Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| menakovāca |
nūnaṃ hi kāmadharme tvaṃ na pravīṇo mahādyute |
tena māmīdṛśairvākyairnivārayasi rāgiṇīm || 1 ||
[Analyze grammar]

sūta uvāca |
evamuktastato bhūyo viśvāmitro'bravīdidam |
kopena mahatā yukto niḥspṛhastatparigrahe || 2 ||
[Analyze grammar]

viśvāmitra uvāca |
tvaṃ jīva gaccha vā mṛtyuṃ nāhaṃ kartāsmi te vacaḥ |
vratanāśāttu yatpāpamadhikaṃ strīvadhādbhavet || 3 ||
[Analyze grammar]

prāyaścittaṃ budhairuktaṃ vratināṃ strīvadhe kṛte |
na saṃgāttu punastāsāṃ tasmāttvaṃ gantumarhasi || 4 ||
[Analyze grammar]

na kevalaṃ vratopetāḥ strīsaṃgātpāpamāpnuyuḥ |
vratabāhyā api narāḥ saktāḥ strīṣu pataṃtyadhaḥ || 5 ||
[Analyze grammar]

saṃsārabhramaṇaṃ nārī prathamepi samāgame |
vahnipradakṣiṇā vyājanyāyenaiva pradarśayet || 6 ||
[Analyze grammar]

tasmātstrībhiḥ samaṃ prājñaḥ saṃbhāṣāmapi varjayet |
āstāṃ tāvatsamāsaṃgaṃ ya icchecchreya ātmanaḥ || 7 ||
[Analyze grammar]

aṃgāra sadṛśā nārī ghṛtakuṃbhasamaḥ pumān |
asparśāddṛḍhatāmeti tatsaṃparkādvilīyate || 8 ||
[Analyze grammar]

striyo mūlamanarthānāṃ sarveṣāṃ prāṇināṃ bhuvi |
tasmāttyājyā sudūreṇa tāḥ svargasya nirodhakāḥ || 9 ||
[Analyze grammar]

kulīnā vittavatyaśca nāthavatyo'pi yoṣitaḥ |
ekasminnaṃtare rāgaṃ kurvaṃtyetāḥ sucañcalāḥ || 10 ||
[Analyze grammar]

na strībhyaḥ kiṃcidanyaddhi pāpāya vidyate bhuvi |
yāsāṃ saṃgasamāsādya saṃsāre bhramate janaḥ || |
nīco'pi kurute sevāṃ yastāsāṃ vijaneṣvatha |
virūpaṃ vāpi nīcaṃ vā taṃ sevante hi tāḥ striyaḥ || 12 ||
[Analyze grammar]

anarthatvānmanuṣyāṇāṃ bhayātparijanasya ca |
maryādāyāmamaryādāḥ striyastiṣṭhanti bhartṛṣu || 13 ||
[Analyze grammar]

sūta uvāca |
evaṃ saṃbhartsitā tena menakā kopasaṃyutā |
śaśāpa taṃ muniśreṣṭhaṃ sphuramāṇoṣṭhasaṃpuṭā || 14 ||
[Analyze grammar]

yasmāttvayā parityaktā sakāmāhaṃ sudurmate |
tyajatā kāmajaṃ dharmaṃ tasmācchāpaṃ gṛhāṇa me || 15 ||
[Analyze grammar]

adyaiva bhava duburddhe valīpalitasaṃyutaḥ |
jarājarjjaritāṃgaśca tucchadṛṣṭirviraṃgitaḥ || 16 ||
[Analyze grammar]

sūta uvāca |
uktamātre tu vacane tatkṣaṇānmunisattamaḥ |
babhūva tādṛśaḥ sadyastayā yādṛkprakīrtitaḥ || 17 ||
[Analyze grammar]

tataḥ kopaparītātmā so'pi tāṃ śaptumudyataḥ |
kamaṇḍalorjalaṃ gṛhya saṃtāpādraktalocanaḥ || 18 ||
[Analyze grammar]

nirdoṣo'pi tvayā yasmācchapto'haṃ gaṇikādhame |
tasmādbhava tvamapyāśu jarājarjaritāṃgikā || 19 ||
[Analyze grammar]

sāpi tadvacanātsadyastādṛgrūpā vyajāyata |
yādṛśo'sau muniśreṣṭho valīpalitagātrabhṛt || 20 ||
[Analyze grammar]

atha tādṛksvarūpeṇa snātā tatra jalā śaye |
bhūyo'pi tādṛśī jātā yādṛśī saṃsthitā purā || 21 ||
[Analyze grammar]

taddṛṣṭvā paramāścaryamatīva tvarayānvitaḥ |
so'pi tatrākarotsnānaṃ saṃjātaśca yathā purā || 22 ||
[Analyze grammar]

tatastau tīrthamāhātmyādrūpaudāryaguṇānvitau |
mitha āmaṃtrya saṃhṛṣṭau gatau deśaṃ yathepsitam || 23 ||
[Analyze grammar]

evaṃ tīrthasya māhātmyaṃ vijñāya bhagavānṛṣiḥ |
liṃgaṃ saṃsthāpayāmāsa devadevasya śūlinaḥ || 24 ||
[Analyze grammar]

tapaścakāra sumahattasmiṃstīrthavare tadā |
kuśastambena kṛtavāṃstatsaro vipulaṃ vibhuḥ || 25 ||
[Analyze grammar]

tatra snātvā naro yastu pūjayelliṃgamuttamam |
viśvāmitreśvaraṃ khyātaṃ sa gacchecchivamaṃdiram || 26 ||
[Analyze grammar]

adyāpi dṛśyate tatra gaṃgodakasamaṃ jalam |
sarvapāpaharaṃ puṇyaṃ sarvakāmapradāyakam || 27 ||
[Analyze grammar]

yastatra kurute snānaṃ śraddhāpūtena cetasā |
sa devalokamāsādya pitṛbhiḥ saha modate || 28 ||
[Analyze grammar]

tataḥprabhṛti tattīrthaṃ khyātiṃ prāptaṃ mahītale |
pātāle svargaloke ca rūpaudāryapradaṃ nṛṇām || 29 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ yatpṛṣṭo'smi dvijottamāḥ |
viśvāmitreśa māhātmyaṃ sarvapātakanāśanam || 30 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṃḍe śrīhāṭakevarakṣetramāhātmye viśvāmitrakuṇḍotpatti viśvāmitreśvaramāhātmyavarṇanaṃnāma catuścatvāriṃśattamo'dhyāyaḥ || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 44

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: