Svacchanda-tantra [sanskrit]

30,869 words | ISBN-10: 8172700989 | ISBN-13: 9788172700980

The Sanskrit edition of the Svacchanda-tantra, a large work in the form of a manaul describing Kashmir Shaiva rituals. The extant Svacchandatantra contains over 3,000 shlokas (metrical verses) and highlights the worship of Svacchanda Bhairava (a fierce form of Shiva) and his consort Aghoreshvari. The text can be dated to at least the 7th century. Alternative titles: Svacchandatantra (स्वच्छन्दतन्त्र), Śrīsvacchandatantram (श्रीस्वच्छन्दतन्त्रम्, Shrisvacchandatantram)

Chapter 1

kumārendrayamādityabrahmaviṣṇupuraḥsaraiḥ |
stūyamānaṃ maheśānaṃ gaṇamātṛniṣevitam || 2 ||
[Analyze grammar]

sṛṣṭisaṃhārakartāraṃ vilayasthitakārakam |
anugrahakaraṃ devaṃ praṇatārtivināśanam || 3 ||
[Analyze grammar]

muditaṃ bhairavaṃ dṛṣṭvā devī vacanamabravīt |
śrīdevyuvāca yattvayā kathitaṃ mahyaṃ svacchandaṃ parameśvara || 4 ||
[Analyze grammar]

śatakoṭipravistīrṇaṃ bhedānantyavisarpitam |
catuṣpīṭhaṃ mahātantra catuṣṭayaphalodayam || 5 ||
[Analyze grammar]

na śaknuvanti manujā alpavīryaparākramāḥ |
alpāyuṣo'lpavittāśca alpasattvāśca śaṃkara || 6 ||
[Analyze grammar]

tadarthaṃ saṃgrahaṃ tasya svalpaśāstrārthavistaram |
bhuktimuktipradātāraṃ kathayasva prasādataḥ || 7 ||
[Analyze grammar]

kīdṛśaṃ vai guruṃ vidyātsādhakaṃ ca maheśvara |
bhayābhayapradātāraṃ śiṣyaṃ bhūmiṃ ca kīdṛśīm || 8 ||
[Analyze grammar]

mantrāṃścaiva samāsena kālaṃ caiva samāsataḥ |
yajanaṃ havanaṃ caiva adhivāsaṃ rajāṃsi ca || 9 ||
[Analyze grammar]

pañcagavyaṃ caruṃ caiva dantakāṣṭhaṃ ca maṇḍalam |
dīkṣā cādhvābhiṣekau ca samayānsādhanāni ca || 10 ||
[Analyze grammar]

kalimāsādya sidhyanti tathā brūhi maheśvara |
śrībhairava uvāca sādhu sādhu mahābhāge yattvayā paricoditam || 11 ||
[Analyze grammar]

anugrahāya martyānāṃ sāmprataṃ kathayāmi te |
ādau tāvatparīkṣeta ācāryaṃ śubhalakṣaṇam || 12 ||
[Analyze grammar]

āryadeśasamutpannaṃ sarvāvayavabhūṣitam |
śivaśāstravidhānajñaṃ jñānajñeyaviśāradam || 13 ||
[Analyze grammar]

devakarmarataṃ śāntaṃ satyavādidṛḍhavratam |
sattvavadvīryasampannaṃ dayādākṣiṇyasaṃyutam || 14 ||
[Analyze grammar]

tyāginaṃ dambhanirmuktaṃ śivaśāstreṣu bhāvitam |
īdṛśaṃ tu guruṃ prāpya siddhimuktī na dūrataḥ || 15 ||
[Analyze grammar]

krodhanaścapalaḥ kṣudro dayādākṣiṇyavarjitaḥ |
kekaro danturaḥ kāṇaḥ pāpiṣṭhaḥ śāstravarjitaḥ || 16 ||
[Analyze grammar]

atidīrghastathā hrasvaḥ kṛśaḥ sthūlaḥ kṣayānvitaḥ |
tārkiko dambhasaṃyuktaḥ satyaśaucavivarjitaḥ || 17 ||
[Analyze grammar]

anyaśāstrarato yastu nāsau muktiphalapradaḥ |
śiṣyo dayānvito dhīro dambhamāyāvivarjitaḥ || 18 ||
[Analyze grammar]

devāgnigurubhaktaśca śāstrabhakto dṛḍhavrataḥ |
guruśuśrūṣaṇaparaḥ suśāntendriyasaṃyutaḥ || 19 ||
[Analyze grammar]

īdṛśo vai bhavecchiṣyaḥ so'trānugrahabhājanam |
māyānvitaḥ śaṭhaḥ krūro niḥsatyaḥ kalahapriyaḥ || 20 ||
[Analyze grammar]

kāmī ca lobhasampannaḥ śivabhaktivivarjitaḥ |
dūṣako guruśāstrāṇāṃ dīkṣito'pi na muktibhāk || 21 ||
[Analyze grammar]

santāpaṃ krodhane vindyāccapale capalāḥ śriyaḥ |
mantrasiddhiṃ haretkṣudra ācāryastu varānane || 22 ||
[Analyze grammar]

dayāhīnena daurbhāgyamadakṣe dasyupīḍanam |
kekareṇa bhavedvyādhirdanturaḥ kalikārakaḥ || 23 ||
[Analyze grammar]

kāṇo vidveṣajananaḥ khalvāṭaścārthanāśanaḥ |
śāstrahīne na siddhiḥ syāddīkṣādau vīravandite || 24 ||
[Analyze grammar]

dīrghe rājabhayaṃ jñeyaṃ hrasvaḥ putravināśanaḥ |
kṛśaḥ kṣayakaro jñeyaḥ sthūla utpātakārakaḥ || 25 ||
[Analyze grammar]

kṣayānvitena mṛtyuḥ syāttārkike vadhabandhanam |
dāmbhikaḥ pāpajanako veditavyo varānane || 26 ||
[Analyze grammar]

mantāstasya na siddhyanti yaḥ satyādivivarjitaḥ |
sarve te na śubhā devi iha loke paratra ca || 27 ||
[Analyze grammar]

sitaraktapītakṛṣṇāṃ bhūmiṃ plavaviśodhitām |
viśalyāṃ lakṣaṇairyuktāṃ sarvakāmārthasādhikām || 28 ||
[Analyze grammar]

sugandhigandhasaṃyuktāṃ puṣpaprakaralālitām |
sudhūpāmodabahalāṃ vitānopariśobhitam || 29 ||
[Analyze grammar]

ācāryastu śucirbhūtvā candanāgurucarcitaḥ |
sudhūpitaḥ prasannātmā khaṭikākarasaṃyutaḥ || 30 ||
[Analyze grammar]

prāṅmukhodaṅmukho vāpi ekacittaḥ samāhitaḥ |
mātṛkāṃ prastarettatra ādikṣāntāmanukramāt || 31 ||
[Analyze grammar]

ādiḥ ṣoḍaśabhedena sākṣādvai bhairavaḥ smṛtaḥ |
kavargaścaṭavargau ca tapayāḥ śastathaiva ca || 32 ||
[Analyze grammar]

saṃhāreṇa samopetau yonirvai bhairavī smṛtā |
mātṛkābhairavaṃ devamavargeṇa prapūjayet || 33 ||
[Analyze grammar]

bhairavī kādinā pūjyā mātṛvargaiḥ prapūjayet |
avarge tu mahālakṣmīḥ kavarge kamalodbhavā || 34 ||
[Analyze grammar]

cavarge tu maheśānī ṭavarge tu kumārikā |
nārāyaṇī tavarge tu vārāhī tu pavargikā || 35 ||
[Analyze grammar]

aindrī caiva yavargasthā cāmuṇḍā tu śavargikā |
etāḥ sapta mahāmātṛḥ saptalokavyavasthitāḥ || 36 ||
[Analyze grammar]

sarvān kāmānavāpnoti devyevaṃ bhairavo'bravīt |
ante'sya uddharenmantrānyathākramaniyogataḥ || 37 ||
[Analyze grammar]

trayodaśaṃ binduyutamanantāsanamuttamam |
anena yojayetsarvaṃ somasūryāgnimadhyagam || 38 ||
[Analyze grammar]

brahmaviṣṇumaheśānaṃ śavāntaṃ parikalpayet |
mūrtiṃ haṃsākṣareṇaiva bindubhinnena kalpayet || 39 ||
[Analyze grammar]

ardhacandrakṛtāṭopāṃ svasvanāṃ tuhinaprabhām |
tadūrdhve sakalaṃ devaṃ svacchandaṃ parikalpayet || 40 ||
[Analyze grammar]

oṃkāramuccaretpūrvamaghorebhyo anantaram |
tha ghorebhyo samālikhya tato'nyattu samālikhet || 41 ||
[Analyze grammar]

ghoraghoratarebhyaśca sarvataḥ śarva uccaret |
sarvebhyaḥ padamanyacca namaste rudra eva ca || 42 ||
[Analyze grammar]

rūpebhyaśca samālikhya namaskārāvasānakam |
mantrarājaḥ samākhyātaḥ aghoraḥ surapūjitaḥ || 43 ||
[Analyze grammar]

sakṛduccārito devi nāśayetsarvakilbiṣam |
janmakoṭīsahasraistu bhramadbhiḥ samupārjitam || 44 ||
[Analyze grammar]

smaraṇānnāśayeddevi tamaḥ sūryodaye yathā |
yakārādivakārāntāḥ saṃhāreṇa samāyutāḥ || 45 ||
[Analyze grammar]

bindumastakasambhinnā bhairavasya mukhāni ca |
brahmabhaṅgyā niyojyāni mūrdhādicaraṇāvadhi || 46 ||
[Analyze grammar]

punaścordhvaṃ mukhaṃ kalpyaṃ prāgdakṣiṇamathottaram |
aparaṃ kalpayitvā tu kalābhedena vinyaset || 47 ||
[Analyze grammar]

pūrvaṃ ca dakṣiṇaṃ caiva uttaraṃ paścimaṃ tathā |
ūrdhvamūrdhnā tu saṃyuktaṃ kṣakāraṃ tvīśarūpiṇam || 48 ||
[Analyze grammar]

evaṃ vaktraṃ caturdhā tu vaktreṣveva niyojayet |
pañcamaṃ yadbhavedvaktraṃ kṣakāreṇaiva nirdiśet || 49 ||
[Analyze grammar]

hṛdi grīvāṃsapṛṣṭhe tu nābhau ca jaṭhare tathā |
pṛṣṭhe corasi vinyasedaghoreṇa yathākramam || 50 ||
[Analyze grammar]

guhye tathā gude caiva tathorvorjānunorapi |
jaṅghayośca sphijoḥ kaṭyāṃ pārśvayorubhayorapi || 51 ||
[Analyze grammar]

vinyaseccaiva vāmena śarīre tu yathākramam |
pādau hastau tathā nāsāṃ śiraścaiva bhujāvatha || 52 ||
[Analyze grammar]

sadyena kalpayeddevi sarvametadyathākramam |
tāsāṃ nāmāni vakṣyāmi yathāvadanupūrvaśaḥ || 53 ||
[Analyze grammar]

tārā sutārā taraṇī tārayantī sutāraṇī |
īśānasya kalā pañca nirañjanapadānugā || 54 ||
[Analyze grammar]

nivṛttiśca pratiṣṭhā ca vidyā śāntistathaiva ca |
puruṣasya kalā hyetāścatasraḥ parikīrtitāḥ || 55 ||
[Analyze grammar]

tamā mohā kṣudhā nidrā mṛtyurmāyā bhayā jarā |
aghorasya kalā hyetā aṣṭau vai varavarṇini || 56 ||
[Analyze grammar]

rajā rakṣā ratiḥ pālyā kāmyā tṛṣṇā matiḥ kriyā |
ṛddhirmāyā ca rātriśca bhrāmiṇī mohanī tathā || 57 ||
[Analyze grammar]

manonmanī kalā hyetā vāmadeve trayodaśa |
siddhirṛddhirdyutirlakṣmīrmedhā kāntiḥ sudhā sthitiḥ || 58 ||
[Analyze grammar]

sadyojātakalāstvevamaṣṭau samparikīrtitāḥ |
punaśca sādhako devi sarvāṅgeṣu yathākramam || 59 ||
[Analyze grammar]

navatattvaṃ tritattvaṃ ca dhruveṇa parikalpayet |
vidyāṅgāni punarnyasya teṣāṃ mantrān śṛṇu priye || 60 ||
[Analyze grammar]

aghorebhyo samālikhya tha ghorebhyo dvitīyakam |
ghoraghoratarebhyaśca tṛtīyaṃ parikalpayet || 61 ||
[Analyze grammar]

sarvataḥ śarva sarvebhyo caturthaṃ parikalpayet |
namaste rudrarūpebhyaḥ pañcamaṃ ca vidhānataḥ || 62 ||
[Analyze grammar]

oṃkāramuccaretpūrvaṃ juṃ saśca tadanantaram |
netratrayaṃ prakalpeta vidyādehasya bhāmini || 63 ||
[Analyze grammar]

vidyāṅgāni vijānīyāt nāmāni ca nibodha me |
sarvātmā tu brahmaśiro jvālinī piṅgalaṃ tathā || 64 ||
[Analyze grammar]

durbhedyaṃ pāśupatyaṃ ca jyotīrūpaṃ tathaiva ca |
kriyā jñānaṃ tathaivecchā tāsāṃ mantrānnibodha me || 65 ||
[Analyze grammar]

caturthasvarasaṃyuktaṃ hāntaṃ binduvibhūṣitam |
kriyāśaktiḥ samākhyātā sarvasṛṣṭiprakāśikā || 66 ||
[Analyze grammar]

śakārasya tṛtīyaṃ tu ṣaṣṭhayuktaṃ sabindukam |
jñānaśaktiḥ smṛtā hyeṣā prabodhajananī śubhā || 67 ||
[Analyze grammar]

kṣādiṃ dvisvarasambhinnaṃ tripañcena tu mūrchitam |
icchāśaktiḥ samākhyātā bhairavasyāmitātmikā || 68 ||
[Analyze grammar]

haṃsākhyo bindusaṃyuktaḥ ṣaṣṭhasvaravibheditaḥ |
bālendunādaśaktyantaḥ svacchando niṣkalaḥ smṛtaḥ || 69 ||
[Analyze grammar]

asyoccaraṇamātreṇa ye yuktāḥ sarvapātakaiḥ |
śuddhasphaṭikasaṃkāśāḥ padaṃ gacchantyanāmayam || 70 ||
[Analyze grammar]

sāntaṃ dīrghasvaraiḥ ṣaḍbhirbhinnajātivibheditam |
hṛcchiraśca śikhā varma locanāstraṃ prakalpayet || 71 ||
[Analyze grammar]

oṃkāro dīpanasteṣāmante jātiṃ prakalpayet |
namaḥ svāhā tathā vauṣaṭ huṃ vaṣaṭ phaṭ krameṇa tu || 72 ||
[Analyze grammar]

eṣa bhairavarājastu sarvakāmārthasādhakaḥ |
hara īma akāraśca ṅādirosvarasaṃyutaḥ || 73 ||
[Analyze grammar]

yānta ekārasaṃyuktaḥ ṣādirlāntavibheditaḥ |
lādistrisvarasambhinno haṃso bindusamāyuktaḥ || 74 ||
[Analyze grammar]

ṣaṣṭhasvarasamopetaḥ phaṭkārāntavikalpitaḥ |
aghoreśvarīti vikhyātā svacchandotsaṅgagāminī || 75 ||
[Analyze grammar]

bhairavāṅgasamopetā vaktrapañcakasaṃyutā |
hānto yādiryakārānto rādiḥ ṣaṣṭhakalānvitaḥ || 76 ||
[Analyze grammar]

bindunādasamāyogātkapāleśaḥ prakīrtitaḥ |
sānto binduradho hyagniḥ ṣaṣṭhayuktastu kīrtitaḥ || 77 ||
[Analyze grammar]

śikhivāhanasaṃjñastu jñātavyo'sau varānane |
saṃhāraḥ ṣaṣṭhasaṃyuktaḥ ṣaḍantena samanvitaḥ || 78 ||
[Analyze grammar]

krodharājaḥ samākhyātaḥ - - - - - - - - |
- - - - - - - tathānyaṃ kathayāmi te |
ñādiḥ ṣaṣṭhasvaropetastripadena samāyutaḥ || 79 ||
[Analyze grammar]

bindumastakasambhinno vikarālo varānane |
sāntaḥ śādyena saṃyuktaḥ ṣaṣṭhasvarayuto'pyadhaḥ || 80 ||
[Analyze grammar]

caturdaśasvarākrānto bindunādāntabhūṣitaḥ |
manmathaḥ kathito hyeṣa surasiddhanamaskṛtaḥ || 81 ||
[Analyze grammar]

yenedaṃ tu nijaṃ sarvaṃ jagatsthāvarajaṅgamam |
hararādisamāyuktaḥ ūkārādhaḥ sabindukaḥ || 82 ||
[Analyze grammar]

meghanādeśvaro hyeṣa bhairavaḥ samprakīrtitaḥ |
kṣasāntarbindusaṃyuktaḥ pañcamena vibheditaḥ || 83 ||
[Analyze grammar]

someśvaraḥ samākhyāto janmamṛtyuvināśanaḥ |
kṣādiryāntasamopeto hāntenādhoniyojitaḥ || 84 ||
[Analyze grammar]

bhānto vādirlakārānto rādyo'dho rudrayojitaḥ |
bindvardhendusamāyukto nādaśaktisamanvitaḥ || 85 ||
[Analyze grammar]

vidyārājaḥ samākhyāto mahāpātakanāśanaḥ |
bhairavāṣṭakametaddhi parivāraḥ prakīrtitaḥ || 86 ||
[Analyze grammar]

lokapālāṃstathoddhṛtya svanāmapraṇavādikān |
namaskārāvamānāṃśca sāstrānsamparikalpayet |
iti svacchandatantre mantroddhāraprakāśanaṃ nāma prathamaḥ paṭalaḥ || 87 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Svacchanda-tantra Chapter 1

Cover of edition (2004)

Sri Svacchandatantram (Set of 5 Volumes)
by Dr. Paramahansa Mishra (डॉ. परमहंस मिश्र) (2004)

With Two Commentaries of Mahamahesvara Sri Ksemaraja and Niraksiraviveka; [Sanskrit Text with Hindi Translation]; [श्री स्वच्छन्दतन्त्रम् (संस्कृत एवं हिन्दी अनुवाद)]; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2004)

Svacchandatantram (Two Volumes)
by Prof.Radheyshyam Chaturvedi (2004)

With the Commentary Svacchandodyota by Acarya Sri Ksemaraja and Jnanavati; [Sanskrit Text With Hindi Translation]; [स्व्छ्न्द्तन्त्रम]; [Chaukhambha Vidya Bhawan]

Buy now!
Like what you read? Consider supporting this website: