Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skaṃda uvāca |
gabhastimālinigate kāśīṃ trailokyamohinīm |
punaściṃtāmavāpoccairmaṃdarastho mune haraḥ || 1 ||
[Analyze grammar]

nādyāpyāyāṃti yoginyo nādyāpyāyāti tigmaguḥ |
pravṛttirapi me kāśyāścitramatyaṃta durlabhā || 2 ||
[Analyze grammar]

kimatra citraṃ yatkāśī madīyamapimānasam |
niścalaṃ caṃcalayati gaṇanā ketaresure || 3 ||
[Analyze grammar]

adhākṣipamahaṃ kāmaṃ trijagajjittvaraṃdṛśā |
aho kāśyabhilāṣotra māmeva dunuyāttarām || 4 ||
[Analyze grammar]

kāśīpravṛttimanveṣṭuṃ kaṃ vā prahiṇuyāmitaḥ |
jñātuṃ ka eva nipuṇo yataḥ sa caturānanaḥ || 5 ||
[Analyze grammar]

ityāhūya vidhātāraṃ bahumānapuraḥsaram |
tatropaveśya śrīkaṃṭhaḥ provāca caturānanam || 6 ||
[Analyze grammar]

yoginyaḥ preṣitāḥ pūrvaṃ preṣitotha sahasraguḥ |
nādyāpi te nivartaṃte kāśyāḥ kalaśasaṃbhava || 7 ||
[Analyze grammar]

sā samutsukayetkāśī lokeśa mama mānasam |
prākṛtasya janasyeva caṃcalākṣīva kācana || 8 ||
[Analyze grammar]

maṃdaretra ratirme na bhṛśaṃ suṃdarakaṃdare |
anacchatucchapānīye nakrasyevālpapalvale || 9 ||
[Analyze grammar]

nā bādhiṣṭa tathā māṃ sa tāpo hālāhalodbhavaḥ |
kāśīvirahajanmātra yathā māmatibādhate || 10 ||
[Analyze grammar]

śītaraśmiḥ śiraḥsthopi varṣanpīyūṣasīkaraiḥ |
kāśīviśleṣajaṃ tāpaṃ nāho gamayituṃ prabhuḥ || 11 ||
[Analyze grammar]

vidhe vidhehi me kāryamārya dhurya mahāmate |
yāhi kāśīmitastūrṇaṃ yatasva ca mamehite || 12 ||
[Analyze grammar]

brahmaṃstvameva tadvetsi kāśī tyajanakāraṇam |
maṃdopi na tyajetkāśīṃ kimu yo vetti kiṃcana || 13 ||
[Analyze grammar]

adyaiva kiṃ na gaccheyaṃ kāśīṃ brahmansvamāyayā |
divodāsaṃ svadharmasthaṃ na tūllaṃghitumutsahe || 14 ||
[Analyze grammar]

vidhe sarvavidheyāni tvameva vidadhāsi yat |
iti ceti ca vaktavyaṃ tvayyapārthamatokhilam || 15 ||
[Analyze grammar]

ariṣṭaṃ gaccha paṃthāste śubhodarko bhavatvalam |
ādāyājñāṃ vidhi mūrdhni yayau vārāṇasīṃ mudā || 16 ||
[Analyze grammar]

sitahaṃsarathastūrṇaṃ prāpya vārāṇasīṃ purīm |
kṛtakṛtyamivātmānamamanyata tadātmabhūḥ || 17 ||
[Analyze grammar]

haṃsayānaphalaṃ medya jātaṃ kāśīsamāgame |
kāśī prāptau yataḥ proktā aṃtarāyāḥ padepade || 18 ||
[Analyze grammar]

dṛśi dhāturabhūdya madṛśo prāpya sānvayaḥ |
spaṣṭaṃ dṛṣṭipathaṃ prāptā yadeṣā'naṃdavāṭikā || 19 ||
[Analyze grammar]

svayaṃ siṃcati yā madbhiḥ svābhiḥ svargataraṃgiṇī |
yatrānaṃdamayā vṛkṣā yatrānaṃdamayā janāḥ || 20 ||
[Analyze grammar]

nirviśaṃti sadā kāśyāṃ phalānyānaṃdavaṃtyapi |
sadaivānaṃdabhūḥ kāśī sadaivānaṃdadaḥ śivaḥ || 21 ||
[Analyze grammar]

ānaṃdarūpā jāyaṃte tena kāśyāṃ hi jaṃtavaḥ |
caraṇau carituṃ vittastāveva kṛtināmiha || 22 ||
[Analyze grammar]

caraṇau vicaretāṃyau viśvabhartṛ purī bhuvi |
tāveva śravaṇau śrotuṃ saṃvidā te bahuśrutau || 23 ||
[Analyze grammar]

iha śrutimatāṃ puṃsāṃ yābhyāṃ kāśī śrutā sakṛt |
tadeva manute sarvaṃ manastviha manasvināma || 24 ||
[Analyze grammar]

yenānumanyate caiṣā kāśī sarvapramāṇabhūḥ |
buddhirbudhyati sā sarvamiha buddhimatāṃ satām |
yayaitaddhūrjaṭerdhāma dhṛtaṃ sva viṣayīkṛtam || 25 ||
[Analyze grammar]

varaṃ tṛṇāni dhānyāni tāni vātyāhatānyapi |
kāśyāṃ yānyā pataṃtīha na janāḥ kāśyadarśanāḥ || 26 ||
[Analyze grammar]

adya me saphalaṃ cāyuḥ parārdhadvaya saṃmitam |
yasminsati mayā prāpi duṣprāpā kāśikā purī || 27 ||
[Analyze grammar]

aho me dharmasaṃpattirahome bhāgyagauravam |
yadadrākṣiṣamadyāhaṃ kāśīṃ sucira ciṃtitām || 28 ||
[Analyze grammar]

adya me svatapo vṛkṣo manorathaphalairalam |
śivabhaktyaṃbunā siktaḥ phalitoti bṛhattaraiḥ || 29 ||
[Analyze grammar]

mayā vyadhāyi bahudhā sṛṣṭiḥ sṛṣṭiṃ vitanvatā |
paramanyādṛśī kāśī svayaṃ viśveśa nirmitiḥ || 30 ||
[Analyze grammar]

iti hṛṣṭamanā vedhā dṛṣṭvā vārāṇasīṃ purīm |
vṛddhabrāhmaṇarūpeṇa rājānaṃ ca dadarśa ha || 31 ||
[Analyze grammar]

jalārdrākṣatapāṇiśca svastyuktvā pṛthivībhuje |
kṛtapraṇāmo rājñātha bheje taddattamāsanam || 32 ||
[Analyze grammar]

kṛtamāno nṛpatinā sobhyutthānāsanādibhiḥ |
vipro vyajijñapadbhūpaṃ pṛṣṭāgamanakāraṇam || 33 ||
[Analyze grammar]

brāhmaṇa uvāca |
bhūpāla bahukālīnosmyahamatra ciraṃtanaḥ |
tvaṃ tu māṃ naiva jānāsi jāne tvāṃ hi ripuṃjayam || 34 ||
[Analyze grammar]

paraḥśatā mayā dṛṣṭā rājāno bhūridakṣiṇāḥ |
vijitānekasaṃgrāmā yāyajūkā jiteṃdriyāḥ || 35 ||
[Analyze grammar]

viniṣkṛtāriṣaḍvargāḥ suśīlāḥ sattvaśālinaḥ |
śrutasyapāradṛśvāno rājanītivicakṣaṇāḥ || 36 ||
[Analyze grammar]

dayādākṣiṇyanipuṇāḥ satyavrataparāyaṇāḥ |
kṣamayā kṣamayātulyā gāṃbhīryajitasāgarāḥ || 37 ||
[Analyze grammar]

jitaroṣarayāḥ śūrāḥ saumyasauṃdaryabhūmayaḥ |
ityādi guṇasaṃpannāḥ susaṃcitayaśodhanāḥ || 38 ||
[Analyze grammar]

paraṃ dvitrāḥ pavitrā ye rājarṣe tava sadguṇāḥ |
teṣveṣu rājasu mama prāyaśo na dṛśaṃ gatāḥ || 39 ||
[Analyze grammar]

prajānijakuṭuṃbastvaṃ tvaṃ tu bhūdevadaivataḥ |
mahātapaḥ sahāyastvaṃ pathānānye tathā nṛpāḥ || 40 ||
[Analyze grammar]

dhanyo mānyosi ca satāṃ pūjanīyosi sadguṇaiḥ |
devā api divodāsa tvattrāsānna vimārgagāḥ || 41 ||
[Analyze grammar]

kiṃ naḥ stutyā tava nṛpa dvijānāmaspṛhāvatām |
kiṃ kurmastvadguṇagrāmāḥ stāvakānnaḥ prakurvate || 42 ||
[Analyze grammar]

goṣṭhī tiṣṭhatviyaṃ tāvatprastutaṃ staumi sāṃpratam |
yaṣṭukāmosmyahaṃ rājaṃstvāṃ sahāyamato vṛṇe || 43 ||
[Analyze grammar]

tvayā rājanvatī caiṣā'vaniḥ sarvardhibhājanam |
ahaṃ cāstidhano rājannyāyopāttamahādhanaḥ || 44 ||
[Analyze grammar]

iyaṃ ca rājadhānī te karmabhūmāvanuttamā |
yasyāṃ kṛtānāṃ kāryāṇāṃ saṃvartepi na saṃkṣayaḥ || 49 ||
[Analyze grammar]

saṃcitaṃ yaddhanaṃ puṃbhirnayasanmārgagāmibhiḥ |
tatkāśyāṃ viniyujyeta kleśāyetarathā bhavet || 46 ||
[Analyze grammar]

mahimānaṃ paraṃ kāśyāḥ kopi veda na bhūpate |
ṛte trinayanācchaṃbhoḥ sarvajñānapradāyinaḥ || 47 ||
[Analyze grammar]

manye dhanyatarosi tvaṃ bahujanmaśatārjitaiḥ |
sukṛtaiḥ pāsi yatkāśīṃ viśvabhartuḥ parāṃ tanum || 48 ||
[Analyze grammar]

kāśī trijagatīsārastrivedī sāra eva vai |
trivargottarasāraśca nirṇīteti maharṣibhiḥ || 49 ||
[Analyze grammar]

viśveśānugraheṇaiva tvayaiṣā pālyate purī |
ekasyāpyavanātkāśyāṃ trailokyamavitaṃ bhavet || 50 ||
[Analyze grammar]

anyacca te hitaṃ vacmi yadi te rocate'nagha |
prīṇanīyaḥ sadaivaiko viśveśaḥ sarvakarmabhiḥ || 51 ||
[Analyze grammar]

anyadevadhiyā rājanviśveśaṃ paśya mā kvacit |
brahmaviṣṇviṃdra caṃdrārkā krīḍeyaṃ tasya dhūrjaṭeḥ || 52 ||
[Analyze grammar]

viprairudarkamicchadbhiḥ śikṣaṇīyā yato nṛpāḥ |
atastava hitaṃ khyātaṃ kiṃ vā me ciṃtayānayā || 53 ||
[Analyze grammar]

iti joṣaṃ sthitaṃ vipraṃ pratyuvāca nṛpottamaḥ |
sarvaṃ mayā hṛdi dhṛtaṃ yattvayoktaṃ dvijottama || 54 ||
[Analyze grammar]

rājovāca |
ahaṃ yiyakṣamāṇasya tava sāhāyyakarmaṇi |
dāsosmi yajñasaṃbhārānnayameko śato'khilān || 55 ||
[Analyze grammar]

yadasti mekhilaṃ tatra saptāṃgepi bhavānprabhuḥ |
yajasvaikamanābrahmansiddhaṃ manyasva vāṃchitam || 56 ||
[Analyze grammar]

rājyaṃ karomi yadbrahmansvārthaṃ tanna manāgapi |
putraiḥ kalatrairdehenaparopakṛtaye yate || 57 ||
[Analyze grammar]

rājñāṃ kratukriyābhyopi tīrthebhyopi samaṃtataḥ |
prajāpālanamevaiko dharmaḥ prokto manīṣibhiḥ || 58 ||
[Analyze grammar]

prajāsaṃtāpajovahnirvajrāgnerapi dāruṇaḥ |
dvitrāndahati vajrāgniḥ pūrvo rājyaṃ kulaṃ tanum || 59 ||
[Analyze grammar]

yadāvabhṛthasisrāsurbhaveyaṃ dvijasattama |
tadā viprapadāṃbhobhirabhiṣekaṃ karomyaham || 60 ||
[Analyze grammar]

havanaṃ brāhmaṇamukhe yatkaromi dvijottama |
manye kratukriyābhyopi tadviśiṣṭaṃ mahāmate || 61 ||
[Analyze grammar]

abhilāṣeṣu sarveṣu jāgartyeko hṛdīha me |
adyāpi mārgaṇaḥ kopi draṣṭavyaḥ svatanorapi || 62 ||
[Analyze grammar]

aho ahobhirbahubhiḥ phalito me manorathaḥ |
yattvaṃ medya gṛhe prāptaḥ kiṃcitprārthayituṃ dvija || 63 ||
[Analyze grammar]

ekāgramānaso vipra yajñānvipuladakṣiṇān |
bahūnyajakṛtaṃ viddhi sāhāyyaṃ sarvavastuṣu || 64 ||
[Analyze grammar]

iti rājño mahābuddherdharmaśīlasya bhāṣitam |
śrutvā tuṣṭamanāḥ sraṣṭā kratusaṃbhāramāharat || 65 ||
[Analyze grammar]

sāhāyyaṃ prāpya rājarṣerdivodāsasya padmabhūḥ |
iyāja daśabhiḥ kāśyāmaśvamedhairmahāmakhaiḥ || 66 ||
[Analyze grammar]

adyāpi homadhūmoghairyadvyāptaṃ gaganāṃtaram |
tadā prabhṛti na vyoma nīlimānaṃ jahātyadaḥ || 67 ||
[Analyze grammar]

tīrthaṃ daśāśvamedhākhyaṃ prathitaṃ jagatītale |
tadā prabhṛti tatrāsīdvārāṇasyāṃ śubhapradam || 68 ||
[Analyze grammar]

purā rudrasaro nāma tattīrthaṃ kalaśodbhava |
daśāśvamedhikaṃ paścājjātaṃ vidhiparigrahāt || 69 ||
[Analyze grammar]

svardhunyatha tataḥ prāptā bhagīrathasamāgamāt |
atīva puṇyavajjātamatastattīrthamuttamam || 70 ||
[Analyze grammar]

vidhirdaśāśvamedheśaṃ liṃgaṃ saṃsthāpya tatra vai |
sthitavānna gatodyāpi kvāpi kāśīṃ vihāya tu || 71 ||
[Analyze grammar]

rājño dharmaratestasya cchidraṃ nāvāpa kiṃcana |
ataḥ purāreḥ purato vrajitvā kiṃ vadedvidhiḥ || 72 ||
[Analyze grammar]

kṣetraprabhāvaṃ vijñāya dhyāyanviśveśvaraṃ śivam |
brahmeśvaraṃ ca saṃsthāpya vidhistatraiva saṃsthitaḥ || 73 ||
[Analyze grammar]

parātanuriyaṃ kāśī viśveśasyeti niścitam |
asyāḥ saṃsevanācchaṃbhurna kupyati puro mayi || 74 ||
[Analyze grammar]

kaḥ prāpya kāśīṃ durmedhāḥ punastyaktumiheha te |
anekajanmajanitakarmanirmūlanakṣamām || 75 ||
[Analyze grammar]

viśvasaṃtāpasaṃhartuḥ sthāne viśvapatestanuḥ |
saṃtāpyatetarāṃ kāśyā viśleṣaja mahāgninā || 76 ||
[Analyze grammar]

prāpya kāśīṃ tyajedyastu samastāghaughanāśinīm |
nṛpaśuḥ sa parijñeyo mahāsaukhyaparāṅamukhaḥ || 77 ||
[Analyze grammar]

nirvāṇalakṣmīṃ yaḥ kāṃkṣettyaktvā saṃsāradurgatim |
tena kāśī na saṃtyājyā yadyāptaiśādanugrahāt || 78 ||
[Analyze grammar]

yaḥ kāśīṃ saṃparityajya gacchedanyatra durmatiḥ |
tasya hastatalādgaccheccaturvargaphalodayaḥ || 79 ||
[Analyze grammar]

nibarhaṇī madhaughasya supuṇya paribṛṃhiṇīm |
kaḥ prāpya kāśīṃ durmedhāstyajenmokṣasukhapradām || 80 ||
[Analyze grammar]

satyaloke kva tatsaukhyaṃ kva saukhyaṃ vaiṣṇave pade |
yatsaukhyaṃ labhyate kāśyāṃ nimeṣārdhaniṣevaṇāt || 81 ||
[Analyze grammar]

vārāṇasīguṇagaṇānnirṇīya druhiṇastviti |
vyāvṛtya maṃdaragiriṃ na punaḥ pratyagānmune || 82 ||
[Analyze grammar]

skaṃda uvāca |
mitrāvaruṇayoḥ putra mahimānaṃ bravīmi te |
kāśyāṃ daśāśvamedhasya sarvatīrthaśiromaṇeḥ || 83 ||
[Analyze grammar]

daśāśvamedhikaṃ prāpya sarvatīrthottamottamam |
yatkiṃcitkriyate karma tadakṣayamiheritam || 84 ||
[Analyze grammar]

snānaṃ dānaṃ japo homaḥ svādhyāyo de vatārcanam |
saṃdhyopāstistarpaṇaṃ ca śrāddhaṃ pitṛsamarcanam || 85 ||
[Analyze grammar]

daśāśvamedhike tīrthe sakṛtsnātvā narottamaḥ || 9 ||
[Analyze grammar]

dṛṣṭvā daśāśvamedheśaṃ sarvapāpaiḥ pramucyate || 86 ||
[Analyze grammar]

jyeṣṭhe māsi site pakṣe prāpya pratipadaṃ tithim |
daśāśvamedhike snātvā mucyate janmapātakaiḥ || 87 ||
[Analyze grammar]

jyeṣṭhe śukla dvitīyāyāṃ snātvā rudrasarovare |
janmadvayakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati || 88 ||
[Analyze grammar]

evaṃ sarvāsu tithiṣu kramasnāyī narottamaḥ |
āśuklapakṣadaśami pratijanmāghamutsṛjet || 89 ||
[Analyze grammar]

tithiṃ daśaharāṃ prāpya daśajanmāghahāriṇīm |
daśāśvamedhike snāto yāmīṃ paśyenna yātanām || 90 ||
[Analyze grammar]

liṃgaṃ daśāśvamedheśaṃ dṛṣṭvā daśaharā tithau |
daśajanmārjitaiḥ pāpaistyajyate nātra saṃśayaḥ || 91 ||
[Analyze grammar]

snāto daśaharāyāṃ yaḥ pūjayelliṃgamuttamam |
bhaktyā daśāśvamedheśaṃ na taṃ garbhadaśā spṛśet || 92 ||
[Analyze grammar]

jyeṣṭhe māsi site pakṣe pakṣaṃ rudrasare naraḥ |
kurvanvai vārṣikīṃ yātrāṃ na vighnairabhibhūyate || 93 ||
[Analyze grammar]

daśāśvamedhāvabhṛthairyatphalaṃ samyagāpyate |
daśāśvamedhe tannūnaṃ snātvā daśaharā tithau || 94 ||
[Analyze grammar]

svardhunyāḥ paścime tīre natvā daśahareśvaram |
na durdaśāmavāpnoti pumānpuṇyatamaḥ kvacit || 95 ||
[Analyze grammar]

yatkāśyāṃ dakṣiṇadvāramaṃtargehasya kīrtyate |
tatra brahmeśvaraṃ dṛṣṭvā brahmaloke mahīyate || 96 ||
[Analyze grammar]

iti brāhmaṇaveṣeṇa vārāṇasyāṃ mahādhiyā |
druhiṇena sthitaṃ tāvadyāvadviśveśvarāgamaḥ || 97 ||
[Analyze grammar]

divodāsopi rājeṃdro vṛddhabrāhmaṇarūpiṇe |
brahmaṇe kṛtayajñāya brahmaśālāmakalpayat || 98 ||
[Analyze grammar]

brahmeśvarasamīpe tu brahmaśālā manoharā |
brahmā tatrāvasadvyoma brahmaghoṣairninādayan || 99 ||
[Analyze grammar]

iti te kathito brahmanmahimātimahattaraḥ |
daśāśvamedhatīrthasya sarvāghaughavināśanaḥ || 100 ||
[Analyze grammar]

śrutvādhyāyamimaṃ puṇyaṃ śrāvayitvā tathaiva ca |
brahmalokamavāpnoti śraddhayā mānavottamaḥ || 101 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāmuttarārddhe caturthe kāśīkhaṃḍe daśāśvamedhavarṇanaṃnāma dvipaṃcāśattamo'dhyāyaḥ || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 2

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: