Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

adhyāya || 193 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
ityukte'psarasaḥ sarvāḥ praṇipatya punaḥ punaḥ |
ūcurnārāyaṇaṃ devaṃ taddarśanasamīhayā || 1 ||
[Analyze grammar]

vasantakāmāpsarasa ūcuḥ |
bhagavanbhavatā yo'yamupadeśo hitārthinā |
proktaḥ sa sarvo vijñāto māhātmyaṃ viditaṃ ca te || 2 ||
[Analyze grammar]

yattvetadbhavatā proktaṃ prasannenāntarātmanā |
darśiteyaṃ viśālākṣī darśayiṣyāmi vo jagat || 3 ||
[Analyze grammar]

tatrārthe sarvabhāvena prapannānāṃ jagatpate |
darśayātmānamakhilaṃ darśiteyaṃ yathorvaśī || 4 ||
[Analyze grammar]

yadi devāparādhe'pi nāsmāsu kupitaṃ tava |
namaste jagatāmīśa darśayātmānamātmanā || 5 ||
[Analyze grammar]

nārāyaṇa uvāca |
paśyatehākhilāṃllokānmama dehe surāṅganāḥ |
madhuṃ madanamātmānaṃ yaccānyaddraṣṭumicchatha || 6 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
ityuktvā bhagavāndevastadā nārāyaṇo nṛpa |
uccairjahāsa svanavattatrābhūdakhilaṃ jagat || 7 ||
[Analyze grammar]

brahmā prajāpatiḥ śakraḥ saha rudraiḥ pinākadhṛk |
ādityā vasavaḥ sādhyā viśvedevā maharṣayaḥ || 8 ||
[Analyze grammar]

nāsatyadasrāvanilaḥ sarvaśaśca tathāgnayaḥ |
yakṣagandharvasiddhāśca piśācoragakinnarāḥ || 9 ||
[Analyze grammar]

samastāpsaraso vidyāḥ sāṅgā vedāstaduktayaḥ |
manuṣyāḥ paśavaḥ kīṭāḥ pakṣiṇaḥ pādapāstathā || 10 ||
[Analyze grammar]

sarīsṛpāścātha sūkṣmā yaccānyajjīvasaṃjñitam |
samudrāḥ sakalāḥ śailāḥ saritaḥ kānanāni ca || 11 ||
[Analyze grammar]

dvīpānyaśeṣāṇi tathā tathā sarvasarāṃsi ca |
nagaragrāmapūrṇā ca medinī medinīpate |
devāṅganābhirdevasya dehe dṛṣṭaṃ mahātmanaḥ || 12 ||
[Analyze grammar]

nakṣatragrahatārābhiḥ susampūrṇaṃ nabhastalam |
dadṛśustāḥ sucārvaṅgyastasyāntarviśvaṃ rūpiṇaḥ || 13 ||
[Analyze grammar]

ūrdhvaṃ na tiryaṅnādhastādyadāntastasya dṛśyate |
tamanantamanādiṃ ca tatastāstuṣṭuvuḥ prabhum || 14 ||
[Analyze grammar]

madanena samaṃ sarvā madhunā ca varāṅganāḥ |
sasādhvasā bhaktiparāḥ paraṃ vismayamāgatāḥ || 15 ||
[Analyze grammar]

vasantakāmāpsarasa ūcuḥ |
paśyāma nādiṃ tava deva nāntaṃ na madhyamavyākṛtarūpapāram |
parāyaṇaṃ tvāṃ jagatāmanantaṃ natāḥ sma nārāyaṇamātmabhūtam || 16 ||
[Analyze grammar]

mahīnabhovāyujalāgnayastvaṃ śabdādirūpastu parāparātman |
tvatto bhavatyacyute sarvametadbhedādirūpo'si vibho tvamātman || 17 ||
[Analyze grammar]

draṣṭāsi rūpasya parasya vettā śrotā ca śabdasya hare tvamekaḥ |
sraṣṭā bhavān sarvagato'khilasya ghrātā ca gandhasya pṛthakśarīrī || 18 ||
[Analyze grammar]

sureṣu sarveṣu na so'sti kaścinmanuṣyalokeṣu na so'sti kaścit |
paśvādivargeṣu na so'sti kaścidyo nāṃśabhūtastava devadeva || 19 ||
[Analyze grammar]

brahmāmbudhīndupramukhāni saumya śakrādirūpāṇi tavottamāni |
samudrarūpaṃ tava dhairyavatsu tejaḥ svarūpeṣu ravistathāgniḥ || 20 ||
[Analyze grammar]

kṣamādhaneṣu kṣitirūpamagryaṃ śīghro balavatsu vāyuḥ |
manuṣyarūpaṃ tava rājaveṣo mūḍheṣu sarveśvara pādapo'si || 21 ||
[Analyze grammar]

sarvānayeṣvacyuta dānavastvaṃ sanatsajātaśca vivekavatsu |
rasasvarūpeṇa jalasthito'si gandhasvarūpaṃ bhavato dharitryām || 22 ||
[Analyze grammar]

dṛśyasvarūpaśca hutāśanastvaṃ sparśasvarūpaṃ bhavataḥ samīre |
śabdādikaṃ te nabhasi svarūpaṃ mantavyarūpo manasi prabho tvam || 23 ||
[Analyze grammar]

bodhasvarūpaśca matau tvamekaḥ sarvatra sarveśvara sarvabhūta |
paśyāmi te nābhisarojamadhye brahmāṇamīśaṃ ca haraṃ bhṛkuṭyām || 24 ||
[Analyze grammar]

tavāśvinau karṇagatau samastāstavāsthitā bāhuṣu lokapālāḥ |
ghrāṇo'nilo netragatau ravīndu jihvā ca te nātha sarasvatīyam || 25 ||
[Analyze grammar]

pādau dharitrī jaṭharaṃ samastāṃllokān hṛṣīkeśa vilokayāmaḥ |
jaṅghe vayaṃ pādatalāṅgulīṣu piśācayakṣoragasiddhasaṅghāḥ || 26 ||
[Analyze grammar]

puṃstve prajānāṃ patiroṣṭhayugme pratiṣṭhitāste kratavaḥ samastāḥ |
sarve vayaṃ te daśaneṣu deva daṃṣṭrāsu devā hyabhavaṃśca dantāḥ || 27 ||
[Analyze grammar]

romāṇyaśeṣāstava devasaṅghā vidyādharā nātha tavāṅghrirekhāḥ |
sāṅgāḥ samastāstava deva vedāḥ samāsthitāḥ sandhiṣu bāhubhūtāḥ || 28 ||
[Analyze grammar]

varāhabhūtaṃ dharaṇīdharaste nṛsiṃharūpaṃ ca sadā karālam |
paśyāma te vājiśirastathoccaistrivikrame yacca tadāprameyam || 29 ||
[Analyze grammar]

amī samudrāstava deva dehe maurvālayaḥ śailadharāstathāmī |
imāśca gaṅgāpramukhāḥ sravantyo dvīpāṇyaśeṣāṇi vanādideśāḥ || 30 ||
[Analyze grammar]

stuvanti ceme munayastaveśa dehe sthitāstvanmahimānamagryam |
tvāmīśitāraṃ jagatāmanantaṃ yajanti yajñaiḥ kila yajñino'mī || 31 ||
[Analyze grammar]

tvattohi saumyaṃ jagatīha kiṃcittvatto na raudraṃ ca samastamūrte |
tvatto na śītaṃ ca na keśavoṣṇaṃ sarvasvarūpātiśayī tvameva || 32 ||
[Analyze grammar]

prasīda sarveśvara sarvabhūta sanātanātmaparameśvareśa |
tvanmāyayā mohitamānasābhiryatte'parāddhaṃ tadidaṃ kṣamasva || 33 ||
[Analyze grammar]

kiṃ vāparāddhaṃ tava devadeva yanmāyayā no hṛdayaṃ tavāpi |
māyābhiśaṅkipraṇatārtihantarmano hi no vihvalatāmupaiti || 34 ||
[Analyze grammar]

na te'parāddhaṃ yadi te'parāddhamasmābhirunmārgavivartinībhiḥ |
tatkṣamyatāṃ sṛṣṭikṛtastavaiva devāparādhaḥ sṛjato vivekam || 35 ||
[Analyze grammar]

namo namaste govinda nārāyaṇa janārdana |
tvannāmasmaraṇātpāpamaśeṣaṃ naḥ praṇaśyatu || 36 ||
[Analyze grammar]

namo'nanta namastubhyaṃ viśvātmanviśvabhāvana |
tvannāmasmaraṇātpāpamaśeṣaṃ naḥ praṇaśyatu || 37 ||
[Analyze grammar]

vareṇya yajñapuruṣa prajāpālana vāmana |
tvannāmasmaraṇātpāpamaśeṣaṃ naḥ praṇaśyatu || 38 ||
[Analyze grammar]

namo'stu te'bjanābhāya prajāpatikṛte hara |
tvannāmasmaraṇātpāpamaśeṣaṃ naḥ praṇaśyatu || 39 ||
[Analyze grammar]

saṃsārārṇavapotāya namastubhyamadhokṣaja |
tvannāmasmaraṇātpāpamaśeṣaṃ naḥ praṇaśyatu || 40 ||
[Analyze grammar]

namaḥ parasmai śrīśāya vāsudevāya vedhase |
svecchayā guṇayuktāya sargasthityantakāriṇe || 41 ||
[Analyze grammar]

upasaṃhara viśvātmanrūpametatsanātanam |
vardhamānaṃ na no draṣṭuṃ samarthaṃ cakṣurīśvara || 42 ||
[Analyze grammar]

pralayāgnisahasrasya samā dīptistavācyuta |
pramāṇena diśo bhūmirgaganaṃ ca samāvṛtam || 43 ||
[Analyze grammar]

na vidmaḥ kutra vartāmo bhavānnāthopalakṣyate |
sarvaṃ jagadiaikasthaṃ piṇḍitaṃ lakṣayāmahe || 44 ||
[Analyze grammar]

kiṃ varṇayāmo rūpaṃ te kiṃ pramāṇamidaṃ hare |
māhātmyaṃ kiṃ nu te deva yajjihvāyā na gocare || 45 ||
[Analyze grammar]

vaktāro vāyutenāpi buddhīnāmayutāyutaiḥ |
guṇanirvarṇanaṃ nātha kartuṃ tava na śakyate || 46 ||
[Analyze grammar]

tadetaddarśitaṃ rūpaṃ prasādaḥ paramaḥ kṛtaḥ |
chandato jagatāmīśa tadetadupasaṃhara || 47 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
ityevaṃ saṃstutastābhirapsarobhirjanārdanaḥ |
divyajñānopapannānāṃ tāsāṃ pratyakṣamīśvaraḥ || 48 ||
[Analyze grammar]

viveśa sarvabhūtāni svairaṃśairbhūtabhāvanaḥ |
taṃ dṛṣṭvā sarvabhūteṣu līyamānamadhokṣajam || 49 ||
[Analyze grammar]

vismayaṃ paramaṃ cakruḥ samastā devayoṣitaḥ |
sa ca sarveśvaraḥ śailānpādapānsāgarānbhuvam || 50 ||
[Analyze grammar]

jalamagniṃ tathā vāyumākāśaṃ ca viveśa ha |
kāle dikṣvatha sarvātma hyātmanaścānyathāpi ca || 51 ||
[Analyze grammar]

ātmarūpasthitaṃ svena mahimnā bhāvayañjagat |
devadānavarakṣāṃsi yakṣīvidyādharoragāḥ || 52 ||
[Analyze grammar]

manuṣyapaśukīṭādimṛgapaśvantarikṣagāḥ |
ye'ntarikṣe tathā bhūmau divi ye ca jalāśrayāḥ || 53 ||
[Analyze grammar]

tānviveśa sa viśvātmā punastadrūpamāsthitaḥ |
nareṇa sārdhaṃ yattābhirdṛṣṭapūrvamarindama || 54 ||
[Analyze grammar]

tāḥ paraṃ vismayaṃ jagmuḥ sarvāstridaśayoṣitaḥ |
praṇemuḥ sādhvasātpāṇḍuvadanā nṛpasattama || 55 ||
[Analyze grammar]

nārāyaṇo'pi bhagavānāha tāstridaśāṅganāḥ || 56 ||
[Analyze grammar]

nārāyaṇa uvāca |
nīyatāmurvaśī bhadrā yatrāsau tridaśeśvaraḥ |
bhavatīnāṃ hitārthāya sarvabhūteṣvasāviti || 57 ||
[Analyze grammar]

jñānamutpāditaṃ bhūyo layaṃ bhūteṣu kurvatā |
tadgacchadhvaṃ samasto'yaṃ bhūtagrāmo madaṃśakaḥ || 58 ||
[Analyze grammar]

ahamadyātmabhūtasya vāsudevasya yoginaḥ |
asmātparataraṃ nāsti yo'nantaḥ paripathyate || 59 ||
[Analyze grammar]

tamajaṃ sarvabhūteśaṃ jānīta paramaṃ padam |
ahaṃ bhavatyo devāśca manuṣyāḥ paśavaśca ye |
etatsarvamanantasya vāsudevasya vai kṛtam || 60 ||
[Analyze grammar]

evaṃ jñātvā samaṃ sarvaṃ sadevāsuramānuṣam |
sapaśvādiguṇaṃ caiva draṣṭavyaṃ tridaśāṅganāḥ || 61 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
ityuktāstena devena samastāstāḥ surastriyaḥ |
praṇamya tau samadanāḥ savasantāśca pārthiva || 62 ||
[Analyze grammar]

ādāya corvaśīṃ bhūyo devarājamupāgatāḥ |
ācakhyuśca yathāvṛttaṃ devarājāya tattathā || 63 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
tathā tvamapi rājendra sarvabhūteṣu keśavam |
cintayansamatāṃ gaccha samataiva hi muktaye || 64 ||
[Analyze grammar]

rājannevaṃ viśeṣeṇa bhūteṣu parameśvaram |
vāsudeva kathaṃ doṣāṃllobhādīnna prahāsyasi || 65 ||
[Analyze grammar]

sarvabhūtāni govindādyadā nānyāni bhūpate |
tadā vairādayo bhāvāḥ kriyatāṃ na tu putraka || 66 ||
[Analyze grammar]

iti paśya jagatsarvaṃ vāsudevātmakaṃ nṛpa |
etadeva hi kṛṣṇena rūpamāviṣkṛtaṃ nṛpa || 67 ||
[Analyze grammar]

parameśvareti yadrūpaṃ tadetatkathitaṃ tava |
janmādibhāvarahitaṃ tadviṣṇoḥ paramaṃ padam || 68 ||
[Analyze grammar]

saṃkṣepeṇātha bhūpāla śrūyatāṃ yadvadāmi te |
yanmataṃ puruṣaḥ kṛtvā paraṃ nirvāṇamṛcchati || 69 ||
[Analyze grammar]

sarvo viṣṇusamāso hi bhāvābhāvau ca tanmayau |
sadasatsarvamīśo'sau mahādevaḥ paraṃ padam || 70 ||
[Analyze grammar]

bhavajaladhigatānāṃ dvandvavātāhatānāṃ sutaduhitṛkalatratrāṇabhārārditānām |
viṣamaviṣayatoye majjatāmaplavānāṃ bhavati śaraṇameko viṣṇupoto narāṇām || 71 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 193

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: