Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vyāsa uvāca |
śṛṇu sūta yathā proktaṃ kuṃbhaje śarajanmanā |
devadevasya caritaṃ viśveśasya parātmanaḥ || 1 ||
[Analyze grammar]

agastya uvāca |
senānīḥ kathaya tvaṃ me tato nirvāṇamaṃḍapāt |
nirgatya devo deveṃdraiḥ sahitaḥ kiṃ cakāra ha || 2 ||
[Analyze grammar]

skaṃda uvāca |
muktimaṃḍapataḥ śaṃbhurbrahmaviṣṇupurogamaḥ |
śṛṃgāramaṃḍapaṃ prāpya yaccakāra vadāmi tat || 3 ||
[Analyze grammar]

prāṅmukhastūpaviśyeśaḥ sahāsmābhiḥ saheśayā |
brahmaṇādhiṣṭhitaḥ savye vāmapārśvetha śārṅgiṇā || 4 ||
[Analyze grammar]

vījyamāno maheṃdreṇa ṛṣibhiḥ parito vṛtaḥ |
gaṇaiḥ pṛṣṭhapradeśasthairjoṣaṃ tiṣṭhadbhirādarāt || 5 ||
[Analyze grammar]

udāyudhaiḥ sevyamānaścāvasanmānabhūribhiḥ |
brahmaṇe viṣṇave śaṃbhuḥ pāṇimutkṣipya dakṣiṇam || 6 ||
[Analyze grammar]

darśayāmāsa deveśo liṃgaṃ paśyata paśyata |
idameva paraṃ jyotiridameva parātparam || 7 ||
[Analyze grammar]

idameva hi me rūpaṃ sthāvaraṃ cāti siddhidam |
ete pāśupatā siddhā ābāla brahmacāriṇaḥ || 8 ||
[Analyze grammar]

jiteṃdriyāstaponiṣṭhāḥ paṃcārthajñānanirmalāḥ |
bhasmakūṭaśayā dātāḥ suśīlā ūrdhvaretasaḥ || 9 ||
[Analyze grammar]

liṃgārcanaratā nityamananyeṃdriyamānasāḥ |
sadaiva vāruṇāgneya snānadvaya sunirmalāḥ || 10 ||
[Analyze grammar]

kaṃdamūlaphalāhārāḥ paratattvārpitekṣaṇāḥ |
satyavaṃto jitakrodhā nirmohā niṣparigrahāḥ || 11 ||
[Analyze grammar]

nirīhā niṣprapaṃcāśca nirātaṃkā nirāmayāḥ |
nirbhagā nirupāyāśca niḥsaṃgā nirmalāśayāḥ || 12 ||
[Analyze grammar]

nistīrṇodagrasaṃsārā nirvikalpā nirenasaḥ |
nirdvaṃdvā niścitārthāśca nirahaṃkāravṛttayaḥ || 13 ||
[Analyze grammar]

sadaiva me mahāprītā matputrā matsvarūpiṇaḥ |
ete pūjyā namasyāśca madbuddhyāmatparāyaṇaiḥ || 14 ||
[Analyze grammar]

arciteṣveṣvahaṃ prīto bhaviṣyāmi na saṃśayaḥ |
asminvaiśveśvare kṣetre saṃbhojyāḥ śivayoginaḥ || 15 ||
[Analyze grammar]

koṭibhojyaphalaṃ samyagekaika parisaṃkhyayā |
ayaṃ viśveśvaraḥ sākṣātsthāvarātmā jagatprabhuḥ || 16 ||
[Analyze grammar]

sarveṣāṃ sarvasiddhīnāṃ kartā bhaktijuṣāmiha |
ahaṃ kadāciddṛśyaḥ syāmadṛśyaḥ syāṃ kadācana || 17 ||
[Analyze grammar]

ānaṃdakānane cātra svairaṃ tiṣṭhāmi devatāḥ |
anugrahāya sarveṣāṃ bhaktānāmiha sarvadā || 18 ||
[Analyze grammar]

sthāsyāmi liṃgarūpeṇa ciṃtitārthaphalapradaḥ |
svayaṃbhūnyasvayaṃbhūni yāni liṃgāni sarvataḥ |
tāni sarvāṇi cāyāṃti draṣṭuṃ liṃgamidaṃ sadā || 19 ||
[Analyze grammar]

ahaṃ sarveṣu liṃgeṣu tiṣṭhā्myeva na saṃśayaḥ |
paraṃ tviyaṃ parāmūrtirmama liṃgasvarūpiṇī || 20 ||
[Analyze grammar]

yena liṃgamidaṃ dṛṣṭaṃ śraddhayā śuddhacakṣuṣā |
sākṣātkāreṇa tenāhaṃ dṛṣṭa eva divaukasaḥ || 21 ||
[Analyze grammar]

śravaṇādasya liṃgasya pātakaṃ janmasaṃcitam |
kṣaṇātkṣayati śṛṇvaṃtu devā ṛṣigaṇaiḥ saha || 22 ||
[Analyze grammar]

smaraṇādasya liṃgasya pāpaṃ janmadvayārjitam |
avaśyaṃ naśyati kṣipraṃ mama vākyānna saṃśayaḥ || 23 ||
[Analyze grammar]

etalliṃgaṃ samuddiśya gṛhānniṣkramaṇakṣaṇāt |
vilīyate mahāpāpamapi janmatrayārjitam || 24 ||
[Analyze grammar]

darśanādasya liṃgasya hayamedhaśatodbhavam |
puṇyaṃ labheta niyataṃ mamānugrahatomarāḥ || 25 ||
[Analyze grammar]

svayaṃbhuvosya liṃgasya mama viśveśituḥ surāḥ |
rājasūyasahasrasya phalaṃ syātsparśamātrataḥ || 26 ||
[Analyze grammar]

puṣpamātra pradānācca culukodakapūvarkam |
śatasauvarṇikaṃ puṇyaṃ labhate bhaktiyogataḥ || 27 ||
[Analyze grammar]

pūjāmātraṃ vidhāyāsya liṃgarājasya bhaktitaḥ |
sahasrahemakamalapūjāphalamavāpyate || 28 ||
[Analyze grammar]

vidhāya mahatī pūjāṃ paṃcāmṛtapuraḥsarām |
asya liṃgasya labhate puruṣārthacatuṣṭayam || 29 ||
[Analyze grammar]

vastrapūtajalairliṃgaṃ snāpayitvā mamāmarāḥ |
lakṣāśvamedhajanitaṃ puṇyamāpnoti sattamaḥ || 30 ||
[Analyze grammar]

sugaṃdhacaṃdanarasairliṃgamālipya bhaktitaḥ |
ālipyate surastrībhiḥ sugaṃdhairyakṣakardamaiḥ || 31 ||
[Analyze grammar]

sāmoda dhūpadānaiśca divyagaṃdhāśrayo bhavet |
ghṛtadīpaprabodhaiśca jyotīrūpa vimānagaḥ || 32 ||
[Analyze grammar]

karpūravartidīpena sakṛddattena bhaktitaḥ |
karpūradehagauraśrīrbhavedbhālavilocanaḥ || 33 ||
[Analyze grammar]

dattvā naivedyamātraṃ tu sikthesikthe yugaṃyugam |
kailāsādrau vaseddhīmānmahābhogasamanvitaḥ || 34 ||
[Analyze grammar]

viśveśe paramānnaṃ yo dadyātsājya saśarkaram |
trailokyaṃ tarpitaṃ tena sadevapitṛmānavam || 35 ||
[Analyze grammar]

mukhavāsaṃ tu yo dadyāddarpaṇaṃ cārucāmaram |
ullocaṃ sukhaparyaṃkaṃ tasya puṇyaphalaṃ mahat || 36 ||
[Analyze grammar]

saṃkhyā sāgararatnānāṃ kathaṃcitkartumiṣyate |
mukhavāsādidānasya kaḥ saṃkhyāmatra kārayet || 37 ||
[Analyze grammar]

pūjopakaraṇadravyaṃ yo ghaṃṭā gaḍukādikam |
bhaktyā me bhavane dadyātsa vasedatra meṃtike || 38 ||
[Analyze grammar]

yo gītavādyanṛtyānāmekaṃ matprītaye vyadhāt |
tasyāgrato divārātraṃ bhavettauryatrikaṃ mahat || 39 ||
[Analyze grammar]

citralekhanakarmādi prāsāde me'tra kārayet |
yaḥ sacitrānmahābhogānbhuṃkte matpurataḥ sthitaḥ || 40 ||
[Analyze grammar]

sakṛdviśveśvaraṃ natvā madhye janmasudhīrnaraḥ |
trailokyavaṃditapado jāyate vasudhāpatiḥ || 41 ||
[Analyze grammar]

yastu viśvevaraṃ dṛṣṭvā hyanyatrāpi vipadyate |
tasya janmāṃtare mokṣo bhavatyeva na saṃśayaḥ || 42 ||
[Analyze grammar]

viśveśākhyā tu jihvāgre viśvanāthakathāśrutau |
viśveśaśīlanaṃ citte yasya tasya janiḥ kutaḥ || 43 ||
[Analyze grammar]

liṃgaṃ me viśvanāthasya dṛṣṭvā yaścānumodate |
sa me gaṇeṣu gaṇyeta mahāpuṇyabalāśritaḥ || 44 ||
[Analyze grammar]

nityaṃ viśveśa viśveśa viśvanātheti yo japet |
trisaṃdhyaṃ taṃ sukṛtinaṃ japāmyahamapi dhruvam || 15 ||
[Analyze grammar]

mamāpīdaṃ mahāliṃgaṃ sadā pūjyatamaṃ surāḥ |
tasmātsarvaprayatnena pūjyaṃ devarṣi mānavaiḥ || 46 ||
[Analyze grammar]

yairna viśveśvaro dṛṣṭo yairna viśveśvaraḥ smṛtaḥ |
kṛtāṃtadūtaiste dṛṣṭāstaiḥ smṛtā garbhavedanā || 47 ||
[Analyze grammar]

yairidaṃ praṇataṃ liṃgaṃ praṇatāste surāsuraiḥ |
yasyai kena praṇāmena dikpālapadamalpakam |
dikpālapadataḥ pātaḥ pātaḥ śivanaternahi || 48 ||
[Analyze grammar]

śṛṇvaṃtu devarṣigaṇāḥ samastāstathyaṃ bruve tacca paropakṛtyai |
na bhūrbhuvaḥ svargamaharjanāṃtarviśveśatulyaṃ kvacidasti liṃgam || 49 ||
[Analyze grammar]

na satyaloke na tapasyaho surā vaikuṃṭhakailāsarasātaleṣu |
tīrthaṃ kvacidvai maṇikarṇikāsamaṃ liṃgaṃ ca viśveśvaratulyamanyataḥ || 50 ||
[Analyze grammar]

na viśvanāthasya samaṃ hi liṃgaṃ na tīrthamanyanmaṇikarṇikātaḥ |
tapovanaṃ kutracidasti nānyacchubhaṃ mamānaṃdavanena tulyam || 51 ||
[Analyze grammar]

vārāṇasī tīrthamayī samastā yasyāstunāmāpi hi tīrthatīrtham |
tatrāpi kācinmama saukhyabhūmirmahāpavitrā maṇikarṇikāsau || 52 ||
[Analyze grammar]

sthānādamuṣmānmamarājasaudhātprācyāṃ manāgīśasamāśritāyām |
savyepasavye ca karāḥ krameṇa śatatrayī yāpi śatadvayī ca || 53 ||
[Analyze grammar]

hastāḥ śataṃ paṃca surāpagāyāmudīcyavācyormaṇikarṇikeyam |
sārastrilokyāḥ parakośabhūmiryaiḥ sevitā te mama hṛcchayā hi || 54 ||
[Analyze grammar]

asminmamānaṃdavane yadetalliṃgaṃ sudhādhāma sudhāmadhāma |
āsapta pātālatalātsvayaṃbhu samutthitaṃ bhaktakṛpāvaśena || 55 ||
[Analyze grammar]

yesmiñjanāḥ kṛtrimabhāvabuddhyā liṃgaṃ bhajiṣyaṃti ca hetuvādaiḥ |
teṣāṃ hi daṃḍaḥ para eṣa eva nagarbhavāsādviramaṃti te dhruvam || 56 ||
[Analyze grammar]

yadyaddhitaṃ svasya sadaiva tattalliṃgetra deyaṃ mama bhaktimadbhiḥ |
ihāpyamutrāpi na tasya saṃkṣayo yatheha pāpasya kṛtasya pāpibhiḥ || 57 ||
[Analyze grammar]

dūrasthitairapyadhibuddhibhiryairliṃgaṃ samārādhi mamedamatra |
mayaiva dattaiḥ śubhavastujātairniḥśreyasaḥ śrīrvasaṃ yetsatastān || 58 ||
[Analyze grammar]

śṛṇuṣva viṣṇo śṛṇu sṛṣṭikartaḥ śṛṇvaṃtu devarṣigaṇāḥ samastāḥ |
idaṃ hi liṃgaṃ parasiddhidaṃ satāṃ bhedo manāgatra na matsakāśataḥ || 59 ||
[Analyze grammar]

asminhi liṃge'khilasiddhisādhane samarpitaṃ yaiḥ sukṛtārjitaṃ vasu |
tebhyotimātrākhilasaukhyasādhanaṃ dadāmi nirvāṇapadaṃ sunirbhayam || 60 ||
[Analyze grammar]

utkṣipya bāhuṃ tvasakṛdbravīmi trayīmaye'smiṃstrayameva sāram |
viśveśa liṃgaṃ maṇikarṇikāṃbu kāśīpurī satyamidaṃ trisatyam || 61 ||
[Analyze grammar]

utthāya devotha sa śaktirīśastasminhi liṃge kṛtacārupūjaḥ |
yayau layaṃ te ca surā jayeti jayeti coktvā nunuvustamīśam || 62 ||
[Analyze grammar]

skaṃda uvāca |
kṣetrasya maitrāvaruṇe vimuktasya mahāmate |
prabhāvasyaikadeśoyaṃ kathitaḥ kalmaṣāpahaḥ || 63 ||
[Analyze grammar]

tavāgre tu yathābuddhi kāśīviśleṣatāpi naḥ |
acireṇaiva kālena kāśīṃ prāpsyasyanuttamām || 64 ||
[Analyze grammar]

astācalasya śikharaṃ prāptavāneṣa bhānumān |
tavāpi hi mamāpyeṣa maunasya samayo'bhavat || 65 ||
[Analyze grammar]

vyāsa uvāca |
śrutveti sa muniḥ sūta saṃdhyopāstyai vinirgataḥ |
praṇamyau meyamasakṛllopāmudrā samanvitaḥ || 66 ||
[Analyze grammar]

rahasyaṃ parivijñāya kṣetrasya śaśimaulinaḥ |
agastyo niścitamanāḥ śivadhyānaparobhavat || 67 ||
[Analyze grammar]

ānaṃdakānanasyeha mahimānaṃ mahattaram |
kotra varṇayituṃ śaktaḥ sūta varṣaśatairapi || 68 ||
[Analyze grammar]

yathā devyai samākhyāyi śivena paramātmanā |
tathā skaṃdena kathitaṃ māhātmyaṃ kuṃbhasaṃbhave || 69 ||
[Analyze grammar]

tavāgre ca samākhyātaṃ śukādīnāṃ ca sattama |
idānīṃ praṣṭukāmosi kiṃ tatpṛccha vadāmi te || 70 ||
[Analyze grammar]

śrutvādhyāyamimaṃ puṇyaṃ sarvakalmaṣanāśanam |
samastaciṃtitaphalapradaṃ martyo bhavetkṛtī || 71 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍa uttarārdhe viśveśvaraliṃgamahimākhyo nāma navanavatitamo'dhyāyaḥ || 99 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 49

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: