Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

adhyāya || 194 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tacchrutvānāntadevena viśvarūpamudāhṛtam |
devarājastathā devāḥ paraṃ vismayamāgatāḥ || 1 ||
[Analyze grammar]

dṛṣṭvā cāpsarasaṃ puṇyāmurvaśīṃ kamalānanām |
saṃtrasto vismitaścābhūdindro rājaśriyā vṛtaḥ || 2 ||
[Analyze grammar]

na kiṃciduttaraṃ vākyamuktavāñjoṣamāsthitaḥ |
iti vṛttāntabhūtaṃ hi nārāyaṇaviceṣṭitam || 3 ||
[Analyze grammar]

bhṛgoḥ khātyāṃ samutpannā lakṣmīḥ śrutvā tu vai nṛpa |
vaiśvarūpaṃ paraṃ rūpaṃ vismitācintayattadā || 4 ||
[Analyze grammar]

kenopāyena sa syānme bhartā nārāyaṇaḥ prabhuḥ |
vratena tapasā vāpi dānena niyamena ca || 5 ||
[Analyze grammar]

vṛddhānāṃ sevanenātha devatārādhanena vā |
iti cintāparāṃ kanyāṃ satī jñātvā yudhiṣṭhira || 6 ||
[Analyze grammar]

prāha prāpto mayā bhartā śaṅkarastapasā kila |
prajāpatiśca gāyatryā hyanyābhirabhivāñchitāḥ || 7 ||
[Analyze grammar]

tapasaiva hi te prāpyastasmāttaccara suvrate |
tapastvaṃ hi mahaccograṃ sarvavāñchitadāyakam || 8 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
sāgarāntaṃ samāsādya lakṣmīḥ parapuraṃjaya |
cacāra vipulaṃ kālaṃ tapaḥ paramaduścaram || 9 ||
[Analyze grammar]

sthāṇuvatsaṃsthitā sābhūddivyaṃ varṣasahasrakam |
tata indrādayo devāḥ śaṅkhacakragadādharāḥ || 10 ||
[Analyze grammar]

bhūtvā jagmustadarthaṃ te sā tu pṛṣṭavatī surān |
viśvarūpaṃ vaiṣṇavaṃ yattaddarśayata māciram || 11 ||
[Analyze grammar]

vilakṣā vrīḍitā devā gatvā nārāyaṇaṃ tadā |
abruvan vaiśvarūpaṃ no śaktā darśayituṃ vayam || 12 ||
[Analyze grammar]

tato yatheṣṭaṃ te jagmuḥ sa ca viṣṇuracintayat |
ugrarūpā sthitā devī dehaṃ dahati bhārgavī || 13 ||
[Analyze grammar]

tāṃ tasmāttatra gatvāhaṃ varaṃ dattvā tu vāñchitam |
punastapaḥ kariṣyāmi darśayiṣyāmi vā punaḥ |
vaiṣṇavaṃ viśvarūpaṃ yaddurdaśyaṃ devadānavaiḥ || 14 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
tato gatvā hṛṣīkeśaḥ sāgarāntasthitāṃ śriyam |
prāha tuṣṭo'smi te devi varaṃ vṛṇu yathepsitam || 15 ||
[Analyze grammar]

śrīruvāca |
yadi tuṣṭo'si me deva prapannāyā janārdana |
tadā darśaya yaddṛṣṭamapsarobhistavānagha || 16 ||
[Analyze grammar]

viśvarūpamanantaṃ ca bhūtabhāvana keśava |
gandhamādanamāsādya kṛtaṃ yacca tapastvayā || 17 ||
[Analyze grammar]

tadvadasva vibho viṣṇo na mithyā yadi keśava |
śraddadhāmi na caivāhaṃ rūpasyāsya kathaṃcana || 18 ||
[Analyze grammar]

bahubhiryakṣarakṣobhirmāyācāripracāribhiḥ |
chanditā mama jānadbhirbhāvamantargataṃ harau || 19 ||
[Analyze grammar]

bhūtvā viṣṇusvarūpāste cakriṇaśca caturbhujāḥ |
suvrīḍitā gatāḥ sarve viśvarūpo sahāyataḥ || 20 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
nārāyaṇo'tha bhagavāñchaṅkhacakragadābhṛtam |
tayā tathoktastadrūpaṃ muktvā vai surapūjitam || 21 ||
[Analyze grammar]

rūpaṃ paraṃ yathoktaṃ vai viśvarūpamadarśayat |
darśayitvā vacaḥ prāha pañcarātravidhānataḥ || 22 ||
[Analyze grammar]

yo'rcayiṣyati māṃ nityaṃ sa pūjyaḥ sa ca pūjitaḥ |
dhanadhānyasamāyuktaḥ sarvabhogasamanvitaḥ || 23 ||
[Analyze grammar]

mūlaṃ hi sarvadharmāṇāṃ brahmacaryaṃ paraṃ tapaḥ |
tenāhaṃ tatra sthāsyāmi mūlaśrīpatisaṃjñitaḥ || 24 ||
[Analyze grammar]

mūlaśrīḥ procyate brāhmī brahmacaryasvarūpiṇī |
sarvayogamayī puṇyā sarvapāpaharī śubhā || 25 ||
[Analyze grammar]

patistasyāḥ prabhurahaṃ varadaḥ prāṇināṃ priye |
revājale naraḥ snātvā yo'rcayenmāṃ yatavrataḥ || 26 ||
[Analyze grammar]

mūlaśrīpatināmānaṃ vāñchite prāpnuyātphalam |
dānāni tatra yo dadyānmahādānāni ca priye || 27 ||
[Analyze grammar]

sahasraguṇitaṃ puṇyamanyasthānādavāpyate |
dṛṣṭaṃ tvayā tatra deśe samyakcaivāvadhāritam |
tadarcitvā parān kāmānāpsyasi tvaṃ na saṃśayaḥ || 28 ||
[Analyze grammar]

varaṃ vṛṇīṣva deveśi vāñchitaṃ durlabhaṃ suraiḥ |
durgasaṃsārakāntārapatitaiḥ parameśvari || 29 ||
[Analyze grammar]

śrīruvāca |
nārāyaṇa jagaddhātarnārāyaṇa jagatpate |
nārāyaṇa parabrahma nārāyaṇaparāyaṇa || 30 ||
[Analyze grammar]

prasīda pāhi māṃ bhaktyā samyaksarge niyojaya |
priyo hyasi priyāhaṃ te yathā syāṃ tattathā kuru || 31 ||
[Analyze grammar]

gṛhaṃ dharmārthakāmānāṃ kāraṇaṃ deva saṃmatam |
tadāsthāyāśramaṃ puṇyaṃ māṃ śreyasi niyojaya || 32 ||
[Analyze grammar]

nārāyaṇa uvāca |
nārāyaṇagirā devi vijñapto'smi yatastvayā |
nārāyaṇagirirnāma tena me'tra bhaviṣyati || 33 ||
[Analyze grammar]

nārāyaṇasmṛtau yāti duritaṃ janmakoṭijam |
yasmādgirati tasmācca girirityeva śabditam || 34 ||
[Analyze grammar]

tasmātsarvāśrayo devi giriḥ parvatarāṅbhavet |
surāsuramanuṣyāṇāṃ yathāhamapi cāśrayaḥ || 35 ||
[Analyze grammar]

ya etatpūjayiṣyanti maṇḍalasthaṃ paraṃ mama |
nārāyaṇagirirnāma devarūpaṃ śubhekṣaṇe || 36 ||
[Analyze grammar]

te divyajñānasampannā divyadehaviceṣṭitāḥ |
divyaṃ lokamavāpsyanti divyabhogasamanvitāḥ || 37 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
tayorevaṃ saṃvadatordevā indrapurogamāḥ |
samāgatā vanoddeśaṃ sāgarānte maharṣayaḥ || 38 ||
[Analyze grammar]

tato bhṛguṃ devarājo nārāyaṇavicintitam |
vavre jñātvā tu tatkanyāṃ dharmātmā sa dadau ca tām || 39 ||
[Analyze grammar]

dharmo'pi vidhivadvatsa vivāhaṃ samakārayat |
devadevasya rājarṣe devatārthe samāhitaḥ || 40 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
dharmo vivāhamakarodvidhivadyattvayoditam |
ko vidhistatra kā dattā dakṣiṇā bhṛguṇāpi ca || 41 ||
[Analyze grammar]

vivāhayajñe samabhūtsruksruvagrahaṇe ca kaḥ |
ṛtvijaḥ ke sadasyāśca tasyāsan dvijasattama || 42 ||
[Analyze grammar]

kiṃ tasyāvabhṛthaṃ tvāsīttatsarvaṃ vada vistarāt |
tvadvākyāmṛtapānena tṛptirmama na vidyate || 43 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
nārāyaṇavivāhasya yajñasya ca yudhiṣṭhira |
tapasastasya devasya samyagācaraṇasya ca || 44 ||
[Analyze grammar]

vaktuṃ samartho na guṇānbrahmāpi parameśvaraḥ |
tathāpyuddeśato vacmi śṛṇu bhūtvā samāhitaḥ || 45 ||
[Analyze grammar]

brahmā saptarṣayastatra sruksruvagrahaṇe ratāḥ |
agnīñjuhuvire rājanvedirdhātrī sasāgarā || 46 ||
[Analyze grammar]

daduḥ samudrā ratnāni brahmarṣibhyo nṛpottama |
dhanado'pi dadau vittaṃ sarvabrāhmaṇavāñchitam || 47 ||
[Analyze grammar]

viśvakarmā'pi devānāṃ brahmarṣīṇāṃ paraṃtapa |
veśmāni suvicitrāṇi sarvaratnamayāni ca || 48 ||
[Analyze grammar]

kṛtvā pradarśayāmāsa devendrāya yaśasvine |
śatakratustato viprānkāpiṣṭhalapurogamān || 49 ||
[Analyze grammar]

śaunakādīṃśca papraccha baṣkalāñchāgalānapi |
ātreyānapi rājendra vṛṇudhvamabhivāñchitam || 50 ||
[Analyze grammar]

dṛṣṭvā te citraratnāni prāhuḥ sarveśvareśvaram |
devānāṃ ca ṛṣīṇāṃ ca saṅgamo'yaṃ supuṇyakṛt || 51 ||
[Analyze grammar]

asminpuṇye sureśāna vastuṃ vāñchāmahe sadā |
śatakratuḥ prāha punarvāso vātra bhaviṣyati |
satyadharmaratā yūyaṃ yāvatkālaṃ bhaviṣyatha || 52 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
pṛṣṭaṃ yadrājaśārdūla ke makhe hotriṇo'bhavan |
tatprocyamānamadhunā śṛṇu bhūtvā samāhitaḥ || 53 ||
[Analyze grammar]

sanatkumārapramukhāḥ sadasyāstasya cābhavan |
audgātramatryaṅgirasau marīciśca cakāra ha || 54 ||
[Analyze grammar]

hautraṃ dharmavasiṣṭhau ca brahmatvaṃ sanako muniḥ |
ṣaṭtriṃśadgrāmasāhasraṃ prādāttebhyaḥ śatakratuḥ || 55 ||
[Analyze grammar]

lakṣmīrbhartrā ca saṃyuktābhavattatkṛtavānprabhuḥ |
brahmaṇo juhvato vahniṃ yāvaddeśasthitaiḥ suraiḥ || 56 ||
[Analyze grammar]

dṛṣṭaṃ lalāṭaṃ deśo'sau lalāṭa iti saṃjñitaḥ |
sa deśaḥ śrīpateḥ kṣetrapuṇyaṃ devarṣisevitam || 57 ||
[Analyze grammar]

sarvāścaryamayaṃ divyaṃ divyasiddhisamanvitam |
brāhmaṇānāṃ tataḥ paṅktiṃ niveśayitumudyatā || 58 ||
[Analyze grammar]

lakṣmīḥ śrīpatināmānamāha devaṃ vacastadā ||
śrīruvāca |
ya ete brāhmaṇāḥ śiṣyā bhṛgvādīnāṃ yatavratāḥ || 59 ||
[Analyze grammar]

tānniveśayitumicchāmi tvatprasādādadhokṣaja |
marīcyādayaḥ surendreṇa sthāpitā garuḍadhvaja || 60 ||
[Analyze grammar]

naiṣṭhikavratino viprā bahavo'tra yatavratāḥ |
prājāpatye vrate brāhme kecidatra vyavasthitāḥ |
tānahaṃ sthāpayiṣyāmi tvatprasādādadhokṣaja || 61 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
tataḥ kautūhaladharo bhagavānvṛṣabhadhvajaḥ |
papraccha vratinaḥ sarvānvṛttibhede vyavasthitān || 62 ||
[Analyze grammar]

nārado'pi mahādevamupetya ca satīpatim |
prāha kṛṣṇājinadharo naiṣṭhikā brāhmaṇā hyamī || 63 ||
[Analyze grammar]

amī kāryāḥ suvastreṇa channaguhyā dvijottamāḥ |
prājāpatyāścaturviṃśasahasrāṇi nareśvara || 64 ||
[Analyze grammar]

brahmacaryavratasthānāṃ vratabrahmavicāriṇām |
dvādaśaiṣāṃ sahasrāṇi santi vai vṛṣabhadhvaja || 65 ||
[Analyze grammar]

nāradasya vacaḥ śrutvā devā devarṣayo'pi ca |
sādhu sādhvityamanyanta nocuḥ kecana kiṃcana || 66 ||
[Analyze grammar]

samāhvayattato lakṣmīstān viprān bhaktisaṃyutā |
uvāca caraṇāngṛhya prasādaḥ kriyatāṃ mayi || 67 ||
[Analyze grammar]

ṣaṭtriṃśacca sahasrāṇi veśmanāmatra saṃsthitiḥ |
viśvakarmakṛtānāṃ tu teṣu tiṣṭhantu vo'khilāḥ || 68 ||
[Analyze grammar]

te tatheti pratijñāya sthitāḥ saṃprītamānasāḥ |
dhanadhānyasamṛddhāśca vāñchitaprāptilakṣaṇāḥ |
sarvakāmasamṛddhāśca hyanārambheṣu karmaṇām || 69 ||
[Analyze grammar]

iti saṃsthāpya tān viprān sā sthitā paryapālayat |
caturdhā tu sthito viṣṇuḥ śriyā devyāḥ priye rataḥ || 70 ||
[Analyze grammar]

evaṃ vaivāhikamakhe nivṛtte ṛṣayastu tam |
ūcuścāvabhṛthasnānaṃ kutra kurmo janārdana || 71 ||
[Analyze grammar]

iti śrutvā tu vacanaṃ śrīpatiḥ pādapaṅkajāt |
mumoca jāhnavītoyaṃ revāmadhyagamaṃ śuci || 72 ||
[Analyze grammar]

hareḥ pādodakaṃ dṛṣṭvā niḥsṛtaṃ munayastu te |
vismitāḥ samapadyanta jānantastasya gauravam || 73 ||
[Analyze grammar]

rudreṇa sahitāḥ sarve devatā ṛṣayastathā |
saṃkathā vismitāścakrurvidhunvantaḥ śirāṃsi ca || 74 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
brūhi śambho kimatrāyaṃ akasmādvārisambhavaḥ |
viṣṇoḥ pādāmbujotthaśca sammohakaraṇaḥ paraḥ || 75 ||
[Analyze grammar]

īśvara uvāca |
pādodakamidaṃ viṣṇorahaṃ jānāmi vai surāḥ |
daśāśvamedhāvabhṛthaiḥ snānamatrātiricyate || 76 ||
[Analyze grammar]

yuṣmābhiḥ śrīpatiḥ pūjyaḥ snānaṃ cāvabhṛthaṃ kutaḥ |
bhaviṣyatīti tenāśu idaṃ vo'rthe vinirmitam || 77 ||
[Analyze grammar]

snātvātra tridaśeśānā yatphalaṃ samprapadyate |
vaktuṃ na kenacidyāti tataḥ kimuttaraṃ vacaḥ || 78 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
evamuktvā tu te sarve snānaṃ kṛtvā yathāgatam |
jagmurdevā maheśānapurogā bharatarṣabha || 79 ||
[Analyze grammar]

brāhmaṇāśca tataḥ sarve svaveśmānyeva bhejire |
devatīrthe mahārāja sarvapāpapraṇāśane || 80 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 194

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: