaṇabhūtāstu paśukāryasya sādhane |
ācāryaḥ karaṇaṃ proktaḥ śivarūpo yataḥ smṛtaḥ || 160 ||
[Analyze grammar]

krūrakārye tu kartavye mantrān sandīpya yojayet |
krūrajātyanurūpeṇa vācakānyojayetsadā || 161 ||
[Analyze grammar]

bhrukuṭīkarālavadanānvācyarūpānvicintayet |
saumyajātiyutān saumye saumyarūpānvicintayet || 162 ||
[Analyze grammar]

pāśakarma tato vakṣye kanyākartitasūtrakam |
triguṇaṃ triguṇīkṛtya pāśabandhanasūtrakam || 163 ||
[Analyze grammar]

śivāmbho'streṇa samprokṣya kavacenāvaguṇṭhayet |
pūjayitvā vidhānena gandhapuṣpādidhūpakaiḥ || 164 ||
[Analyze grammar]

prasārayedgṛhītvā tanmūrdhādyaṅguṣṭhakāvadhi |
śiṣyasya stabdhadehasya nāḍībhūtaṃ vicintayet || 165 ||
[Analyze grammar]

suṣumnā madhyamā nāḍī sarvanāḍīsamanvitā |
oṃkārādi svanāmnā tu namaskārāvasānakam || 166 ||
[Analyze grammar]

śiṣyadehasthitāṃ nāḍīṃ sūtre saṃgṛhya yojayet |
gandhapuṣpādibhiḥ pūjya kavacenāvaguṇṭhayet || 167 ||
[Analyze grammar]

sannidhānāhutīstisraḥ svanāmapadajātikāḥ |
śivāmbho'streṇa samprokṣya śiṣyasya hṛdayaṃ punaḥ || 168 ||
[Analyze grammar]

tāḍayedastrapuṣpeṇa hṛdi citsaṃhṛtā bhavet |
huṃkāroccārayogena recakena viśeddhṛdi || 169 ||
[Analyze grammar]

nāḍīrandhreṇa gatvā tu caitanyaṃ bhāvayecchiṣoḥ |
kadambagolakākāraṃ sphurattārakasannibham || 170 ||
[Analyze grammar]

hṛtsthaṃ chittvāstrakhaḍgena humphaṭkārāntajātinā |
dhāmnā cāṅkuśarūpeṇa karṣecchaktyavadhi kramāt || 171 ||
[Analyze grammar]

dvādaśāntaṃ tu saṃgṛhya sampuṭya hṛdayena tu |
saṃhāramudrayā yojyaṃ sūtre nāḍīprakalpite || 172 ||
[Analyze grammar]

vyāpakaṃ bhāvayitvā tu kavacenāvaguṇṭhayet |
bhairaveṇāhutīstisraḥ sannidhānasya hetave || 173 ||
[Analyze grammar]

dvitīyaḥ sūtradehastu pāśā yatra sthitāstvime |
bandyāścedyāstathā dāhyāḥ sūtrasthāne na vigrahe || 174 ||
[Analyze grammar]

pāśāstu trividhā bhāvyā māyīyāṇavakarmajāḥ |
caitanyarodhakāstvete kāryakāraṇarūpiṇaḥ || 175 ||
[Analyze grammar]

malaḥ karma nimittaṃ tu naimittikamataḥ param |
ādhārarūpaṃ naimittaṃ śarīrabhuvanādikam || 176 ||
[Analyze grammar]

nimittamabhilāṣākhyaṃ vicitrairheturūpakaiḥ |
tāṃścāvalokayetsūtre bandhyabandhanahetutaḥ || 177 ||
[Analyze grammar]

pāśānāṃ tāḍanaṃ kāryaṃ humphaṭkārāntajātinā |
svanāmapraṇavādyena śāntyatītādyanukramāt || 178 ||
[Analyze grammar]

puṣpeṇa tāḍayenmūrdhni grāhyaṃ hūmādi yojayet |
huṃpha.kārāntayogenāgṛhya saṃhāramudrayā || 179 ||
[Analyze grammar]

dhāmnā tu yojayetsūtre namaskārāntayoginā |
evaṃ śāntyādikānpāśān sthānātsaṃgṛhya yojayet || 180 ||
[Analyze grammar]

bhāvayettrividhānpāśānpañcatattvādhvavyāpakān |
trayāṇāṃ vyāpikā śaktiḥ kriyākhyā pārameśvarī || 181 ||
[Analyze grammar]

śāntyatītādibhedena pañcasaṃjñāpratiṣṭhitā |
ādheyagraha ādhāraṃ gṛhītaṃ bhāvayetpaśoḥ || 182 ||
[Analyze grammar]

gandhapuṣpādibhiḥ pūjya sūtre pāśāṃśtu tarpayet |
śāntyatītākrameṇaiva āhutīnāṃ trayaṃ trayam || 183 ||
[Analyze grammar]

sannidhānāya pāśānāmataḥ pāśāṃstu dīpayet |
svanāmajātiphaṭkāradhāmabhiśca trayaṃ trayam || 184 ||
[Analyze grammar]

viśleṣakaraṇārthaṃ tu pāśānāṃ dīpanaṃ bhavet |
dīptāḥ pāśāstato bandhyāstāḍanagrahaṇādinā || 185 ||
[Analyze grammar]

sūtrasthāṃstāḍayetpuṣpaiḥ svadehasthāniva kramāt |
dhāmnā ca sampuṭīkṛtya svanāmnā ca sakṛtsakṛt || 186 ||
[Analyze grammar]

bandhane tu prayogo'yaṃ sūtre granthīnpradāpayet |
bandhane parimāṇaṃ ca karmaṇo viṣayasya ca || 187 ||
[Analyze grammar]

ṣaṭtriṃśattattvamadhyastho bhuṅkte bhogaṃ na cānyathā |
pāśān saṃsthāpya pātre tu saṃpātaṃ juhuyātsakṛt || 188 ||
[Analyze grammar]

pātrasampuṭamadhyasthān sthaṇḍile vinivedayet |
nītvā samarpayetkumbhe pāśān saṃrakṣa he vibho || 189 ||
[Analyze grammar]

darbhaṃ vimocayecchiṣyaṃ puṣpaṃ pāṇau pradāpayet |
shtaṇḍile śivakumbhe ca śivāgnau ca prapūjayet || 190 ||
[Analyze grammar]

tataḥ pradakṣiṇaṃ kṛtvā daṇḍavannipatedbhuvi |
utthāpya pañcagavyādīndadyādvai bhairaveṇa tu || 191 ||
[Analyze grammar]

gomayena śucau deśe kāryaṃ maṇḍalakatrayam |
ekasminmaṇḍale viṣṭaḥ pañcagavyaṃ śiśuḥ pibet || 192 ||
[Analyze grammar]

upaviśya dvitīye tu carukaṃ prāśayedbudhaḥ |
ācamya dantakāṣṭhaṃ tu tṛtīye maṇḍale sthitaḥ || 193 ||
[Analyze grammar]

bhakṣayitvā ca deveśi tataścaiva vinikṣipet |
pūrvaṃ paścāttathaiśordhvaṃ cottarasyāṃ ca śobhanam || 194 ||
[Analyze grammar]

anyasyāmaśubhaṃ viddhi tasya homaḥ śataṃ bhavet |
ācāryo juhuyātpaścātprāyaścittaṃ śivena tu || 195 ||
[Analyze grammar]

vidhernyūnātiriktasya cittavikṣepakarmaṇi |
aṣṭottaraśataṃ hutvā prāyaścittādviśuddhyati || 196 ||
[Analyze grammar]

paścātsantarpayeddhomasahasreṇa śatena vā |
mantrāṃśca daśabhāgena vahnau naivedyadāpanam || 197 ||
[Analyze grammar]

viśeṣapūjanaṃ cārghaṃ mudrābandhaṃ varānane |
stotraṃ vādyaṃ tataḥ kṛtvā caruṃ prāśya visarjayet || 198 ||
[Analyze grammar]

nirodhārgheṇa cārghaṃ tu dattvā caiva varānane |
recakena tu saṃgṛhya bhairavaṃ tamanusmaran || 199 ||
[Analyze grammar]

muṣṭinā pūritaṃ nītvā pūjayitvā varānane |
agniṣṭhaṃ vai pūrakeṇa gṛhītvā sthāpayetpunaḥ || 200 ||
[Analyze grammar]

tatrasthaṃ pūjayitvā ca kalaśe tu vinikṣipet |
kusumādibhirabhyarcya kumbha eva tu bhairavam || 201 ||
[Analyze grammar]

prakṣipya caiva nirmālyaṃ gomayena spṛśetpriye |
śivāmbhasā tu samprokṣya śiṣye śayyāṃ prakalpayet || 202 ||
[Analyze grammar]

gṛhiṇo darbhaśayyāṃ tu yatervai bhasmanā priye |
pūrvāśirā gṛhī kāryo yatirvai dakṣiṇāśirāḥ || 203 ||
[Analyze grammar]

tatra sthitasya śiṣyasya śikhābandhaṃ varānane |
siddhārtharocanādyaiśca rakṣāṃ kuryādasiṃ smaran || 204 ||
[Analyze grammar]

bhasmanā rocanādyaiśca astraprākāracintanam |
kavacenāvaguṇṭhyaiva śiṣyaṃ tu svāpayettataḥ || 205 ||
[Analyze grammar]

tataścaiva tu nirgatya balikarma samārabhet |
balistu kalpitaḥ pūrvaṃ sarvabhūteṣvathādarāt || 206 ||
[Analyze grammar]

taṃ tu saṃgṛhya deveśi pūrvādīśāntakaṃ kṣipet |
bhūtā ye vividhākārā divyabhaumāntarikṣagāḥ || 207 ||
[Analyze grammar]

pātālatalasaṃsthāśca śivayāge subhāvitāḥ |
dhruvādisarvabhūtāśca aindrādyāśāsthitāśca ye || 208 ||
[Analyze grammar]

svāhākārasamāyogāttṛpyantūccārayan kṣipet |
namaskāreṇa sampūjya gandhairdhūpairanukramāt || 209 ||
[Analyze grammar]

pūrvādīśānaparyantamadhaścordhvaṃ samantataḥ |
koṇasthān kṣetrapālāṃśca patitāñchvapacānapi || 210 ||
[Analyze grammar]

baliṃ dattvā tu sarvebhya ācamya ca varānane |
sakalīkaraṇaṃ kṛtvā krameṇa prāśayeccarum || 211 ||
[Analyze grammar]

sahāyaiḥ sahito vīra ekacittaḥ samāhitaḥ |
prāṅmukha udaṅmukho vā maṇḍalasthaḥ pṛthakpṛthak || 212 ||
[Analyze grammar]

pañcagavyaṃ pibetpūrvaṃ carukaṃ dantadhāvanam |
prāśyaivaṃ sakalīkṛtya rakṣāṃ pūrvavadeva ca || 213 ||
[Analyze grammar]

yāgabūmau svapetpāścācchiṣyaiḥ saha varānane |
bhairavadhyānayogena samādhau jāgradeva vā |
svacchandatantre'dhivāsapaṭalastṛtīyaḥ || 214 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Svacchanda-tantra Chapter 3

Cover of edition (2004)

Sri Svacchandatantram (Set of 5 Volumes)
by Dr. Paramahansa Mishra (डॉ. परमहंस मिश्र) (2004)

With Two Commentaries of Mahamahesvara Sri Ksemaraja and Niraksiraviveka; [Sanskrit Text with Hindi Translation]; [श्री स्वच्छन्दतन्त्रम् (संस्कृत एवं हिन्दी अनुवाद)]; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2004)

Svacchandatantram (Two Volumes)
by Prof.Radheyshyam Chaturvedi (2004)

With the Commentary Svacchandodyota by Acarya Sri Ksemaraja and Jnanavati; [Sanskrit Text With Hindi Translation]; [स्व्छ्न्द्तन्त्रम]; [Chaukhambha Vidya Bhawan]

Buy now!
Like what you read? Consider supporting this website: