Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 83 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato gacchenmahārāja tīrthaṃ paramaśobhanam |
brahmahatyāharaṃ proktaṃ revātaṭasamāśrayam |
hanūmatābhidhaṃ hyatra vidyate liṅgamuttamam || 1 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
hanūmanteśvaraṃ nāma kathaṃ jātaṃ vadasva me |
brahmahatyāharaṃ tīrthaṃ revādakṣiṇasaṃsthitam || 2 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
sādhu sādhu mahābāho somavaṃśavibhūṣaṇa |
guhyādguhyataraṃ tīrthaṃ nākhyātaṃ kasyacinmayā || 3 ||
[Analyze grammar]

tava snehātpravakṣyāmi pīḍito vārddhakena tu |
pūrvaṃ jātaṃ mahadyuddhaṃ rāmarāvaṇayorapi || 4 ||
[Analyze grammar]

pulastyo brahmaṇaḥ putro viśravāstasya vai sutaḥ |
rāvaṇastena saṃjāto daśāsyo brahmarākṣasaḥ || 5 ||
[Analyze grammar]

trailokyavijayī bhūtaḥ prasādācchūlinaḥ sa ca |
gīrvāṇā vijitāḥ sarve rāmasya gṛhiṇī hṛtā || 6 ||
[Analyze grammar]

vāritaḥ kumbhakarṇena sītāṃ mocaya mocaya |
vibhīṣaṇena vai pāpo mandodaryā punaḥpunaḥ || 7 ||
[Analyze grammar]

tvaṃ jitaḥ kārtavīryeṇa raiṇukeyena so'pi ca |
sa rāmo rāmabhadreṇa tasya saṃkhye kathaṃ jayaḥ || 8 ||
[Analyze grammar]

rāvaṇa uvāca |
vānaraiśca narairṛkṣairvarāhaiśca nirāyudhaiḥ |
devāsurasamūhaiśca na jito'haṃ kadācana || 9 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
sugrīvahanumadbhyāṃ ca kumudenāṅgadena ca |
etairanyaiḥ sahāyaiśca rāmacandreṇa vai jitaḥ || 10 ||
[Analyze grammar]

rāmacandreṇa paulastyo hataḥ saṃkhye mahābalaḥ |
vanaṃ bhagnaṃ hatāḥ śūrāḥ prabhañjanasutena ca || 11 ||
[Analyze grammar]

rāvaṇasya suto janye hataścākṣakumārakaḥ |
āyāmo rakṣasāṃ bhīmaḥ sampiṣṭo vānareṇa tu || 12 ||
[Analyze grammar]

evaṃ rāmāyaṇe vṛtte sītāmokṣe kṛte sati |
ayodhyāṃ tu gate rāme hanumānsa mahākapiḥ || 13 ||
[Analyze grammar]

kailāsākhyaṃ gataḥ śailaṃ praṇāmāya maheśituḥ |
tiṣṭha tiṣṭhetyasau prokto nandinā vānarottamaḥ || 14 ||
[Analyze grammar]

brahmahatyāyutastvaṃ hi rākṣasānāṃ vadhena hi |
bhairavasya sabhā nūnaṃ na draṣṭavyā tvayā kape || 15 ||
[Analyze grammar]

hanumānuvāca |
nandinātha haraṃ pṛccha pātakasyopaśāntidam |
pāpo'haṃ plavago yasmātsaṃjātaḥ kāraṇāntarāt || 16 ||
[Analyze grammar]

nandyuvāca |
rudradehodbhavā kiṃ te na śrutā bhūtale sthitā |
śravaṇājjanmajanitaṃ dviguṇaṃ kīrtanādvrajet || 17 ||
[Analyze grammar]

triṃśajjanmārjitaṃ pāpaṃ naśyedrevāvagāhanāt |
tasmāttvaṃ narmadātīraṃ gatvā cara tapo mahat || 18 ||
[Analyze grammar]

gandharvāhasuto'pyevaṃ nandinoktaṃ niśamya ca |
prayāto narmadātīramaurvyādakṣiṇasaṅgamam || 19 ||
[Analyze grammar]

dadhyau sudakṣiṇe devaṃ virūpākṣaṃ triśūlinam |
jaṭāmukuṭasaṃyuktaṃ vyālayajñopavītinam || 20 ||
[Analyze grammar]

bhasmopacitasarvāṅgaṃ ḍamarusvaranāditam |
umārddhāṅgaharaṃ śāntaṃ gonāthāsanasaṃsthitam || 21 ||
[Analyze grammar]

vatsarān subahūn yāvadupāsāṃcakra īśvaram |
tāvattuṣṭo mahādeva ājagāma sahomayā || 22 ||
[Analyze grammar]

uvāca madhurāṃ vāṇīṃ meghagambhīranisvanām |
sādhu sādhvityuvāceśaḥ kaṣṭaṃ vatsa tvayā kṛtam || 23 ||
[Analyze grammar]

na ca pūrvaṃ tvayā pāpaṃ kṛtaṃ rāvaṇasaṃkṣaye |
svāmikāryaratastvaṃ hi siddho'si mama darśanāt || 24 ||
[Analyze grammar]

hanumāṃśca haraṃ dṛṣṭvā umārddhāṅgaharaṃ sthiram |
sāṣṭāṅgaṃ praṇato'vocajjaya śambho namo'stu te |
jayāndhakavināśāya jaya gaṅgāśirodhara || 25 ||
[Analyze grammar]

evaṃ stuto mahādevo varado vākyamabravīt |
varaṃ prārthaya me vatsa prāṇasambhavasambhava || 26 ||
[Analyze grammar]

śrīhanumānuvāca |
brahmarakṣovadhājjātā mama hatyā maheśvara |
na pāpo'haṃ bhavedeva yuṣmatsambhāṣaṇe kṣaṇāt || 27 ||
[Analyze grammar]

īśvara uvāca |
narmadātīrthamāhātmyāddharmayogaprabhāvataḥ |
manmūrtidarśanātputra niṣpāpo'si na saṃśayaḥ || 28 ||
[Analyze grammar]

anyaṃ ca te prayacchāmi varaṃ vānarapuṃgava |
upakārāya lokānāṃ nāmāni tava mārute || 29 ||
[Analyze grammar]

hanūmānaṃ janisuto vāyuputro mahābalaḥ |
rāmeṣṭaḥ phālguno gotraḥ piṅgākṣo'mitavikramaḥ || 30 ||
[Analyze grammar]

udadhikramaṇaśreṣṭho daśagrīvasya darpahā |
lakṣmaṇaprāṇadātā ca sītāśokanivartanaḥ || 31 ||
[Analyze grammar]

ityuktvāntardadhe deva umayā saha śaṅkaraḥ |
hanūmānīśvaraṃ tatra sthāpayāmāsa bhaktitaḥ || 32 ||
[Analyze grammar]

ātmayogabalenaiva brahmacaryaprabhāvataḥ |
īśvarasya prasādena liṅgaṃ kāmapradaṃ hi tat |
acchedyamapratarkyaṃ ca vināśotpattivarjitam || 33 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
hanūmanteśvare putra pratyakṣapratyayaṃ śṛṇu |
yadvṛttaṃ dvāparasyādau tretānte pāṇḍunandana || 34 ||
[Analyze grammar]

suparvā nāma bhūpālo babhūva vasudhātale |
tasya rājñaḥ sadā saukhyaṃ narā dīrghāyuṣaḥ sadā || 35 ||
[Analyze grammar]

sa putradhanasaṃyuktaścauropadravavarjitaḥ |
śatabāhurbabhūvāsya putro bhīmaparākramaḥ || 36 ||
[Analyze grammar]

āsakto'sau sadā kālaṃ pāpadharmairnareśvara |
aṭāṭyata dharāṃ sarvāṃ parvatāṃśca vanāni ca || 37 ||
[Analyze grammar]

vadhārthaṃ mṛgayūthānāmāgato vindhyaparvatam |
tarujātisamākīrṇe hastiyūthasamācite || 38 ||
[Analyze grammar]

siṃhacitrakaśobhāḍhye mṛgavārāhasaṃkule |
krīḍitvā sa vane rājā narmadāmānataḥ kvacit || 39 ||
[Analyze grammar]

hanūmantavane prāptaḥ śatakrośapramāṇake |
ciñciṇīvanaśobhāḍhye kadambatarusaṃkule || 40 ||
[Analyze grammar]

nityaṃ pālāśajambīraiḥ karaṃjakhadiraistathā |
pāṭalairbadarairyuktaiḥ śamītindukaśobhitam || 41 ||
[Analyze grammar]

mṛgayūthaiḥ samāchannaśikhaṇḍisvaranāditam |
pārāvatakasaṅghānāṃ samantātsvaraśobhitam || 42 ||
[Analyze grammar]

śaratkāle'ramadrājā bahule cāśvinasya saḥ |
vanamadhyaṃ gato'drākṣīdbhramantaṃ piṅgaladvijam || 43 ||
[Analyze grammar]

pustikākarasaṃsthaṃ ca papraccha capalaṃ dvijam || 44 ||
[Analyze grammar]

śatabāhuruvāca |
ekākī tvaṃ vane kasmādbhramase pustikākaraḥ |
itastato'pi sampaśyan kathayasva dvijottama || 45 ||
[Analyze grammar]

brāhmaṇa uvāca |
kānyakubjātsamāyātaḥ preṣito rājakanyayā |
asthikṣepāya vai rājanhanūmanteśvare jale || 46 ||
[Analyze grammar]

rājovāca |
asthikṣepo jale kasmāddhanūmanteśvare dvija |
kriyate kena kāryeṇa sāścaryaṃ kathyatāṃ mama || 47 ||
[Analyze grammar]

suparvaṇaḥ suto yānaṃ tyaktvā bhūmau praṇamya ca |
kṛtāñjalipuṭo bhūtvā brāhmaṇāya nareśvara |
samastaṃ kathayāmāsa vṛttāntaṃ svaṃ purātanam || 48 ||
[Analyze grammar]

brāhmaṇa uvāca |
śikhaṇḍī nāma rājāsti kanyakubje pratāpavān |
aputro'sau mahīpālaḥ kanyā jātā manorathaiḥ || 49 ||
[Analyze grammar]

jātismarā sucārvaṅgī narmadāyāḥ prabhāvataḥ |
pitrā ca saikadā kanyā vivāhāya prajalpitā || 50 ||
[Analyze grammar]

anitye putri saṃsāre kanyādānaṃ dadāmyaham |
śvaḥkṛtyamadya kurvīta pūrvāhṇe cāparāhṇikam |
na hi pratīkṣate mṛtyuḥ kṛtaṃ cāsya na cākṛtam || 51 ||
[Analyze grammar]

kanyovāca |
iccheyaṃ yatra kāle hi tatra deyā tvayā pituḥ |
putrīvākyādasau rājā vismito vākyamabravīt || 52 ||
[Analyze grammar]

śikhaṇḍyuvāca |
kathyatāṃ me mahābhāge sāścaryaṃ bhāṣitaṃ tvayā |
piturvākyena sā bālottamā hyāgatāntikam || 53 ||
[Analyze grammar]

kathayāmāsa yadvṛttaṃ hanūmanteśvare nṛpa |
kalāpinī hyahaṃ tāta yutā bhartrāvasaṃ tadā || 54 ||
[Analyze grammar]

revaurvyāsaṅgamantisthā revāyā dakṣiṇe taṭe |
hanūmantavane puṇye cikrīḍāhaṃ yadṛcchayā || 55 ||
[Analyze grammar]

bhartṛyuktā ca saṃsuptā rajanyāṃ sarale nage |
āgatā lubdhakāstatra kṣudhārtā vanamuttamam || 56 ||
[Analyze grammar]

bhartṛyogayutā pāpairdṛṣṭāhaṃ vadhacintakaiḥ |
pāśabandhaṃ samādāya baddhāhaṃ svāminā saha || 57 ||
[Analyze grammar]

grīvāṃ te moṭayāmāsuḥ picchāchoṭanakaṃ kṛtam |
hutāśanamukhe taistu saha kāntena lubdhakaiḥ || 58 ||
[Analyze grammar]

paribharjyāvayormāṃsaṃ bhakṣayitvā yatheṣṭataḥ |
suptāḥ svasthendriyā rātrau sā gatā śarvarī kṣayam || 59 ||
[Analyze grammar]

prabhāte māṃsaśeṣaṃ ca jambukairgṛdhraghātibhiḥ |
maccharīrodbhavaṃ cāsthi snāyumāṃsena cāvṛtam || 60 ||
[Analyze grammar]

gṛhītaṃ ghātinaikena cākāśātpatitaṃ tadā |
taṃ māṃsabhakṣaṇaṃ dṛṣṭvā pare pakṣiṇa āgatāḥ || 61 ||
[Analyze grammar]

dṛṣṭvā pakṣisamūhaṃ tu asthikhaṇḍaṃ vyasarjayat |
vihagānāṃ samastānāṃ dhāvatāṃ caiva paśyatām || 62 ||
[Analyze grammar]

patitaṃ narmadātoye hanūmanteśvare nṛpa |
madīyamasthikhaṇḍaṃ ca patitaṃ narmadājale || 63 ||
[Analyze grammar]

tasya tīrthasya puṇyena jātāhaṃ putrikā tava |
bhūpakanyā tvahaṃ jātā pūrṇacandranibhānanā || 64 ||
[Analyze grammar]

jātismarā narendrasya saṃjātā bhavataḥ kule |
tasmādvivāhaṃ necchāmi mama bhartā nṛpottama || 65 ||
[Analyze grammar]

viṣame vartate'dyāpi śakuntamṛgajātiṣu |
tasyāsthiśeṣaṃ rājendra tasmiṃstīrthe bhaviṣyati || 66 ||
[Analyze grammar]

tatkṣepaṇārthaṃ vai tāta preṣayādya dvijottamam |
etatte sarvamākhyātaṃ kāraṇaṃ nṛpasattama || 67 ||
[Analyze grammar]

madbhartā viṣame sthāne śakuntamṛgajātiṣu |
yadi preṣayase tāta kaṃcittvaṃ narmadātaṭe || 68 ||
[Analyze grammar]

tasyāhaṃ kathayiṣyāmi sthānaiścihnaiśca lakṣitam |
śikhaṇḍināpyahaṃ tatra hyāhūto hyavanīpate || 69 ||
[Analyze grammar]

dāsyāmi viṃśatigrāmāngaccha tvaṃ narmadātaṭe |
preṣaṇaṃ me pratijñātamalakṣmyā pīḍitena tu || 70 ||
[Analyze grammar]

kanyovāca |
gaccha tvaṃ narmadāṃ puṇyāṃ sarvapāpakṣayaṃkarīm |
āgneyyāṃ somanāthasya hanūmanteśvaraḥ paraḥ || 71 ||
[Analyze grammar]

ardhakrośena revāyā vistīrṇo vaṭapādapaḥ |
karaṃjaḥ kaṭahaścaiva sannidhāne vaṭasya ca || 72 ||
[Analyze grammar]

nyagrodhamūlasāṃnidhye sūkṣmānyasthīni drakṣyasi |
samūhya tāni saṃgṛhya gaccha revāṃ dvijottama || 73 ||
[Analyze grammar]

āśvinasyāsite pakṣe tripurāristu vai tithau |
snāpya triśūlinaṃ bhaktyā rātrau tvaṃ kuru jāgaram || 74 ||
[Analyze grammar]

kṣipeḥ prabhāte tāni tvaṃ nābhimātrajalasthitaḥ |
ityuccārya dvijaśreṣṭha vimuktistasya jāyatām || 75 ||
[Analyze grammar]

kṣiptvāsthīni punaḥ snānaṃ kartavyaṃ tvaghanāśanam |
evaṃ kṛte tu rājendra gatistasya bhaviṣyati || 76 ||
[Analyze grammar]

kathitaṃ kanyayā yacca tatsarvaṃ pustikākṛtam |
āgato'haṃ nṛpaśreṣṭha tīrthe'tra duritāpahe || 77 ||
[Analyze grammar]

so'bhijñānaṃ tato dṛṣṭvā nītvāsthīni nareśvara |
pūrvoktena vidhānena prākṣipaṃ nārmadā masipuṣpavṛṣṭiḥ'śu sādhu sādhviti pāṇḍava |
vimānaṃ ca tato divyamāgataṃ barhiṇastadā || 78 ||
[Analyze grammar]

divyarūpadharo bhūtvā gato nāke kalāpavān |
evaṃ tu pratyayaṃ dṛṣṭvā hanūmanteśvare nṛpa || 79 ||
[Analyze grammar]

cakārānaśanaṃ vipraḥ śatabāhuśca bhūpatiḥ |
śoṣayāmāsatustau svamīśvarārādhane ratau || 80 ||
[Analyze grammar]

dhyāyantau tasthaturdevaṃ śatabāhudvijottamau |
māsārdhena mṛto rājā śatabāhurmahāmanāḥ || 81 ||
[Analyze grammar]

kiṅkaṇījālaśobhāḍhyaṃ vimānaṃ tatra cāgatam |
sādhu sādhu nṛpaśreṣṭha vimānārohaṇaṃ kuru || 82 ||
[Analyze grammar]

śatabāhuruvāca |
nāyāmi svargamārgāgraṃ vipro yāvanna saṃsthitaḥ |
upadeśaprado mahyaṃ gururūpī dvijottamaḥ || 83 ||
[Analyze grammar]

apsarasa ūcuḥ |
lobhāvṛto hyayaṃ vipro lobhātpāpasya saṃgrahaḥ |
hanūmanteśvare rājanye mṛtāḥ sattvamāsthitāḥ || 84 ||
[Analyze grammar]

te yānti śāṃkare loke sarvapāpakṣayaṃkare |
naiva pāpakṣayaścāsya brāhmaṇasya nareśvara || 85 ||
[Analyze grammar]

gṛhaṃ ca gṛhiṇī citte brāhmaṇasya pravartate |
śatabāhustato vipramuvāca vinayānvitaḥ || 86 ||
[Analyze grammar]

tyaja mūlamanarthasya lobhamenaṃ dvijottama |
ityuktvā svaryayau rājā svargakanyāsamāvṛtaḥ || 87 ||
[Analyze grammar]

dinaiḥ kaiścidgato vipraḥ svargaṃ vaitālikairvṛtaḥ |
barhī ca kāśīrājasya putrastīrthaprabhāvataḥ || 88 ||
[Analyze grammar]

ātmānaṃ kanyayā dattaṃ pūrvajanma vyacintayan |
sā ca taṃ prauḍhamālokya piturājñāmavāpya ca |
svayaṃvare svabhartāraṃ lebhe sādhvī nṛpātmajam || 89 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
etadvṛttāntamabhavattasmiṃstīrthe nṛpottama |
etasmātkāraṇānmedhyaṃ tīrthametatsadā nṛpa || 90 ||
[Analyze grammar]

aṣṭamyāṃ vā caturdaśyāṃ sarvakālaṃ nareśvara |
viśeṣāccāśvine māsi kṛṣṇapakṣe caturdaśīm || 91 ||
[Analyze grammar]

snāpayedīśvaraṃ bhaktyā kṣaudrakṣīreṇa sarpiṣā |
dadhnā ca khaṇḍayuktena kuśatoyena vai punaḥ || 92 ||
[Analyze grammar]

śrīkhaṇḍena sugandhena guṇṭhayecca maheśvaram |
tataḥ sugandhapuṣpaiśca bilvapatraiśca pūjayet || 93 ||
[Analyze grammar]

mucakundena kadena jātīkāśakuśodbhavaiḥ |
unmattamunipuṣpaughaiḥ puṣpaistatkālasambhavaiḥ || 94 ||
[Analyze grammar]

arcayetparayā bhaktyā hanūmanteśvaraṃ śivam |
ghṛtena dāpayeddīpaṃ tailena tadabhāvataḥ || 95 ||
[Analyze grammar]

śrāddhaṃ ca kārayettatra brāhmaṇairvedapāragaiḥ |
sarvalakṣaṇasampūrṇaiḥ kulīnairgṛhapālakaiḥ || 96 ||
[Analyze grammar]

tarpayedbrāhmaṇān bhaktyā vasanānnahiraṇyataḥ |
narakasthā divaṃ yāntu procyeti praṇameddvijān || 97 ||
[Analyze grammar]

patitān varjayedviprān vṛṣalī yasya gehinī |
svavṛṣaṃ cāparityajya vṛṣairanyairvṛṣāyate || 98 ||
[Analyze grammar]

vṛṣalīṃ tāṃ vidurdevā na śūdrī vṛṣalī bhavet |
brahmahatyā surāpānaṃ gurudāraniṣevaṇam || 99 ||
[Analyze grammar]

suvarṇaharaṇanyāsamitradrohodbhavaṃ tathā |
naśyate pātakaṃ sarvamityevaṃ śaṅkaro'bravīt || 100 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
vākpralāpena bho vatsa bahunoktena kiṃ mayā |
sarvapātakasaṃyukto dadyāddānaṃ dvijanmane || 101 ||
[Analyze grammar]

godānaṃ ca prakartavyamasmiṃstīrthe viśeṣataḥ |
godānaṃ hi yataḥ pārtha sarvadānādhikaṃ smṛtam || 102 ||
[Analyze grammar]

sarvadevamayā gāvaḥ sarve devāstadātmakāḥ |
śṛṅgāgreṣu mahīpāla śakro vasati nityaśaḥ || 103 ||
[Analyze grammar]

uraḥ skandaḥ śiro brahmā lalāṭe vṛṣabhadhvajaḥ |
candrārkau locane devau jihvāyāṃ ca sarasvatī || 104 ||
[Analyze grammar]

marudgaṇāḥ sadā sādhyā yasyā dantā nareśvara |
huṅkāre caturo vedān vidyātsāṅgapadakramān || 105 ||
[Analyze grammar]

ṛṣayo romakūpeṣu hyasaṃkhyātāstapasvinaḥ |
daṇḍahasto mahākāyaḥ kṛṣṇo mahiṣavāhanaḥ || 106 ||
[Analyze grammar]

yamaḥ pṛṣṭhasthito nityaṃ śubhāśubhaparīkṣakaḥ |
catvāraḥ sāgarāḥ puṇyāḥ kṣīradhārāḥ staneṣu ca || 107 ||
[Analyze grammar]

viṣṇupādodbhavā gaṅgā darśanātpāpanāśanī |
prasrāve saṃsthitā yasmāttasmādvandyā sadā budhaiḥ || 108 ||
[Analyze grammar]

lakṣmīśca gomaye nityaṃ pavitrā sarvamaṅgalā |
gomayālepanaṃ tasmātkartavyaṃ pāṇḍunandana || 109 ||
[Analyze grammar]

gandharvāpsaraso nāgāḥ khurāgreṣu vyavasthitāḥ |
pṛthivyāṃ sāgarāntāyāṃ yāni tīrthāni bhārata |
tāni sarvāṇi jānīyādgaurgavyaṃ tena pāvanam || 110 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
sarvadevamayī dhenurgīrvāṇādyairalaṃkṛtā |
etatkathaya me tāta kasmādgoṣu samāśritāḥ || 111 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
sarvadevamayo viṣṇurgāvo viṣṇuśarīrajāḥ |
devāstadubhayāttasmātkalpitā vividhā janaiḥ || 112 ||
[Analyze grammar]

śvetā vā kapilā vāpi kṣīriṇī pāṇḍunandana |
savatsā ca suśīlā ca sitavastrāvaguṇṭhitā || 113 ||
[Analyze grammar]

kāṃsyadohanikā deyā svarṇaśṛṅgī subhūṣitā |
hanūmanteśvarasyāgre bhaktyā viprāya dāpayet || 114 ||
[Analyze grammar]

niyamasthena sā deyā svargamānantyamicchatā |
asamarthāya ye dadyurviṣṇuloke prayānti te || 115 ||
[Analyze grammar]

asau loke cyuto rājanbhūtale dvijamandire |
kuśalo jāyate putro guṇavidyādhanarddhimān || 116 ||
[Analyze grammar]

sarvapāpaharaṃ tīrthaṃ hanūmanteśvaraṃ nṛpa |
śṛṇvanvimucyate pāpādvarṇasaṃkarasaṃbhavāt || 117 ||
[Analyze grammar]

dūrasthaścintayan paśyanmucyate nātra saṃśayaḥ || 118 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 83

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: