Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

adhyāya || 192 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
tasyaivānantaraṃ tāta devatīrthamanuttamam |
dṛṣṭvā tu śrīpatiṃ pāpairmucyate mānavo bhuvi || 1 ||
[Analyze grammar]

maharṣestasya jāmātā bhṛgordevo janārdanaḥ || 2 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
ko'yaṃ śriyaḥ patirdevo devānāmadhipo vibhuḥ |
kathaṃ janmābhavattasya deveṣu triṣu vā mune || 3 ||
[Analyze grammar]

sambandhī ca kathaṃ jāto bhṛguṇā saha keśavaḥ |
etadvistarato brahman vaktumarhasi bhārgava || 4 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
saṃkṣepātkathayiṣyāmi sādhyasya caritaṃ mahat |
na hi vistarato vaktuṃ śaktāḥ sarve maharṣayaḥ || 5 ||
[Analyze grammar]

nārāyaṇasya nābhyabjājjāto devaścaturmukhaḥ |
tasya dakṣo'ṅgajo rājan dakṣiṇāṅguṣṭhasambhavaḥ || 6 ||
[Analyze grammar]

dharmaḥ stanāntātsaṃjātastasya putro'bhavatkila |
nārāyaṇasahāyo'sāvajo'pi bharatarṣabha || 7 ||
[Analyze grammar]

marutvatī vasurjñānā lambā bhānumatī satī |
saṃkalpā ca muhūrtā ca sādhyā viśvāvatī kakup || 8 ||
[Analyze grammar]

dharmapatnyo daśaivaitā dākṣāyaṇyo mahāprabhāḥ |
tāsāṃ sādhyā mahābhāgā putrānajanayannṛpa || 9 ||
[Analyze grammar]

naro nārāyaṇaścaiva hariḥ kṛṣṇastathaiva ca |
viṣṇoraṃśāṃśakā hyete catvāro dharmasūnavaḥ || 10 ||
[Analyze grammar]

tathā nārāyaṇanarau gandhamādanaparvate |
ātmanyātmānamādhāya tepatuḥ paramaṃ tapaḥ || 11 ||
[Analyze grammar]

dhyāyamānāvanaupamyaṃ svaṃ kāraṇamakāraṇam |
vāsudevamanirdeśyamapratarkyamanantaram || 12 ||
[Analyze grammar]

yogayuktau mahātmānāvāsthitāvurutāpasau |
tayostapaḥprabhāveṇa na tatāpa divākaraḥ || 13 ||
[Analyze grammar]

vavāha śaṅkito vāyuḥ sukhasparśo hyaśaṅkitaḥ |
śiśiro'bhavadatyarthaṃ jvalannapi vibhāvasuḥ || 14 ||
[Analyze grammar]

siṃhavyāghrādayaḥ saumyāśceruḥ saha mṛgairgirau |
tayorgauriva bhārārtā pṛthivī pṛthivīpate || 15 ||
[Analyze grammar]

ceruśca bhūdharāścaiva cukṣubhe ca mahodadhiḥ |
devāśca sveṣu dhiṣṇyeṣu niṣprabheṣu hataprabhāḥ |
babhūvuravanīpāla paramaṃ kṣobhamāgatāḥ || 16 ||
[Analyze grammar]

devarājastathā śakraḥ saṃtaptastapasā tayoḥ |
yuyojāpsarasastatra tayorvighnacikīrṣayā || 17 ||
[Analyze grammar]

indra uvāca |
rambhe tilottame kubje ghṛtāci lalite śubhe |
pramloce subhru sumloce saurabheyi mahoddhate || 18 ||
[Analyze grammar]

alambuṣe miśrakeśi puṇḍarīke varūthini |
vilokanīyaṃ bibhrāṇā vapurmanmathabodhanam || 19 ||
[Analyze grammar]

gandhamādanamāsādya kurudhvaṃ vacanaṃ mama |
naranārāyaṇau tatra tapodīkṣānvitau dvijau || 20 ||
[Analyze grammar]

tepāte dharmatanayau tapaḥ paramaduścaram |
tāvasmākaṃ varārohāḥ kurvāṇau paramaṃ tapaḥ || 21 ||
[Analyze grammar]

karmātiśayaduḥkhārtipradāvāyatināśanau |
tadgacchata na bhīḥ kāryā bhavatībhiridaṃ vacaḥ || 22 ||
[Analyze grammar]

smaraḥ sahāyo bhavitā vasantaśca varāṅganāḥ |
rūpaṃ vayaḥ samālokya madanoddīpanaṃ param |
kandarpavaśamabhyeti vivaśaḥ ko na mānavaḥ || 23 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
ityuktvā devarājena madanena samaṃ tadā |
jagmurapsarasaḥ sarvā vasantaśca mahīpate || 24 ||
[Analyze grammar]

gandhamādanamāsādya puṃskokilakulākulam |
cacāra mādhavo ramyaṃ protphullavanapādapam || 25 ||
[Analyze grammar]

pravavau dakṣiṇāśāyāṃ malayānugato'nilaḥ |
bhṛṅgamālārutaravai ramaṇīyamabhūdvanam || 26 ||
[Analyze grammar]

gandhaśca surabhiḥ sadyo vanarājisamudbhavaḥ |
kinnaroragayakṣāṇāṃ babhūva ghrāṇatarpaṇaḥ || 27 ||
[Analyze grammar]

varāṅganāśca tāḥ sarvā naranārāyaṇāvṛṣī |
vilobhayitumārabdhā vāgaṅgalalitasmitaiḥ || 28 ||
[Analyze grammar]

jagau manoharaṃ kācinnanarta tatra cāpsarāḥ |
avādayattathaivānyā manoharataraṃ nṛpa || 29 ||
[Analyze grammar]

hāvairbhāvaiḥ sṛtairhāsyaistathānyā valgubhāṣitaiḥ |
tayoḥ kṣobhāya tanvaṅgyaścakrurudyamamaṅganāḥ || 30 ||
[Analyze grammar]

tathāpi na tayoḥ kaścinmanasaḥ pṛthivīpate |
vikāro'bhavadadhyātmapārasamprāptacetasoḥ || 31 ||
[Analyze grammar]

nivātasthau yathā dīpāvakampau nṛpa tiṣṭhataḥ |
vāsudevārpaṇasvasthe tathaiva manasī tayoḥ || 32 ||
[Analyze grammar]

pūryamāṇo'pi cāmbhobhirbhuvamanyāṃ mahodadhiḥ |
yathā na yāti saṃkṣobhaṃ tathā tanmānasaṃ kvacit || 33 ||
[Analyze grammar]

sarvabhūtahitaṃ brahma vāsudevamayaṃ param |
manyamānau na rāgasya dveṣasya ca vaśaṃgatau || 34 ||
[Analyze grammar]

smaro'pi na śaśākātha praveṣṭuṃ hṛdayaṃ tayoḥ |
vidyāmayaṃ dīpayutamandhakāra ivālayam || 35 ||
[Analyze grammar]

puṣpojjvalāṃstaruvarān vasantaṃ dakṣiṇānilam |
tāścaivāpsarasaḥ sarvāḥ kandarpaṃ ca mahāmunī || 36 ||
[Analyze grammar]

yaccārabdhaṃ tapastābhyāmātmānaṃ gandhamādanam |
dadarśāte'khilaṃ rūpaṃ brahmaṇaḥ puruṣarṣabha || 37 ||
[Analyze grammar]

dāhāya nāmalo vahnernāpaḥ kledāya cāmbhasaḥ |
taddravyameva taddravyavikārāya na vai yataḥ || 38 ||
[Analyze grammar]

tato vijñāya vijñāya paraṃ brahma svarūpataḥ |
madhukandarpayoṣitsu vikāro nābhavattayoḥ || 39 ||
[Analyze grammar]

tato gurutaraṃ yatnaṃ vasantamadanau nṛpa |
cakrāte tāśca tanvaṅgyastatkṣobhāya punaḥpunaḥ || 40 ||
[Analyze grammar]

atha nārāyaṇo dhairyaṃ saṃdhāyodīrṇamānasaḥ |
ūrorutpādayāmāsa varāṅgīmabalāṃ tadā || 41 ||
[Analyze grammar]

trailokyasundarīratnamaśeṣamavanīpate |
guṇairlāghavamabhyeti yasyāḥ saṃdarśanādanu || 42 ||
[Analyze grammar]

tāṃ vilokya mahīpāla cakampe manasānilaḥ |
vasanto vismayaṃ yātaḥ smaraḥ sasmāra kiṃcana || 43 ||
[Analyze grammar]

rambhātilottamādyāśca vailakṣyaṃ devayoṣitaḥ |
na rejuravanīpāla tallakṣyahṛdayekṣaṇāḥ || 44 ||
[Analyze grammar]

tataḥ kāmo vasantaśca pārthivāpsarasaśca tāḥ |
praṇamya bhagavantau tau tuṣṭuvurmunisattamau || 45 ||
[Analyze grammar]

vasantakāmāpsarasa ūcuḥ |
prasīdatu jagaddhātā yasya devasya māyayā |
mohitāḥ sma vijānīmo nāntaraṃ vidyate dvayoḥ || 46 ||
[Analyze grammar]

prasīdatu sa vāṃ devo yasya rūpamidaṃ dvidhā |
dhāmabhūtasya lokānāmanāderapratiṣṭhataḥ || 47 ||
[Analyze grammar]

naranārāyaṇau devau śaṅkhacakrāyudhāvubhau |
āstāṃ prasādasumukhāvasmākamaparādhinām || 48 ||
[Analyze grammar]

nidhānaṃ sarvavidyānāṃ sarvapāpavanānalaḥ |
nārāyaṇo'to bhagavān sarvapāpaṃ vyapohatu || 49 ||
[Analyze grammar]

śārṅgacihnāyudhaḥ śrīmānātmajñānamayo'naghaḥ |
naraḥ samastapāpāni hatātmā sarvadehinām || 50 ||
[Analyze grammar]

jaṭākalāpabaddho'yamanayornaḥ kṣamāvatoḥ |
saumyāsyadṛṣṭiḥ pāpāni hantuṃ janmārjitāni vai || 51 ||
[Analyze grammar]

tathātmavidyādoṣeṇa yo'parādhaḥ kṛto mahān |
trailokyavandyau yau nāthau vilobhayitumāgatāḥ || 52 ||
[Analyze grammar]

prasīda deva vijñānadhana mūḍhadṛśāmiva |
bhavanti santaḥ satataṃ svadharmaparipālakāḥ || 53 ||
[Analyze grammar]

dṛṣṭvaitannaḥ samutpannaṃ yathā strīratnamuttamam |
tvayi nārāyaṇotpannā śreṣṭhā pāravatī matiḥ || 54 ||
[Analyze grammar]

tena satyena satyātmanparamātmansanātana |
nārāyaṇa prasīdeśa sarvalokaparāyaṇa || 55 ||
[Analyze grammar]

prasannabuddhe śāntātmanprasannavadanekṣaṇa |
prasīda yogināmīśa nara sarvagatācyuta || 56 ||
[Analyze grammar]

namasyāmo naraṃ devaṃ tathā nārāyaṇaṃ harim |
namo narāya namyāya namo nārāyaṇāya ca || 57 ||
[Analyze grammar]

prasannānāmanāthānāṃ tathā nāthavatāṃ prabho |
śaṃ karotu naro'smākaṃ śaṃ nārāyaṇa dehi naḥ || 58 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
evamabhyarcitaḥ stutyā rāgadveṣādivarjitaḥ |
prāheśaḥ sarvabhūtānāṃ madhye nārāyaṇo nṛpa || 59 ||
[Analyze grammar]

nārāyaṇa uvāca |
svāgataṃ mādhave kāme bhavatvapsarasāmapi |
yatkāryamāgatānāṃ ca ihāsmābhistaducyatām || 60 ||
[Analyze grammar]

yūyaṃ saṃsiddhaye nūnamasmākaṃ balaśatruṇā |
saṃpreṣitāstato'smākaṃ nṛtyayogādidarśanam || 61 ||
[Analyze grammar]

na vayaṃ gītanṛtyena nāṅgaceṣṭādibhāṣitaiḥ |
lubdhā vai viṣayairmanye viṣayā dāruṇātmakāḥ || 62 ||
[Analyze grammar]

śabdādisaṅgaduṣṭāni yadā nākṣāṇi naḥ śubhāḥ |
tadā nṛtyādayo bhāvāḥ kathaṃ lobhapradāyinaḥ || 63 ||
[Analyze grammar]

te siddhāḥ sma na vai sādhyā bhavatīnāṃ smarasya ca |
mādhavasya ca śākro'pi svāsthyaṃ yātvaviśaṅkitāḥ || 64 ||
[Analyze grammar]

yo'sau paraśca paramaḥ puruṣaḥ parameśvaraḥ |
paramātmā samastasya sthāvarasya carasya ca || 65 ||
[Analyze grammar]

utpattiheturete ca yasminsarvaṃ pralīyate |
sarvāvāsīti devatvādvāsudevetyudāhṛtaḥ || 66 ||
[Analyze grammar]

vayamaṃśāṃśakāstasya caturvyūhasya māninaḥ |
tadādeśitavārtmānau jagadbodhāya dehinām || 67 ||
[Analyze grammar]

tatsarvabhūtaṃ sarveśaṃ sarvatra samadarśinam |
kutaḥ paśyantau rāgādīnkariṣyāmo vibhedinaḥ || 68 ||
[Analyze grammar]

vasante mayi cendre ca bhavatīṣu tathā smare |
yadā sa eva bhūtātmā tadā dveṣādayaḥ katham || 69 ||
[Analyze grammar]

tanmayānyavibhaktāni yadā sarveṣu jantuṣu |
sarveśvareśvaro viṣṇuḥ kuto rāgādayastataḥ || 70 ||
[Analyze grammar]

brahmāṇamindramīśānamādityamaruto'khilān |
viśvedevānṛṣīn sādhyānvasūnpitṛgaṇāṃstathā || 71 ||
[Analyze grammar]

yakṣarākṣasabhūtādīnnāgānsarpānsarīsṛpān |
manuṣyapakṣigorūpagajasiṃhajalecarān || 72 ||
[Analyze grammar]

makṣikāmaśakāndaṃśāñchalabhāñjalajān kṛmīn |
gulmavṛkṣalatāvallītvaksāratṛṇajātiṣu || 73 ||
[Analyze grammar]

yacca kiṃcidadṛśyaṃ vā dṛśyaṃ vā tridaśāṅganāḥ |
manyadhvaṃ jātamekasya tatsarvaṃ paramātmanaḥ || 74 ||
[Analyze grammar]

jāyamānaḥ kathaṃ viṣṇumātmānaṃ paramaṃ ca yat |
rāgadveṣau tathā lobhaṃ kaḥ kuryādamarāṅganāḥ || 75 ||
[Analyze grammar]

sarvabhūtamaye viṣṇau sarvage sarvadhātari |
nipātya taṃ pṛthagbhūte kuto rāgādiko guṇaḥ || 76 ||
[Analyze grammar]

evamasmāsu yuṣmāsu sarvabhūteṣu cābalāḥ |
tanmathaikatvabhūteṣu rāgādyavasaraḥ kutaḥ || 77 ||
[Analyze grammar]

samyagdṛṣṭiriyaṃ proktā samastaikyāvalokinī |
pṛthagvijñānamātraiva lokasaṃvyavahāravat || 78 ||
[Analyze grammar]

bhūtendriyāntaḥ karaṇapradhānapuruṣātmakam |
jagadvai hyetadakhilaṃ tadā bhedaḥ kimātmakaḥ || 79 ||
[Analyze grammar]

bhavanti layamāyānti samudrasalilormayaḥ |
na vāribhedato bhinnāstathaivaikyādidaṃ jagat || 80 ||
[Analyze grammar]

yathāgnerarciṣaḥ pītāḥ piṅgalāruṇadhūsarāḥ |
tathāpi nāgnito bhinnāstathaitadbrahmaṇo jagat || 81 ||
[Analyze grammar]

bhavatībhiśca yatkṣobhamasmākaṃ sa puraṃdaraḥ |
kārayatyasadetacca vivekācāracetasām || 82 ||
[Analyze grammar]

bhavantyaḥ sa ca devendro lokāśca sasurāsurāḥ |
samudrādrivanopetā maddehāntaragocarāḥ || 83 ||
[Analyze grammar]

yatheyaṃ cārusarvāṅgī bhavatīnāṃ mayāgrataḥ |
darśitā darśayiṣyāmi tathā caivākhilaṃ jagat || 84 ||
[Analyze grammar]

prayātu śakro mā garvamindratvaṃ kasya susthiram |
yūyaṃ ca mā smayaṃ yāta santi rūpānvitāḥ striyaḥ || 85 ||
[Analyze grammar]

kiṃ surūpaṃ kurūpaṃ vā yadā bhedo na dṛśyate |
tāratamyaṃ surūpatve satataṃ bhinnadarśanāt || 86 ||
[Analyze grammar]

bhavatīnāṃ smayaṃ matvā rūpaudāryaguṇodbhavam |
mayeyaṃ darśitā tanvī tatastu śamameṣyatha || 87 ||
[Analyze grammar]

yasmānmadūrorniṣpannā tviyamindīvarekṣaṇā |
urvaśī nāma kalyāṇī bhaviṣyati varāpsarāḥ || 88 ||
[Analyze grammar]

tadiyaṃ devarājasya nīyatāṃ varavarṇinī |
bhavatyastena cāsmākaṃ preṣitāḥ prītimicchatā || 89 ||
[Analyze grammar]

vaktavyaśca sahasrākṣo nāsmākaṃ bhogakāraṇāt |
tapaścaryā na vāprāpyaphalaṃ prāptumabhīpsatā || 90 ||
[Analyze grammar]

sanmārgamasya jagato darśayiṣye karomyaham |
tathā nareṇa sahito jagataḥ pālanodyataḥ || 91 ||
[Analyze grammar]

yadi kaścittavābādhāṃ karoti tridaśeśvara |
tamahaṃ vārayiṣyāmi nivṛtto bhava vāsava || 92 ||
[Analyze grammar]

kartāsi cettvamābādhāṃ na duṣṭasyeha kasyacit |
taṃ cāpi śāstā tadahaṃ pravartiṣyāmyasaṃśayam || 93 ||
[Analyze grammar]

etajjñātvā na santāpastvayā kāryo hi māṃ prati |
upakārāya jagatāmavatīrṇo'smi vāsava || 94 ||
[Analyze grammar]

yā ceyamurvaśī mattaḥ samudbhūtā puraṃdara tretāgnihetubhūteyaṃ evaṃ prāpya bhaviṣyati || 95 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 192

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: