Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 82 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tato gacchenmahīpāla vahnitīrthamanuttamam |
yatra siddho mahātejāstapaḥ kṛtvā hutāśanaḥ || 1 ||
[Analyze grammar]

sarvabhakṣyaḥ kṛto yo'sau daṇḍake muninā purā |
narmadātaṭamāśritya pūto jāto hutāśanaḥ || 2 ||
[Analyze grammar]

tatra tīrthe tu yaḥ snātvā pūjayitvā maheśvaram |
agnipraveśaṃ kurute sa gacchedagnisāmyatām || 3 ||
[Analyze grammar]

bhaktyā snātvā tu yastatra tarpayetpitṛdevatāḥ |
agniṣṭomasya yajñasya phalamāpnotyasaṃśayam || 4 ||
[Analyze grammar]

tasyaivānantaraṃ rājankauberaṃ tīrthamuttamam |
kubero yatra saṃsiddho yakṣāṇāmadhipaḥ purā || 5 ||
[Analyze grammar]

tatra tīrthe naraḥ snātvā samabhyarcya jagadgurum |
umayā sahitaṃ bhaktyā sarvapāpaiḥ pramucyate || 6 ||
[Analyze grammar]

tatra tīrthe tu yaḥ snātvā dadyādviprāya kāṃcanam |
nābhimātre jale tiṣṭhansa labhetārbudaṃ phalam || 7 ||
[Analyze grammar]

dadhiskande madhuskande nandīśe varuṇālaye |
āgneye yatphalaṃ tāta snātvā tatphalamāpnuyāt || 8 ||
[Analyze grammar]

te vandyā mānuṣe loke dhanyāḥ pūrṇamanorathāḥ |
yaistu dṛṣṭaṃ mahāpuṇyaṃ narmadātīrthapañcakam || 9 ||
[Analyze grammar]

te yānti bhāskare loke parame duḥkhanāśane |
bhāskarādaiśvare loke caiśvarādanivartake || 10 ||
[Analyze grammar]

nīyate sa pare loke yāvadindrāścaturdaśa |
tataḥ svargāccyuto martyo rājā bhavati dhārmikaḥ || 11 ||
[Analyze grammar]

sarvarogavinirmukto bhunakti sacarācaram |
viṣṇuśca devatā yeṣāṃ narmadātīrthasevinām || 12 ||
[Analyze grammar]

akhaṇḍitapratāpāste jāyante nātra saṃśayaḥ |
gaṅgā kanakhale puṇyā kurukṣetre sarasvatī || 13 ||
[Analyze grammar]

grāme vā yadi vāraṇye puṇyā sarvatra narmadā |
revātīre vasennityaṃ revātoyaṃ sadā pibet || 14 ||
[Analyze grammar]

sa snātaḥ sarvatīrtheṣu somapānaṃ dine dine |
gaṅgādyāḥ saritaḥ sarvāḥ samudrāśca sarāṃsi ca |
kalpānte saṃkṣayaṃ yānti na mṛtā tena narmadā || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 82

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: