Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
tatraivāsti dvijaśreṣṭhāḥ supuṇyaṃ puṣkaratrayam |
yatra pūrvaṃ tapastaptamānartādhipabhūbhujā || 1 ||
[Analyze grammar]

yastatra kārtike māsi kṛttikāsthe niśākare |
madhyāhne kurute snānaṃ sa gacchati parāṃ gatim || 2 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kathaṃ tatra samāyātaṃ supuṇyaṃ puṣkaratrayam |
kasminsthāne ca vijñeyaṃ kaiścihnairvada sūtaja || 3 ||
[Analyze grammar]

sūta uvāca |
ahaṃ vaḥ kīrtayiṣyāmi yaiścihnaiḥ puṣkaratrayam |
prāgdṛṣṭaṃ muninā tatra viśvāmitreṇa dhīmatā || 4 ||
[Analyze grammar]

purā nivasatastasya viśvāmitrasya sanmuneḥ |
saṃprāptā kārtikī puṇyā kṛttikāyogasaṃyutā || 5 ||
[Analyze grammar]

sarvatīrthamayaṃ kṣetraṃ tadvijñāya taponidhiḥ |
tataśca cintayāmāsa svacitte gādhinandanaḥ || 6 ||
[Analyze grammar]

adyeyaṃ kārtikī puṇyā kṛttikāyogasaṃyutā |
yasyāṃ snāne naraiḥ śreyaḥ prāpyate puṣkarodake |
ādyaṃ tu puṣkaraṃ dūre na gantuṃ śakyate'dhunā || 7 ||
[Analyze grammar]

tasmādatra sthitaṃ yacca tasminsnānaṃ karomyaham |
sa evaṃ niścayaṃ kṛtvā śraddhāpūtena cetasā || 8 ||
[Analyze grammar]

tataścānveṣayāmāsa puṣkarāṇi samaṃtataḥ |
bahutvāttatra tīrthānāṃ niścayaṃ nānvapadyata || 9 ||
[Analyze grammar]

dṛṣṭvādṛṣṭvā jalasthānaṃ snānaṃ cakre tataḥ param |
sa tadā śramamāpanno bhramamāṇa itastataḥ || 10 ||
[Analyze grammar]

vṛkṣamūlaṃ samāśritya niviṣṭaśca kṣitau tataḥ |
tuṣṭāvātha śucirbhūtvā śraddhayā ca tripuṣkaram || |
madhyamādyojanaṃ svargaḥ kaniṣṭhādardha yojanam |
jyeṣṭhakuṇḍātpunaḥ khyāto hastaprāyaḥ śubhātmabhiḥ || 12 ||
[Analyze grammar]

pāvayaṃti hi tīrthāni snānadānādasaṃśayam |
puṣkarālokanādeva naraḥ pāpātpramu cyate || 13 ||
[Analyze grammar]

puṣkarāraṇyamāśritya śākamūlaphalairapi |
ekasminbhojite vipre koṭirbhavati bhojitā || 14 ||
[Analyze grammar]

puṣkare duṣkaraṃ snānaṃ puṣkare duṣkaraṃ tapaḥ |
puṣkare duṣkaro vāsaḥ sarvaṃ puṣkaraduṣkaram || 15 ||
[Analyze grammar]

kārtikyāṃ kṛttikāyoge puṣkare snāti yo naraḥ |
sa kṣaṇānmucyate pāpādājanmamaraṇodbhavāt || 16 ||
[Analyze grammar]

jyeṣṭhe prātaśca madhyāhne madhyame snāti yo naraḥ |
kaniṣṭhe'stamite bhānau sakṛtsvargamavāpnuyāt || 17 ||
[Analyze grammar]

tāvattiṣṭhati deheṣu pātakaṃ sarvadehinām |
yāvanna pauṣkaraistoyaiḥ snānaṃ vai kurvate narāḥ || 18 ||
[Analyze grammar]

divākarakaraiḥ spṛṣṭaṃ tamo yadvatpraṇaśyati |
puṣkarodakasaṃsparśācchīghraṃ gacchati pātakam || 19 ||
[Analyze grammar]

brahmahatyādikaṃ pāpaṃ kṛtvāpi puruṣo bhuvi |
kārtikyāṃ puṣkare snātvā nirdoṣatvaṃ prapadyate || 20 ||
[Analyze grammar]

kiṃ dānaiḥ kiṃ vratairhomaiḥ kiṃ yajñairvahuvistaraiḥ |
kārtikyāṃ puṣkare snānaiḥ sarveṣāṃ labhyate phalam || 21 ||
[Analyze grammar]

yadyeṣā bhāratī satyā mayā samyamudīritā |
tanme syāddarśanaṃ śīghraṃ sadyaḥ puṣkarasaṃbhavam || 22 ||
[Analyze grammar]

evaṃ tasya bruvāṇasya viśvāmitrasya dhīmataḥ |
aśarīrā'bhavadvāṇī gaganāddvijasattamāḥ || 23 ||
[Analyze grammar]

viśvāmitra muniśreṣṭha sadā me gagane sthitiḥ |
muktvaikāṃ kārtikīṃ caiva kṛttikāyogasaṃyutām || 24 ||
[Analyze grammar]

tadatra divase vāso mama bhūmitale dhruvam |
asminneva vane puṇye tattvaṃ snānaṃ samācara || 25 ||
[Analyze grammar]

viśvāmitra uvāca |
sarveṣāmeva tīrthānāṃ śrūyate ca samāśrayaḥ |
tatkathaṃ vedmi tīrtheśa tvāmatraiva vyavasthitam || 26 ||
[Analyze grammar]

tadotthitā punarvāṇī tārā gaganagocarā |
viśvāmitraṃ muniśreṣṭhaṃ harṣayaṃtī dvijottamāḥ || 27 ||
[Analyze grammar]

nātidūre vanādasmādatra saṃti jalāśayāḥ |
teṣāmekatame padmaṃ vidyate'dhomukhaṃ sthitam || 28 ||
[Analyze grammar]

ūrdhvavaktraṃ dvitīye ca tiryagvaktraṃ tṛtīyake |
tatrordhvāsyaiḥ sarojaiśca vijñeyaṃ jyeṣṭhapuṣkaram || 29 ||
[Analyze grammar]

pārśvavaktrairdvijaśreṣṭha madhyamaṃ parikīrtitam |
adhovaktraistathā jñeyaṃ kaniṣṭhaṃ puṣkaraṃ kṣitau || 30 ||
[Analyze grammar]

etaiścihnairmuniśreṣṭha jñātvā snānaṃ samācara |
tacchrutvā sa munistūrṇaṃ samutthāya yayau tataḥ || 31 ||
[Analyze grammar]

tādṛśaiḥ kamalaistatra saṃsthitāste jalāśayāḥ |
tāndṛṣṭvā śraddhayopetaḥ kṛtvā snānaṃ yathākramam || 32 ||
[Analyze grammar]

tataśca vidhinā samyakcakārapitṛtarpaṇam || 33 ||
[Analyze grammar]

tataḥ śākaiśca mūlaiśca nīvāraiḥ phalasaṃyutaiḥ |
cakāra vidhinā śrāddhaṃ tatraiva dvijasattamāḥ || 34 ||
[Analyze grammar]

tatra tasyaiva tīrastho vīkṣāṃcakre samāhitaḥ |
kārtikyāṃ kṛttikāyoge cihnadarśanalālasaḥ || 35 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
kīdṛśaṃ jāyate cihnaṃ kārtikyāṃ jyeṣṭhapuṣkare |
saṃprāpte kṛttikāyoge sarvaṃ tatra vadāśu naḥ || 36 ||
[Analyze grammar]

sūta uvāca |
kārtikyāṃ kṛttikāyoge yadā gacchati caṃdramāḥ |
tadā niṣkrāmati śreṣṭhaṃ kamalaṃ jalamadhyataḥ || 37 ||
[Analyze grammar]

tanmadhyeṃ'guṣṭhamātrastu puruṣo dṛśyate janaiḥ |
susnātaiḥ śraddhayopetaistatastīrthaphalaṃ labhet || 38 ||
[Analyze grammar]

etasmātkāraṇātsnātvā viśvāmitro mahāmuniḥ |
taccihnaṃ vīkṣayāmāsa mahadyatnaṃ samāśritaḥ || 39 ||
[Analyze grammar]

tasyaivaṃ vīkṣamāṇasya viśvāmitrasya dhīmataḥ |
ānartādhipatistatra prāpto rājā bṛhadbalaḥ || 40 ||
[Analyze grammar]

atyaṃtaṃ mṛgayāśrāṃto hatvā mṛgagaṇānbahūn |
ṛkṣāṃścaiva varāhāṃśca sāraṃgānatha saṃbarān || 41 ||
[Analyze grammar]

siṃhānvyāghrānvṛkāṃścaiva hiṃsānāraṇyacāriṇaḥ |
tathānyānapi madhyāhne tena mārgeṇa saṃgataḥ || 42 ||
[Analyze grammar]

athāpaśyaddrumopāṃte viśvāmitraṃ munīśvaram |
upaviṣṭaṃ kṛtasnānaṃ vīkṣamāṇaṃ jalāśayam || 43 ||
[Analyze grammar]

tatastaṃ praṇipatyoccairavatīrya turaṃgamāt |
śramārttaḥ salile tasminpraviveśa nṛpottamaḥ || 44 ||
[Analyze grammar]

etasminnaṃtare toyātkamalaṃ tadvinirgatam |
sahasrapatrasaṃjuṣṭaṃ dvādaśārkasamaprabham || 45 ||
[Analyze grammar]

taddṛṣṭvā sa mahīpālaḥ padmamatyadbhutaṃ mahat |
jagrāha kautukāviṣṭaḥ svayaṃ savyena pāṇinā || 46 ||
[Analyze grammar]

spṛṣṭamātre tatastasminkamale dvijasattamāḥ |
utthitaḥ sumahāñchabdo viśvaṃ yena prapūritam || 47 ||
[Analyze grammar]

taṃ śabdaṃ sa mahīpālaḥ śrutvā mūrchāmupāviśat |
patitaśca jale tasminpadmaṃ cādarśanaṃ gatam || 48 ||
[Analyze grammar]

tataḥ kṛcchreṇa mahatā karṣitaḥ salilādbahiḥ |
sevakairduḥkhaśokārttairhāheti pratijalpakaiḥ || 49 ||
[Analyze grammar]

tatastīraṃ samāsādya kṛcchrātprāpyātha cetanām |
yāvadvīkṣayati svāṃgaṃ tāvatkuṣṭhaṃ samāgatam || 50 ||
[Analyze grammar]

tato viṣādamāpanno dṛṣṭvā tādṛṅnijaṃ vapuḥ |
śīrṇaghrāṇāṃghrihastaṃ ca ghargharasvarasaṃyutam || 51 ||
[Analyze grammar]

atha gatvā muneḥ pārśve viśvāmitrasya bhūmipaḥ |
uvāca vacanaṃ dīnaṃ bāṣpagadgadayā girā || 52 ||
[Analyze grammar]

bhagavanpaśya me jātaṃ yādṛśaṃ vapureva hi |
akasmādeva magnasya salile'tra vigarhitam || 53 ||
[Analyze grammar]

tatkiṃ pānīyadoṣo vā kiṃ vā bhūmermunī śvara |
yenedṛksahasā yātaṃ vikṛtiṃ me śarīrakam || 54 ||
[Analyze grammar]

viśvāmitra uvāca |
sāvitraṃ padmamevaitadyatspṛṣṭaṃ bhūpate tvayā |
ucchiṣṭena ravirmadhye svayaṃ yasya vyavasthitaḥ || 55 ||
[Analyze grammar]

yadā syātkṛttikāyogaḥ kārtike māsi pārthiva |
śaśāṃkasya tadā caitajjāyate pauṣkare jale || 56 ||
[Analyze grammar]

tadidaṃ puṣkaraṃ jyeṣṭhaṃ bhavānyatra śramāturaḥ |
praviṣṭaḥ kārtikī cādya kṛttikāyogasaṃyutā || 57 ||
[Analyze grammar]

etadvīkṣya naro hyatra snānaṃ kuryājjalāśaye |
śraddhayā parayā yuktaḥ sa gacchati parāṃ gatim || 58 ||
[Analyze grammar]

ucchiṣṭena tvayā rājanharaṇāya hi kevalam |
etatsaroruhaṃ spṛṣṭaṃ tenedṛksaṃsthitaṃ phalam || 59 ||
[Analyze grammar]

bṛhadbala uvāca |
kathaṃ me syānmuniśreṣṭha kuṣṭhavyādhiparikṣayaḥ |
tapasā niyamenāpi vratenāpi kṛtena vai || 60 ||
[Analyze grammar]

viśvāmitra uvāca |
ārādhaya sahasrāṃśumasminkṣetre mahīpate |
tataḥ prāpsyasi saṃsiddhiṃ kuṣṭhanāśasamudbhavām || 61 ||
[Analyze grammar]

tacchrutvā sa munervākyaṃ bhūmipālo bṛhadbalaḥ |
tatkṣaṇātsthāpayāmāsa sūryasya pratimāṃ tadā || 62 ||
[Analyze grammar]

arcayāmāsa vidhivatpuṣpadhūpānulepanaiḥ |
śraddhayā parayā yukto ravivāre viśeṣataḥ || 63 ||
[Analyze grammar]

upavāsaparo bhūtvā raktacandanasaṃyutaiḥ |
pūjayanraktapuṣpaiśca śraddhayā parayā yutaḥ || 64 ||
[Analyze grammar]

tataḥ saṃvatsarasyāṃte sa babhūva mahīpatiḥ |
kuṣṭha vyādhi vinirmukto dvādaśārkasamaprabhaḥ || 65 ||
[Analyze grammar]

tataḥ svaṃ rājyamāsādya bhuktvā bhogānanekaśaḥ |
dehāṃte dinanāthasya saṃprāpto maṃdiraṃ tathā || 66 ||
[Analyze grammar]

sūta uvāca |
evaṃ tatra dvijaśreṣṭhā viśvāmitreṇa dhīmatā |
prakaṭaṃ sarvalokasya vihitaṃ puṣkaratrayam || 67 ||
[Analyze grammar]

yastatra kārtike māse kārttikyāṃ kṛttikāsu ca |
prakaroti naraḥ snānaṃ brahmalokaṃ sa gacchati || 68 ||
[Analyze grammar]

tathā yo bhāskaraṃ paśyedbṛhadvalapratiṣṭhitam |
vatsaraṃ ravivāreṇa yāvatkṛtvā kṣaṇaṃ naraḥ |
sa mucyate naro rogairyadi syādrogasaṃyutaḥ || 69 ||
[Analyze grammar]

nīrogo vā naraḥ sadyo labhate manasepsitam |
niṣkāmo mokṣamāpnoti prasādāttīkṣṇadīdhiteḥ || 70 ||
[Analyze grammar]

kārttikyāṃ kṛttikāyoge vṛṣotsargaṃ karoti yaḥ |
puṣkareṣu supuṇyeṣu so'śvamedhaphalaṃ labhet || 71 ||
[Analyze grammar]

eṣṭavyā bahavaḥ putrā yadyekopi gayāṃ vrajet |
yajeta vā'śvamedhena nīlaṃ vā vṛṣamutsṛjet || 72 ||
[Analyze grammar]

ekataḥ sarvatīrthāni sarvadānāni caikataḥ |
ekatastu vṛṣotsargaḥ kārtikyāṃ puṣkareṣu ca || 73 ||
[Analyze grammar]

yaścaitacchuṇuyānnityaṃ paṭhedvā śraddhayānvitaḥ |
saṃprāpya sarvakāmānvai brahmaloke mahīyate || 74 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 45

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: