Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

agastiruvāca |
apūveṃyaṃ kathā khyātā brahmaṇo brahmavittama |
kiṃ cakāra punaḥ śaṃbhustatra brahmaṇyapi sthite || 1 ||
[Analyze grammar]

skaṃda uvāca |
śṛṇvagastya mahābhāga kāśyāṃ brahmaṇyapisthite |
giriśaściṃtayāmāsa bhṛśamudvignamānasaḥ || 2 ||
[Analyze grammar]

purī sā yādṛśī kāśī vaśīkaraṇabhūmikā |
na tādṛśīdṛśīhāsītkvacinme prāyaśo dhruvam || 3 ||
[Analyze grammar]

yo yo yāti purīṃ tāṃ tu sa sa tatraiva tiṣṭhati |
abhūvannanuyoginyo'yoginyaḥ kāśisaṃgatāḥ || 4 ||
[Analyze grammar]

akiṃcitkaratāṃ prāptaḥ sa sahasrakaropyaram |
vidhirvidhānadakṣopi na me sa savidhobhavat || 5 ||
[Analyze grammar]

ciṃtayanniti deveśo gaṇānārahūya bhūriśaḥ |
preṣayāmāsa bho yāta kṣipraṃ vārāṇasīṃ purīm || 6 ||
[Analyze grammar]

kiṃ kurvaṃti tu yoginyaḥ kiṃ karoti sa bhānumān |
gatvā vitta tvarāyuktā vidhiśca vidadhāti kim || 7 ||
[Analyze grammar]

nāmagrāhaṃ tataḥ'praiṣīdbahumāna puraḥsaram |
śaṃkukarṇa mahākāla ghaṭākarṇa mahodara || 8 ||
[Analyze grammar]

somanaṃdinnaṃdiṣeṇa kāla piṃgala kukkuṭa |
kuṃḍodara mayūrākṣa bāṇa gokarṇa tāraka || 9 ||
[Analyze grammar]

tilaparṇa smṛlakarṇa dṛmicaṃḍa prabhāmaya |
sukeśa viṃdate chāga kapardinpiṃgalākṣaka || 10 ||
[Analyze grammar]

vīrabhadra kirātākhya caturmukha nikuṃbhaka |
paṃcākṣabhārabhūtākhya tryakṣa kṣemaka lāṃgalin || 11 ||
[Analyze grammar]

virādha sumukhāṣāḍhe bhavaṃto mama sūnavaḥ |
yathemau skaṃdaheraṃbau naigameyo yathā tvayam || 12 ||
[Analyze grammar]

yathā śākhaviśākhau ca yathemau naṃdibhṛṃgiṇau |
bhavatsu vidyamāneṣu mahāvikramaśāliṣu || 13 ||
[Analyze grammar]

kāśīpravṛttiṃ no jāne divodāsanṛpasya ca |
yoginyarkavidhīnāṃ ca taddvau yātaṃ bhavatsvamū || 14 ||
[Analyze grammar]

śaṃkukarṇamahākālau kālasyāpi prakaṃpanau |
jñātuṃ vārāṇasīvārtāmāyātaṃ catvarānvitau || 15 ||
[Analyze grammar]

kṛtapratijñau to tūrṇaṃ prāpya vārāṇasīṃ purīm |
śaṃkukarṇamahākālau vismṛtya śāṃbhavīṃ giram || 16 ||
[Analyze grammar]

yathaiṃdrajālikīṃ dṛṣṭvā māyāmiha vicakṣaṇaḥ |
kṣaṇena mohamāyāti kāśīṃ vīkṣya tathaiva tau || 17 ||
[Analyze grammar]

aho mohasya māhātmyamaho bhāgyaviparyayaḥ |
nirvāṇarāśiṃ yatkāśīṃ prāpya yāṃtyanyato'budhāḥ || 18 ||
[Analyze grammar]

tatyaje yairiyaṃ kāśī mahāśīrvādabhūbhikā |
teṣāṃ karatalānmuktiḥ prāptāpi parito gatā || 19 ||
[Analyze grammar]

yatra sarvāvabhṛthataḥ snānamātraṃ viśiṣyate |
apyuṣṇīkṛtapānīyaistāṃ kāśīṃ kaḥ parityajet || 20 ||
[Analyze grammar]

yatraikapuṣpadānena śivaliṃgasya mūrdhani |
daśasauvarṇikaṃ puṇyaṃ kastāṃ kāśīṃ parityajet || 21 ||
[Analyze grammar]

yatra daṃḍapraṇāmena apyekena śivāgrataḥ |
tucchameṃdrapadaṃprāhustāṃ kāśīṃ ko vimuṃcati || 22 ||
[Analyze grammar]

yatraikadvijamātraṃ tu bhojayitvā yathecchayā |
vājapeyādhikaṃ puṇyaṃ tāṃ kāśīṃ ko vimuṃcati || 23 ||
[Analyze grammar]

ekāṃ gāṃ yatra dattvā vai vidhivadbrāhmaṇāya vai |
labhedayuta gopuṇyaṃ kastāṃ kāśīṃ tyajetsudhīḥ || 24 ||
[Analyze grammar]

ekaliṃgaṃ pratiṣṭhāpya yatra saṃsthāpitaṃ bhavet |
api trailokyamakhilaṃ tāṃ kāśīṃ kaḥ samujjhati || 25 ||
[Analyze grammar]

pariniścitya tāvitthaṃ liṃge saṃsthāpya puṇyade |
tatraiva saṃsthitiṃ prāptau kāśīṃ nādyāpi muṃcataḥ || 26 ||
[Analyze grammar]

śaṃkukarṇeśvaraṃ liṃgaṃ śaṃkukarṇa ga ṇārcitam |
dṛṣṭvā na jāyate jaṃturjātu māturmahodare || 27 ||
[Analyze grammar]

viśveśādvāyudigbhāge śaṃkukarṇeśvaraṃ naraḥ |
saṃpūjya na viśedatra ghore saṃsārasāgare || 28 ||
[Analyze grammar]

mahākāleśvaraṃ liṃgaṃ mahākālagaṇārcitam |
arcayitvā ca natvā ca stutvā kālabhayaṃ kutaḥ || 29 ||
[Analyze grammar]

skaṃda uvāca |
śaṃkukarṇe mahākāle ciraṃtana vilaṃbite |
jñātvā sarvajñanāthotha prāhaipīdaparau gaṇau || 30 ||
[Analyze grammar]

ghaṃṭākarṇa tvamāgaccha mahodara mahāmate |
kāśīṃ yātaṃ yuvāṃ tūrṇaṃ jñātuṃ tatratya ceṣṭitam || 31 ||
[Analyze grammar]

ityagaste gaṇau tau tu gatvā kāśīṃ mahāpurīm |
vyāvṛtyādyāpi no yātau kvāpi tatraiva saṃsthitau || 32 ||
[Analyze grammar]

ghaṃṭākarṇeśvaraṃ liṃgaṃ ghaṃṭākarṇa gaṇottamaḥ |
kāśyāṃ saṃsthāpya vidhivatsvayaṃ tatraiva nirvṛtaḥ || 33 ||
[Analyze grammar]

kuṃḍaṃ tatraiva saṃsthāpya liṃgasnapanakarmaṇe |
nādyāpi sa tyajetkāśīṃ dhyāyaṃlliṃgaṃ tathaiva hi || 34 ||
[Analyze grammar]

mahodaropi tatprācyāṃ śivadhyānaparāyaṇaḥ |
mahodareśvaraṃ liṃgaṃ dhyāyedadyāpi kuṃbhaja || 35 ||
[Analyze grammar]

mahodareśvaraṃ dṛṣṭvā vārāṇasyāṃ dvijottama |
kadācidapi vai mātuḥ praviśennaudarīṃ darīm || 36 ||
[Analyze grammar]

ghaṃṭākarṇa hrade snātvā dṛṣṭvā vyāseśvaraṃ vibhum |
yatra kutra vipannopi vārāṇasyāṃ mṛto bhavet || 37 ||
[Analyze grammar]

ghaṃṭākarṇe mahātīrthe śrāddhaṃ kṛtvā vidhānataḥ |
api durgatimāpannānuddharetsaptapūrvajān || 38 ||
[Analyze grammar]

nimajjyādyāpi tatkuṃḍe kṣaṇa yovahito bhavet |
viśveśvaramahāpūjā ghaṃṭārāvāñśṛṇoti saḥ || 39 ||
[Analyze grammar]

vadaṃti pitaraḥ kāśyāṃ ghaṃṭākarṇemalejale |
dātā tilodakasyāpi vaṃśe naḥ kopi jāyate || 40 ||
[Analyze grammar]

yadvaṃśyā munayaḥ kāśyāṃ ghaṃṭākarṇe mahāhrade |
kṛtodakakriyāḥ prāptāḥ parāṃ siddhiṃ ghaṭodbhava || 41 ||
[Analyze grammar]

skaṃda uvāca |
ghaṃṭākarṇe gaṇe yāte prayāte ca mahodare |
visismāya smaradveṣṭā maulimāṃdolayanmuhuḥ || 42 ||
[Analyze grammar]

uvāca ca manasyeva haraḥ smitvā punaḥpunaḥ |
mahāmohanavidyāsi kāśi tvāṃ paryavaimyaham || 43 ||
[Analyze grammar]

purāvidaḥ praśaṃsaṃti tvāṃ mahāmohahāriṇīm |
kāśīṃtviti na jānaṃti mahāmohanabhūriyam || 44 ||
[Analyze grammar]

preṣayiṣyāmyahaṃ sarvānbhavatī mohayiṣyati |
iti samyagvijānāmi kāśi tvāṃ mohanoṣadhim || 49 ||
[Analyze grammar]

tathāpi preṣayiṣyāmi yāvānmesti paricchadaḥ |
nodyamādviramaṃtīha jñāninaḥ sādhyakarmaṇi || 46 ||
[Analyze grammar]

nodyamādviratiḥ kāryā kvāpi kārye vicakṣaṇaiḥ |
pratikūlopi khidyeta vidhistatsatatodyamāt || 47 ||
[Analyze grammar]

śītoṣṇabhānū svarbhānu grastāvapi nabhoṃgaṇe |
gatiṃ na tyajatodyāpi prakrāṃtavya kṛtodyamau || 48 ||
[Analyze grammar]

ekatra haṃti kāryāṇi prātikūlyādvidhirmuhuḥ |
ekatrakaraṇīyāni setsyaṃtyatra bhṛśodyamāt || 49 ||
[Analyze grammar]

daivaṃ pūrvakṛtaṃ karma kathyate netaratpunaḥ |
tannirākaraṇe yatnaḥ svayaṃ kāryo vipaścitā || 50 ||
[Analyze grammar]

bhājanopasthitaṃ daivādbhojyaṃ nāsyaṃ svayaṃ viśet |
hastavaktrodyamāttacca praviśedaudarīṃ darīm || 51 ||
[Analyze grammar]

ityudyamaṃ samarthyeśo niścitaṃ daivajitvaram |
punaśca preṣayāṃcakre gaṇānpaṃcamahārayān || 52 ||
[Analyze grammar]

somanaṃdī naṃdiṣeṇaḥ kālapiṃgalakukkuṭāḥ |
tedyāpi na nivartaṃte kāśyāṃ jīvāmṛtā yathā || 53 ||
[Analyze grammar]

tepi svanāmnā liṃgāni śaṃbhusaṃtuṣṭi kāmyayā |
pratiṣṭhāpya sthitāḥ kāśyāṃ viśvanirvāṇajanmani || 54 ||
[Analyze grammar]

somanaṃdīśvaraṃ dṛṣṭvā liṃgaṃ naṃdavane param |
somaloke parānaṃdaṃ prāpnuyādbhaktimānnaraḥ || 55 ||
[Analyze grammar]

taduttare vilokyātha naṃdiṣeṇeśvaraṃ naraḥ |
ānaṃdasenāṃ saṃprāpya jayenmṛtyumapi kṣaṇāt || 56 ||
[Analyze grammar]

kāleśvaraṃ mahāliṃgaṃ gaṃgāyāḥ paścimottare |
praṇamya kālapāśena no badhyeta kadācana || 57 ||
[Analyze grammar]

piṃgaleśvaramabhyarcya kāleśātkiṃciduttare |
labhate piṃgalajñānaṃ yena tanmayatāṃ vrajet || 58 ||
[Analyze grammar]

kukkuṭeśvara liṃgasya yetra bhaktiṃ vitanvate |
kukkuṭāṃḍākṛtestasya na te garbhamavāpnuyuḥ || 59 ||
[Analyze grammar]

skaṃda uvāca |
somanaṃdi prabhṛtiṣu mune paṃcagaṇeṣvapi |
ānaṃdakānanaṃ prāpya sthiteṣu sthāṇurabravīt || 60 ||
[Analyze grammar]

kāryamasmākamevaitadyadi samyagvimṛśyate |
anenopādhināpyete tatra tiṣṭhaṃtu māmakāḥ || 61 ||
[Analyze grammar]

pramatheṣu praviṣṭeṣu māyāvīryamahatsvapi |
ahameva praviṣṭosmi vārāṇasyāṃ na saṃśayaḥ || 62 ||
[Analyze grammar]

krameṇa preṣayiṣyāmi yosti me svaparicchadaḥ |
tatra sarveṣu yāteṣu tato yāsyāmyahaṃ punaḥ || 63 ||
[Analyze grammar]

saṃpradhāryeti hṛdaye devadevena śūlinā |
praiṣiṣṭa pramathānāṃ tu tato gaṇacatuṣṭayam || 64 ||
[Analyze grammar]

kuṃḍodaro mayūrākhyo bāṇo gokarṇa eva ca |
māyābalaṃ samāśritya kāśīṃ praviviśurgaṇāḥ || 65 ||
[Analyze grammar]

kṛtvopāyaśataṃ taistu divodāsasya saṃbhrame |
yadaikopi samartho na tadā tatraiva saṃsthitam || 66 ||
[Analyze grammar]

aparādhaśateṣvīśaḥ kena tuṣyati karmaṇā |
saṃpradhāryeti te cakrurliṃgārādhanamuttamam || 67 ||
[Analyze grammar]

ekasmiñśāṃbhave liṃge vidhinātra samarcite |
kṣamettryakṣoparādhānāṃ śataṃ mokṣaṃ ca yacchati || 68 ||
[Analyze grammar]

na tuṣyati tathā śaṃbhuryajñadānatapovrataiḥ |
yathā tuṣyetsakṛlliṃge vidhinābhyarcite sati || 69 ||
[Analyze grammar]

liṃgārcanavidhānajño liṃgārcanarataḥ sadā |
tryakṣa eva sa vijñeyaḥ sākṣāddvyakṣopi mānavaḥ || 70 ||
[Analyze grammar]

na gośatapradānena na svarṇaśatadānataḥ |
tatphalaṃ labhyate puṃbhiryatsakṛlliṃgapūjanāt || 71 ||
[Analyze grammar]

aśvamedhādibhiryāgairna tatphalamavāpyate |
yatphalaṃ labhyate martyairnityaṃ liṃgaprapūjanāt || 72 ||
[Analyze grammar]

snāpayitvā vidhānena yo liṃgasnapanodakam |
triḥ pibettrividhaṃ pāpaṃ tasyehāśu praṇaśyati || 73 ||
[Analyze grammar]

liṃga snapanavārbhiryaḥ kuryānmūrdhnyabhiṣecanam |
gaṃgāsnānaphalaṃ tasya jāyatetra vipāpmanaḥ || 74 ||
[Analyze grammar]

liṃgaṃ samarcitaṃ dṛṣṭvā yaḥ kuryātpraṇatiṃ sakṛt |
saṃdeho jāyate tasya punardehanibaṃdhane || 75 ||
[Analyze grammar]

liṃgaṃ yaḥ sthāpayedbhaktyā saptajanmakṛtādaghāt |
mucyate nātra saṃdeho viśuddhaḥ svargabhāgbhavet || 76 ||
[Analyze grammar]

vicāryeti gaṇaiḥ kāśyāṃ svāmidrohopaśāṃtaye |
pratiṣṭhitāni liṃgāni mahāpātakabhiṃdyapi || 77 ||
[Analyze grammar]

kuṃḍodareśvaraṃ liṃgaṃ dṛṣṭvā lolārkasannidhau |
sarvapāpavinirmuktaḥ śivaloke mahīyate || 78 ||
[Analyze grammar]

kuṃḍodareśvarālliṃgātpratīcyāmasirodhasi |
mayūreśvaramabhyarcya na garbhaṃ pratipadyate || 79 ||
[Analyze grammar]

mayūreśapratīcyāṃ ca liṃgaṃ bāṇeśvaraṃ mahat |
tasya darśanamātreṇa sarvaiḥ pāpaiḥ pramucyate || 80 ||
[Analyze grammar]

gokarṇeśaṃ mahāliṃgamaṃtargehasya paścime |
dvāre samarcya vai kāśyāṃ na vighnairabhibhūyate || 81 ||
[Analyze grammar]

gokarṇeśvara bhaktasya paṃcatva samaye sati |
jñānabhraṃśo na jāyeta kvacidapyaṃtamṛcchataḥ || 82 ||
[Analyze grammar]

skaṃda uvāca |
cirayatsugaṇeṣveṣu caturṣvapigaṇeśvaraḥ |
mahimānaṃ mahattvaṃ tu tatkāśyāḥ paryavarṇayat || 83 ||
[Analyze grammar]

vaiṣṇavyā māyayā viśvaṃ bhrāmyetātra yayākhilam |
dhruvaṃ mūrtimatī saiṣā kāśī viśvaikamohinī || 84 ||
[Analyze grammar]

apāsya sodarāndārānputraṃ kṣetraṃ gṛhaṃ vasu |
apyaṃgīkṛtya nidhanaṃ sarve kāśīmupāsate || 85 ||
[Analyze grammar]

maraṇādapi no kāśyāṃ bhayaṃ yatra manāgapi |
gaṇāstatra tu tiṣṭhaṃtaḥ kuto mattopi bibhyati || 86 ||
[Analyze grammar]

maraṇaṃ maṃgalaṃ yatra vibhūtiryatra bhūṣaṇam |
kaupīnaṃ yatra kauśeyaṃ kāśī kutropamīyate || 87 ||
[Analyze grammar]

nirvāṇaramaṇī yatra raṃkaṃ vā'raṃkameva vā |
brāhmaṇaṃ vā śvapākaṃ vā vṛṇīte prāṃtyabhūṣaṇam || 88 ||
[Analyze grammar]

mṛtānāṃ yatra jaṃtūnāṃ nirvāṇapadamṛcchatām |
koṭyaṃśenāpi na samā api śakrādayaḥ surāḥ || 89 ||
[Analyze grammar]

yatra kāśyāṃ mṛto jaṃturbrahmanārāyaṇādibhiḥ |
prabaddha mūrdhāṃjalibhirnamasyetātiyatnataḥ || 90 ||
[Analyze grammar]

yatra kāśyāṃ śavatvepi jaṃturnāśucitāṃ vrajet |
atastatkarṇasaṃsparśaṃ karomyahamapi svayam || 91 ||
[Analyze grammar]

yastu kāśīti kāśīti dvistrirjapati puṇyavān |
api sarvapavitrebhyaḥ sa pavitrataro mahān || 92 ||
[Analyze grammar]

yena kāśī hṛdi dhyātā yena kāśīha sevitā |
tenāhaṃ hṛdi saṃdhyātastenāhaṃ sevitaḥ sadā || 93 ||
[Analyze grammar]

kāśīṃ yaḥ sevate jaṃturnirvikalpena cetasā |
tamahaṃ hṛdaye nityaṃ dhārayāmi prayatnataḥ || 94 ||
[Analyze grammar]

svayaṃ vastumaśaktopi vāsayettīrthavāsinam |
apyekamapi mūlyena sa vastuḥphalabhāgdhruvam || 95 ||
[Analyze grammar]

kāśyāṃ vasaṃti ye dhīrā āpaṃcatva viniścayāḥ |
jīvanmuktāstu te jñeyā vaṃdyāḥ pūjyāsta eva hi || 96 ||
[Analyze grammar]

itthaṃ vimṛśya bahuśaḥ sthāṇurvārāṇasīguṇān |
gaṇānanyānsamāhūya prāhiṇotprītipūrvakam || 97 ||
[Analyze grammar]

tārakatvaṃ samāgaccha gacchāti svacchamānasa |
divodāso vṛṣāvāso yāmadhīṣṭe varāṃ purīm || 98 ||
[Analyze grammar]

tilaparṇa sdhūlakarṇa dṛmicaṃḍa prabhāmaya |
sukeśa viṃdate chāga kapardinpiṃgalākṣaka || 99 ||
[Analyze grammar]

vīrabhadra kirātākhya caturmukha nikuṃbhaka |
paṃcākṣa bhārabhūtākhya tryakṣa kṣemakalāṃgalin || 100 ||
[Analyze grammar]

virādha sumukhāṣāḍhe yāṃtu sarve pṛthakpṛthak |
ete gaṇā mahābhāgāḥ svāmibhaktā dṛḍhavratāḥ || 1 ||
[Analyze grammar]

kṛtvā māyā bahuvidhā bahurūpā vicakṣaṇāḥ |
animeṣekṣaṇāstasthuḥ kṣoṇīśacchidrakāṃkṣiṇaḥ || 2 ||
[Analyze grammar]

aparujñāta tacchidrā vidrāvitayaśodhanāḥ |
āḥ kimetadahojātaṃ niniṃduḥ svamitīha te || 3 ||
[Analyze grammar]

gaṇā ūcuḥ |
dhigasmānsvāminā nityaṃ kṛtasaṃbhāvanānmuhuḥ |
manuṣyamātramapyatra yairekaṃ na vaśīkṛtam || 4 ||
[Analyze grammar]

bahumānena dānena sauhārdena mahīyasā |
kṛtaprasādāṃstryakṣeṇa dhiṅnastatkāryavaṃcakān || 5 ||
[Analyze grammar]

kā gatirno bhavitrīha svāmikṛtyapramādinām |
aṃdhaṃ tamomaye loke dhruvaṃ vāso bhaviṣyati || 6 ||
[Analyze grammar]

akṛtasvāmikāryāṇāmaho jīvitadhāriṇām |
akṣateṃdriyavṛttīnāṃ durgatiśca pade pade || 7 ||
[Analyze grammar]

labdhasaṃbhāvanānāṃ ca nyakkṛtasvāmikarmaṇām |
bhṛtyānāṃ bhūribhājāṃ ca bhaṃgurāḥ syurmanorathāḥ || 8 ||
[Analyze grammar]

aniṣpāditakāryārthā ye mukhaṃ prekṣayaṃtyaho |
apatrapāḥ puro bhartustairbhūrbhāravatītviyam || 9 ||
[Analyze grammar]

nādrīṇāṃ na samudrāṇāṃ na drumāṇāṃ mahīyasām |
bhūtadhātryāstathā bhāro yathā svāmidruhāṃ mahān || 110 ||
[Analyze grammar]

aho paurāṇikī gāthā smṛtāsmābhiraniṃditā |
tadarthamavalaṃbyeha sthāsyāmaḥ kṛtaniścayāḥ || 11 ||
[Analyze grammar]

anākalitapuṇyānāṃ parikṣīṇadhanāyuṣām |
sarvopāyavihīnānāṃ gatirvārāṇasīpurī || 12 ||
[Analyze grammar]

apuṇyabhārakhinnānāṃ paścāttāpamupeyuṣām |
viṣvagūrdhvagatīnāṃ ca gatirvārāṇasīpurī || 13 ||
[Analyze grammar]

svāmidruhaḥ kṛtaghnāśca ye ca viśraṃbhaghātakāḥ |
teṣāṃ kvāpi gatirnāsti muktvā vārāṇasīṃ purīm || 14 ||
[Analyze grammar]

itthaṃ niścitya gāthārthaṃ pramathā avatasthire |
avijñātasvarūpāśca divodāsena bhūbhujā || 15 ||
[Analyze grammar]

na bubodha sa bhūpālo nitarāṃ buddhimānapi |
vibudhānvividhākāraiḥ sthitānīśaprabhāvataḥ || 16 ||
[Analyze grammar]

citraṃ na citraguptopi vetti vārāṇasīsthitān |
jaṃtūnkā gaṇanānyeṣāṃ martyalokanivāsinām || 17 ||
[Analyze grammar]

avicchinna prabhāvāṇāmaparicchinna tejasām |
kṛtaliṃgapratiṣṭhānāṃ nāṃtaṃ prāpnoti dharmarāṭ || 18 ||
[Analyze grammar]

iti te pramathāḥ sarve ghaṭodbhava mahāmune |
kṛtaliṃgārcanāḥ kāśīṃ nādyāpyujjhaṃti śarmadām || 19 ||
[Analyze grammar]

tārakeśaṃ mahāliṃgaṃ tārakākhyo gaṇottamaḥ |
tārakajñānadaṃ puṃsāṃ mune'dyāpi samarcayet || 120 ||
[Analyze grammar]

tārakeśvaraliṃgasya kṛtvā bhaktisuniścalām |
sukhena tārakajñānaṃ labhyate tairnarottamaiḥ || 21 ||
[Analyze grammar]

tilaparṇeśvaraṃ liṃgaṃ tilaparṇa pratiṣṭhitam |
tilapramāṇamapyatra dṛṣṭvā pāpaṃ na saṃbhavet || 22 ||
[Analyze grammar]

sthūlakarṇeśvaraṃ liṃgaṃ paripūjya narottamaḥ |
na durgatimavāpnoti puṇyamāpnoti cottamam || 23 ||
[Analyze grammar]

dṛmicaṃḍeśvaraṃ liṃgaṃ tathā liṃgaṃ prabhāmayam |
ārādhya tatpratīcyāṃ ca na pāpairabhibhūyate || 24 ||
[Analyze grammar]

prabhāmayeśvaraṃ liṃgaṃ dṛṣṭvānyatrāpi saṃsthitaḥ |
prabhāmayena yānena śivaloke vrajetsudhīḥ || 25 ||
[Analyze grammar]

sukeśeśvaramabhyarcya harikeśavane naraḥ |
ṣāṭkauśikamayaṃ dehaṃ dhārayenna punaḥpunaḥ || 26 ||
[Analyze grammar]

viṃdatīśaṃ narobhyarcya bhīmacaṃḍī samīpataḥ |
tyaktvā pracaṃḍamapyeno mokṣaṃ viṃdati śāśvatam || 27 ||
[Analyze grammar]

chāgaleśaṃ mahāliṃgaṃ pitrīśvarasamīpagam |
vilokya paśuvatkopi na pāpaṃ prākṛtaṃ spṛśet || 28 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṇḍe uttarārddhe vārāṇasīvarṇanaṃ gaṇapreṣaṇaṃ nāma tripaṃcāśattamo'dhyāyaḥ || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 3

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: