Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vyāsa uvāca |
śṛṇu sūta mahābhāga yathā skaṃdena bhāṣitaḥ |
mahāmahotsavaḥ śaṃbhoḥ pṛcchate kuṃbhasaṃbhave || 1 ||
[Analyze grammar]

skaṃda uvāca |
niśāmaya mahāprājña śaṃbhu prāveśikīṃ kathām |
trailokyānaṃdajananīṃ mahāpātakataṃkinīm || 2 ||
[Analyze grammar]

maṃdarādāgataḥ śaṃbhuścaitre damanaparvaṇi |
prāpyāpyānaṃdagahanamitaścetaścacāra ha || 3 ||
[Analyze grammar]

mokṣalakṣmīvilāsetha prāsāde siddhimāgate |
devo virajasaḥ pīṭhādaṃtargehaṃ viveśa ha || 4 ||
[Analyze grammar]

ūrjaśuklapratipadi budharādhāsamāyuji |
caṃdre saptamarāśisthe śeṣeṣūccagraheṣu ca || 5 ||
[Analyze grammar]

vādyamāneṣu vādyeṣu prasannāsu haritsu ca |
brāhmaṇānāṃ śrutirava nyakkṛtānyaravāṃtare || 6 ||
[Analyze grammar]

pratiśabdita bhūrloka bhuvarlokāṃtarādhvani |
sarvaṃ pramuditaṃ cāsīcchaṃbhoḥ prāveśikotsave || 7 ||
[Analyze grammar]

jagurgaṃdharvanikarā nanṛtuścāpsarogaṇāḥ || 28 ||
[Analyze grammar]

cāraṇāstu stutiṃ kuryurjarhṛṣurdevatāgaṇāḥ || 8 ||
[Analyze grammar]

vavurgaṃdhavahā vātā vavṛṣuḥ kusumairghanāḥ |
sarve maṃgalanepathyāḥ sarve maṃgalabhāṣiṇaḥ || 9 ||
[Analyze grammar]

sthāvarā jaṃgamāḥ sarve jātā ānaṃdamedurāḥ |
surāsureṣu sarveṣu gaṃdharveṣūrageṣu ca || 10 ||
[Analyze grammar]

vidyādhareṣu sādhyeṣu kinnareṣu nareṣu ca |
strīpuṃjāteṣu sarveṣu rejuścatvāra eva ca || 11 ||
[Analyze grammar]

niṣpratyūhaṃ ca nitarāṃ puruṣārthāḥ padepade |
dhūpadhūmabharairvyoma yadraktaṃ tu tadā mune || 12 ||
[Analyze grammar]

nādyāpi nīlimānaṃtaṃ parityajati karhicit |
nīrājanāya ye dīpāstadā sarve prabodhitāḥ || 13 ||
[Analyze grammar]

teṣāṃ jyotīṃṣi khedyāpi rājaṃte tārakācchalāt |
pratisaudhaṃ patākāśca nānākārā vicitritāḥ || 14 ||
[Analyze grammar]

ramyadhvajaprabhādhautā rejuḥ prati śivālayam |
kvacidgāyaṃti gītajñāḥ kvacinnṛtyaṃti nartakāḥ || 15 ||
[Analyze grammar]

caturvidhāni vādyāni vādyaṃte ca kvacitkvacit |
pratyadhvaṃ caṃdanarasacchaṭā picchilabhūmayaḥ || 16 ||
[Analyze grammar]

harita śveta māṃjiṣṭha nīla pīta bahuprabhāḥ |
pratyaṃgaṇaṃ śubhākārā raṃgamālāścakāśire || 17 ||
[Analyze grammar]

ratnakuṭṭimabhūbhāgā gopurāgreṣu rejire |
sudhojjvalā harmyamālāḥ saudhanāmaprapedire || 18 ||
[Analyze grammar]

acetanānyapi tadā cetanānīva saṃbabhuḥ |
yāni kānīha kīrtyaṃte maṃgalāni ghaṭodbhava || 19 ||
[Analyze grammar]

teṣāmeva hi sarveṣāṃ tattu janmadivābhavat |
āgatya devadevotha muktimaṃḍapamāviśat || 20 ||
[Analyze grammar]

athābhiṣiktaścaturānanena maharṣivṛṃdaiḥ saha devadevaḥ |
śubhāsanasthaḥ sahito bhavānyā kumāravṛṃdaiḥ parito vṛtaśca || 21 ||
[Analyze grammar]

ratnairasaṃkhyairbahubhirdukūlairmālyairvicitrairlasadiṣṭagaṃdhaiḥ |
apūpujandevagaṇā maheśaṃ tadā mudāte ca mahoragreṃdrāḥ || 22 ||
[Analyze grammar]

ratnākaraiścāpi girīṃdravyairyathā svamanyairapi puṇyadhībhiḥ |
saṃpūjitaḥ kuṃbhaja tatra śaṃbhurnīrājito mātṛgaṇairatheśaḥ || 23 ||
[Analyze grammar]

saṃtoṣya sarvānprathamaṃ munīṃdrānsvaisvairhṛdisthaiśca cirābhilāṣaiḥ |
brahmāṇamābhāṣya śivotha viṣṇuṃ jagāda sarvāmaravṛṃdavaṃdyaḥ || 24 ||
[Analyze grammar]

ito niṣīdeti samānapūrvaṃ tvaṃ me samastaprabhutaikahetuḥ |
dūrepi tiṣṭhannikaṭastvameva tvatto na kaścinmama kāryakartā || 25 ||
[Analyze grammar]

tvayā divodāsa nareṃdravaryaḥ sadūpadeśaiśca tathopadiṣṭaḥ |
yathā sa siddhiṃ paramāmavāpa samīhitaṃ me nikhilaṃ ca siddham || 26 ||
[Analyze grammar]

viṣṇo varaṃ brūhi ya īpsitaste nādeyamatrāsti kimapyaho te |
idaṃ mayā'naṃdavanaṃ yadāptaṃ hetustu tatratvamasau gaṇeśaḥ || 27 ||
[Analyze grammar]

na me priyaṃ kiṃcana viṣṭapatraye tathā yatheyaṃ parasaukhyabhūmiḥ |
vārāṇasī brahmarasāyanasya khanirjaniryatra na dīrghaśāyinām || 28 ||
[Analyze grammar]

śrutveti vākyaṃ jagadīśituśca provāca viṣṇurvaradaṃ maheśam |
yadi prasannosi pinākapāṇe tadā padāddūramahaṃ na te syām || 29 ||
[Analyze grammar]

śrutveti vākyaṃ madhusūdanasya jagāda tuṣṭo nitarāṃ purāriḥ |
sadā murāre mama sannidhau tvaṃ tiṣṭhasva nirvāṇaramāśrayetra || 30 ||
[Analyze grammar]

ādāvanārādhya bhavaṃtamatra yo māṃ bhajiṣyatyapi bhaktiyuktaḥ |
samīhitaṃ tasya na setsyati dhruvaṃ parātparānmeṃbuja cakrapāṇe || 31 ||
[Analyze grammar]

sarvatra saukhyaṃ mama muktimaṃḍape saṃtiṣṭhamānasya bhavedihācyuta |
na tattu kailāsagirau sunirmale na bhaktacetasyapi niścalaśriyi || 32 ||
[Analyze grammar]

nimeṣamātraṃ sthiracittavṛttayastiṣṭhaṃti ye dakṣiṇamaṃḍapetra me |
ananyabhāvā api gāḍhamānasā na te punargarbhadaśāmupāsate || 33 ||
[Analyze grammar]

saṃsnāya ye cakrasarasyagādhe samastatīrthaika śirovibhūṣaṇe |
kṣaṇaṃ viśaṃtīha nirīhamānasā nirenasaste mama pārṣadā hi || 34 ||
[Analyze grammar]

smaraṃti ye māmapavargamaṃḍape kiṃcidyathāśakti dadatyapi svam |
śṛṇvaṃti puṇyāśca kathāḥ kṣaṇaṃ sthirāste koṭigodānaphalaṃ bhajaṃti || 35 ||
[Analyze grammar]

upeṃdrataptāni tapāṃsi taiściraṃ snātā hi te cākhilatīrthasārthakaiḥ |
snātveha ye vai maṇikarṇikā hrade samāsate muktijanāśrayekṣaṇam || 36 ||
[Analyze grammar]

tīrthāni saṃtīha padepade hare tulā kva teṣāṃ maṇikarṇikāyāḥ |
katīhano saṃti śubhāśca maṃḍapāḥ paraṃparomuktiramāśrayoyam || 37 ||
[Analyze grammar]

kaivalyamaṃḍapasyāsya bhaviṣye dvāpare hare |
loke khyātirbhavitrīyameṣa kukkuṭamaṃḍapaḥ || 38 ||
[Analyze grammar]

hariruvāca |
bhālanetrasamākhyāhi kathaṃ nirvāṇamaṃḍapaḥ |
tathā khyātimasau gaṃtā yathā devena bhāṣitam || 39 ||
[Analyze grammar]

devadeva uvāca |
mahānaṃdo dvijo nāma bhaviṣyotra caturbhuja |
agravedīsamācārastyaktatīrthapratigrahaḥ || 40 ||
[Analyze grammar]

adāṃbhiko'krūramanāḥ sadaivātithivallabhaḥ |
atha yauvanamāsādya pitaryuparate sa hi || 41 ||
[Analyze grammar]

viṣameṣu śaraistīvraiḥ kāritastvapade padam |
jahāra kasyacidbhāryā maitrīṃ kṛtvā tu tena vai || 42 ||
[Analyze grammar]

tayā ca prerito'peyaṃ papau cāpi vimohitaḥ |
abhakṣyabhakṣaṇarucirabhūnmadanamohitaḥ || 43 ||
[Analyze grammar]

vaiṣṇavāndhanino dṛṣṭvā kṣaṇaṃ vaiṣṇavaveṣabhṛt |
śaivānniṃdati mūḍhātmā narakatrāṇakāraṇam || 44 ||
[Analyze grammar]

śivabhaktānsamālokya kiṃcicca pariditsukān |
garhayedvaiṣṇavānsarvāñśaivaliṃgopajīvakaḥ || 45 ||
[Analyze grammar]

iti pākhaṃḍadharmajñaḥ saṃdhyāsnānaparāṅmukhaḥ |
viśālatilakaḥ sragvī śuddhadhautāṃbarojvalaḥ || 46 || || 27 ||
[Analyze grammar]

śikhī copagrahakaraḥ sarvebhyo'satpratigrahī |
tasyāpatyadvayaṃ jātamunmattapathavartinaḥ || 47 ||
[Analyze grammar]

evaṃ tasya pravṛttasya kaścitparvatadeśataḥ |
samāgamiṣyati dhanī tīrthayātrārthasiddhaye || 48 ||
[Analyze grammar]

snātvā sa cakrasarasi kathayiṣyati ceti vai |
ahamasti dhanoditsurjātyā cāṃḍālasattamaḥ || 49 ||
[Analyze grammar]

asti kaścitpratigrāhī yasmai dadyāmahaṃ dhanam |
iti tasya vacaḥ śrutvā kaiściccāṃgulisaṃjñayā || 50 ||
[Analyze grammar]

uddiṣṭa upaviṣṭosau yo japeddhyānamudrayā |
eṣa pratigrahaṃ tvatto grahīṣyati na cetaraḥ || 51 ||
[Analyze grammar]

iti teṣāṃ vacaḥ śrutvā sa gatvā tatsamīpataḥ |
daṃḍavatpraṇipatyātha taṃ babhāṣe tadāṃtyajaḥ || 52 ||
[Analyze grammar]

māmuddhara mahāvipra tīrthaṃ me saphalīkuru |
kiṃcidvastvasti me tattvaṃ gṛhāṇānugrahaṃ kuru || 53 ||
[Analyze grammar]

athākṣamālikāṃ karṇe kṛtvā dhyānaṃ visṛjya ca |
kiyaddhanaṃ tavāstīha papraccha karasaṃjñayā || 54 ||
[Analyze grammar]

tasya saṃjñāṃ sa vai buddhvā provācāti prahṛṣṭavat |
saṃtṛptiryāvatā te syāttāvaddāsyāmi nānyathā || 55 ||
[Analyze grammar]

iti tadvacanaṃ śrutvā tyaktvā maunamuvāca ha |
sānaṃdaḥ sa mahānaṃdo niḥspṛhosmi pratigrahe || 56 ||
[Analyze grammar]

paraṃ te'nugrahārthaṃ tu kariṣyāmi pratigraham |
kiṃca me vacanaṃ tvaṃ cetkariṣyasyuttamottama || 57 ||
[Analyze grammar]

yāvadastyakhilaṃ vittaṃ tanmadhye nyasya kasyacit |
na stokamapi dātavyaṃ tadā'dāsyāmi nānyathā || 58 ||
[Analyze grammar]

cāṃḍāla uvāca |
yāvadasti mayānītaṃ viśveśaprītaye vasu |
tāvattubhyaṃ pradāsyāmi viśveśastvaṃ yato mama || 59 ||
[Analyze grammar]

ye vasaṃtīha viśveśa rājadhānyāṃ dvijottama |
kṣudrākṣudrā jaṃtumātrā viśveśāṃ śāsta eva hi || 60 ||
[Analyze grammar]

paroddharaṇaśīlā ye ye parecchāprapūrakāḥ |
paropakṛtiśīlā ye viśveśāṃ śāsta eva hi || 61 ||
[Analyze grammar]

iti tadvacanaṃ śrutvā prahṛṣṭeṃdriyamānasaḥ |
uvāca pārvatīyaṃ taṃ so'grajanmāṃtyajaṃ tadā || 62 ||
[Analyze grammar]

āyāhi darbhānādehi kurūtsargaṃ tvarānvitaḥ |
tatheti sa cakārāśu pārvatīyo mahāmanāḥ || 33 ||
[Analyze grammar]

viśveśaḥ prīyatāṃ ceti procya yāto yathāgataḥ |
sa ca dvijo dvijairanyairdhikkṛtopi vasanniha || 64 ||
[Analyze grammar]

bahirnirgatamātrastu bahubhiḥ paribhūyate |
cāṃḍālabrāhmaṇaścaiṣa cāṃḍālātta dhanastvasau || 65 ||
[Analyze grammar]

asāveva hi cāṃḍālaḥ sarvalokabahiṣkṛtaḥ |
itthaṃ tamanudhāvaṃti thūtkurvaṃtaḥ parito hare || 66 ||
[Analyze grammar]

sa ca tadbhayato gehātkākabhītadivāṃdhavat |
na niḥsaretkvacidapi lajjākṛti natāsyakaḥ || 67 ||
[Analyze grammar]

sa ekadā saṃpradhārya gṛhiṇyā lokadūṣitaḥ |
jagāma kīkaṭāndeśāṃstyaktvā vārāṇasīṃ purīm || 68 ||
[Analyze grammar]

madhye mārgaṃ sa gacchanvai lakṣitastu sakāṃcanaḥ |
api kārpaṭikāṃtasthaḥ sa ruddho mārgarodhibhiḥ || 69 ||
[Analyze grammar]

nītvā te tamaraṇyānīṃ taskarāḥ saparicchadam |
ulluṃṭhya dhanamādāya samālocya parasparam || 70 ||
[Analyze grammar]

procurbhūridhanaṃ caitajjīryatyasminna jīvati |
asau dhanī prayatnena vadhyaḥ saparicārakaḥ || 71 ||
[Analyze grammar]

saṃpradhāryeti teprāhuḥ smartavyaṃ smara pāṃthika |
tvāṃ vayaṃ ghātayiṣyāmo niścitaṃ saparicchadam || 72 ||
[Analyze grammar]

niśamyeti manasyeva kathayāmāsa sa dvijaḥ |
aho pratigṛhītaṃ me yadarthaṃ vasu bhūriśaḥ || 73 ||
[Analyze grammar]

kuṭuṃbamapi tannaṣṭaṃ naṣṭaścāpi pratigrahaḥ |
jīvitaṃ cāpi me naṣṭaṃ naṣṭā kāśīpurīsthitiḥ || 74 ||
[Analyze grammar]

yugapatsarvamevāśu naṣṭaṃ durbuddhiceṣṭayā |
na kāśyāṃ maraṇaṃ prāptaṃ tasmādduṣṭapratigrahāt || 75 ||
[Analyze grammar]

prāṃte kuṭuṃbasmaraṇāttathākāśīsmṛterapi |
corairhatopi sa tadā kīkaṭe kukkuṭo'bhavat || 76 ||
[Analyze grammar]

sā kukkuṭī sutau tau tu tāmracūḍatvamāpatuḥ |
prāṃte kāśīsmaraṇato jātā jātismṛtiḥ parā || 77 ||
[Analyze grammar]

itthaṃ bahutithekāle gate kārpaṭikottamāḥ |
tasminnevādhvani prāptāścatvāro yatra kukkuṭāḥ || 78 ||
[Analyze grammar]

vārāṇasyāḥ kathāṃ proccaiḥ kurvaṃto'nyonyameva hi |
kāśīkathāṃ samākarṇya tadā te caraṇāyudhāḥ || 79 ||
[Analyze grammar]

jātismṛtiprabhāveṇa tatsaṃgena tu nirgatāḥ |
taiśca kārpaṭikaśreṣṭheḥ pathi dṛṣṭvā kṛpālubhiḥ || 80 ||
[Analyze grammar]

taṃdulādiparikṣepaiḥ prāpitāḥ kṣetramuttamam |
te tu kṣetraṃ samāsādya catvāraścaraṇāyudhāḥ || 81 ||
[Analyze grammar]

cariṣyaṃto'tra parito muktimaṃḍapamuttamam |
jitāhārānsaniyamānkāmakrodhaparāṅmukhān || 82 ||
[Analyze grammar]

prahāsānmatkathālāpāṃllābhamohavivarjitān |
svardhunīsnānasaṃklinna sunirmalaśiroruhān || 93 ||
[Analyze grammar]

mannāmoccāraṇaparānmatkathārpitasuśrutīn |
maddattacittasadvṛttīndṛṣṭvā kṣetranivāsinaḥ || 84 ||
[Analyze grammar]

mānayāmāsuratha tānkukkuṭānsādhuvartmanaḥ |
prāktanāṃ vāsanāyogātsaṃpradhārya parasparam |
krameṇāhāramākuṃcya prāṇāṃstyakṣyaṃti cātra vai || 85 ||
[Analyze grammar]

paśyatāṃ sarvalokānāṃ viṣṇo te madanugrahāt |
vimānamadhiruhyāśu kailāsaṃ prāpya matpadam || 86 ||
[Analyze grammar]

nirviśya suciraṃ kālaṃ divyānbhogānanuttamān |
tato'tra jñānino bhūtvā muktiṃ prāpsyaṃti śāśvatīm || 87 ||
[Analyze grammar]

tato lokāstadadārabhya kathayiṣyaṃti sarvataḥ |
muktimaṃḍapanāmaitadeṣa kukkuṭamaṃḍapaḥ || 88 ||
[Analyze grammar]

caritramapi vai teṣāṃ ye smariṣyaṃti mānavāḥ |
muktimaṃḍapamāsādya śreyaḥ prāpsyaṃti tepi hi || 89 ||
[Analyze grammar]

iti yāvatkathāṃ śaṃbhurbhaviṣyāmagrato hareḥ |
akarottumulo nādo ghaṃṭānāṃ tāvadudgataḥ || 90 ||
[Analyze grammar]

athanaṃdinamāhūya devadeva umādhavaḥ |
provāca naṃdinvijñāyāgatya brūhi kuto ravaḥ || 91 ||
[Analyze grammar]

atha naṃdī samāgatya provāca vṛṣabhadhvajam |
namaskṛtya prahṛṣṭāsyaḥ prabaddhakarasaṃpuṭaḥ || 92 ||
[Analyze grammar]

naṃdyuvāca |
devadeva trinayana kimapūrvaṃ bravīmi te |
mokṣalakṣmīvilāso'tra kaiścitkaiścitsamarcyate || 93 ||
[Analyze grammar]

atha smitvābravīcchaṃbhuḥ siddhaṃ nastu samīhitam |
utthāya devadeveśaḥ saha devyā sumaṃgalaḥ || 94 ||
[Analyze grammar]

brahmaṇā hariṇā sārdhaṃ tato'gādraṃgamaṃḍapam |
skaṃda uvāca |
śrutvādhyāyamimaṃ puṇyaṃ paramānaṃdakāraṇam |
naraḥ parāṃ mudaṃ prāpya kailāsaṃ prāpsyati dhruvam || 95 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍa uttarārdhe muktimaṃḍapagamanaṃ nāmāṣṭanavatitamo'dhyāyaḥ || 98 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 48

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: