Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skaṃda uvāca |
vārāṇasīti prathitaṃ yathā cānaṃdakānanam |
tathā ca kathayāmīha devadevenabhāṣitam || 1 ||
[Analyze grammar]

īśvara uvāca |
niśāmaya mahābāho viṣṇo trailokyasuṃdara |
prāptaṃ vārāṇasītyākhyāmavimuktaṃ yathā tathā || 2 ||
[Analyze grammar]

nirdagdhānsāgarāñchrutvā kapilakrodhavahninā |
aśvamedhāśvasaṃyuktānpūrvajānsvānbhagīrathaḥ || 3 ||
[Analyze grammar]

sūryavaṃśe mahātejā rājā paramadhārmikaḥ |
ārirādhayiṣurgaṃgāṃ tapase kṛtaniścayaḥ || 4 ||
[Analyze grammar]

himavaṃtaṃ nagaśreṣṭhamamātya nyastarājyadhūḥ |
jagāma yaśasāṃ rāśiruddidhīrṣuḥ pitāmahān || 5 ||
[Analyze grammar]

brahmaśāpāgninirdagdhānmahādurgatigānapi |
vinā trimārgagāṃ viṣṇo ko jaṃtūṃstridivaṃ nayet || 6 ||
[Analyze grammar]

mamaiva sā parāmūrtistoyarūpā śivātmikā |
brahmāṃḍānāmanekānāmādhāraḥ prakṛtiḥ parā || 7 ||
[Analyze grammar]

śuddhavidyāsvarūpā ca triśaktiḥ karuṇātmikā |
ānaṃdāmṛtarūpā ca śuddhadharmasvarūpiṇī || 8 ||
[Analyze grammar]

yāmetāṃ jagatāṃ dhātrīṃ dhārayāmi svalīlayā |
viśvasya rakṣaṇārthāya parabrahmasvarūpiṇīm || 9 ||
[Analyze grammar]

trailokye yāni tīrthāni puṇyakṣetrāṇi yāni ca |
sarvatra sarve ye dharmāḥ sarvayajñāḥ sadakṣiṇāḥ || 10 ||
[Analyze grammar]

tapāṃsi viṣṇo sarvāṇi śrutiḥ sāṃgā caturvidhā |
ahaṃ ca tvaṃ ca kaścāpi devatānāṃ gaṇāśca ye || 11 ||
[Analyze grammar]

puruṣārthāśca sarve vai śaktayo vividhāśca yāḥ |
gaṃgāyāṃ sarva evaite sūkṣmarūpeṇa saṃsthitāḥ || 12 ||
[Analyze grammar]

sa snātaḥ sarvatīrtheṣu sarvakratuṣu dīkṣitaḥ |
cīrṇasarvavrataḥ sopi yastu gaṃgāṃ niṣevate || 13 ||
[Analyze grammar]

tapāṃsi tena taptāni sarvadānapradaḥ sa ca |
sa prāpta yoganiyamo yastu gaṃgāṃ niṣevate || 14 ||
[Analyze grammar]

sarvavarṇāśramebhyaśca vedavidbhyaśca vai tathā |
śāstrārthapāragebhyaśca gaṃgāsnāyī viśiṣyate || 15 ||
[Analyze grammar]

manovākkāyajairdoṣairduṣṭo bahuvidhairapi |
vīkṣya gaṃgāṃ bhavetpūtaḥ puruṣo nātra saṃśayaḥ || 16 ||
[Analyze grammar]

kṛte sarvatra tīrthāni tretāyāṃ puṣkaraṃ param |
dvāpare tu kurukṣetraṃ kalau gaṃgaiva kevalam || 17 ||
[Analyze grammar]

pūrvajanmāṃtarābhyāsa vāsanāvaśato hare |
gaṃgātīre nivāsaḥ syānmadanugrahataḥ parāt || 18 ||
[Analyze grammar]

dhyānaṃ kṛte mokṣahetustretāyāṃ tacca vai tapaḥ |
dvāpare taddvayaṃ yajñāḥ kalau gaṃgaiva kevalam || 19 ||
[Analyze grammar]

yo dehapatanādyāvadgaṃgātīraṃ na muṃcati |
sa hi vedāṃtavidyogī brahmacaryavratī sadā || 20 ||
[Analyze grammar]

kalau kaluṣacittānāṃ paradravyaratātmanām |
vidhihīnakriyāṇāṃ ca gatirgaṃgā vinā nahi || 21 ||
[Analyze grammar]

alakṣmīḥ kālakarṇī ca duḥsvapno durviciṃtitam |
gaṃgāgaṃgeti japanāttāni nopaviśaṃti hi || 22 ||
[Analyze grammar]

gaṃgā hi sarvabhūtānāmihāmutra phalapradā |
bhāvānurūpato viṣṇo sadā sarvajagaddhitā || 23 ||
[Analyze grammar]

yajña dāna tapo yoga japāḥ saniyamā yamāḥ |
gaṃgāsevāsahasrāṃśaṃ na labhaṃte kalau hare || 24 ||
[Analyze grammar]

kimaṣṭāṃgena yogena kiṃ tapobhiḥ kimadhvaraiḥ |
vāsa eva hi gaṃgāyāṃ brahmajñānasya kāraṇam || 25 ||
[Analyze grammar]

api dūrasthitasyāpi gaṃgāmāhātmyavedinaḥ |
ayogyasyāpi goviṃdabhaktyā gaṃgā prasīdati || 26 ||
[Analyze grammar]

śraddhā dharmaḥ paraḥ sūkṣmaḥ śraddhā jñānaṃ paraṃ tapaḥ |
śraddhā svargaśca mokṣaśca śraddhayā sā prasīdati || 27 ||
[Analyze grammar]

ajñānarāgalobhādyaiḥ puṃsāṃ saṃmūḍhacetasām |
śraddhā na jāyate dharme gaṃgāyāṃ ca viśeṣataḥ || 28 ||
[Analyze grammar]

bahiḥ sthitaṃ jalaṃyadvannārikelāṃtare sthitam |
tathā brahmāṃḍabāhyasthaṃ parabrahmāṃbu jāhnavī || 29 ||
[Analyze grammar]

gaṃgālābhātparo lābhaḥ kvacidanyo na vidyate |
tasmādgaṃgāmupāsīta gaṃgaiva paramaḥ pumān || 30 ||
[Analyze grammar]

śaktasya paṃḍitasyāpi guṇino dānaśīlinaḥ |
gaṃgāsnānavihīnasya hare janma nirarthakam || 31 ||
[Analyze grammar]

vṛthā kula vṛthā vidyā vṛthā yajñā vṛthātapaḥ |
vṛthā dānāni tasyeha kalau gaṃgāṃ na yo bhajet || 32 ||
[Analyze grammar]

guṇavatpātrapūjāyāṃ na syādvai tādṛśaṃ phalam |
yathā gaṃgājalasnāna pūjane vidhinā phalam || 33 ||
[Analyze grammar]

mamatejognigarbheyaṃ mamavīryātisaṃvṛtā |
dāhikā sarvadoṣāṇāṃ sarvapāpavināśinī || 34 ||
[Analyze grammar]

smaraṇādeva gaṃgāyāḥ pāpasaṃghātapaṃjaram |
śatadhā bhedamāyāti girirvajrahato yathā || 35 ||
[Analyze grammar]

gaṃgāṃ gacchati yastveko yastu bhaktyānumodayet |
tayostulyaphalaṃ prāhurbhaktirevātra kāraṇam || 36 ||
[Analyze grammar]

gacchaṃstiṣṭhañjapandhyānbhuṃjañjāgratsvapanvadan |
yaḥ smaretsatataṃ gaṃgāṃ sa hi mucyeta baṃdhanāt || 37 ||
[Analyze grammar]

pitṝnuddiśya yobhaktyā pāyasaṃ madhusaṃyutam |
guḍasarpistilaiḥsārdhaṃ gaṃgāṃbhasi vinikṣipet || 38 ||
[Analyze grammar]

tṛptā bhavaṃti pitarastasya varṣaśataṃ hare |
yacchaṃti vividhānkāmānparituṣṭāḥ pitāmahāḥ || 39 ||
[Analyze grammar]

liṃge saṃpūjite sarvamarcitaṃ syājjagadyathā |
gaṃgāsnānena labhate sarvatīrthaphalaṃ tathā || 40 ||
[Analyze grammar]

gaṃgāyāṃ tu naraḥ snātvā yo liṃgaṃ nityamarcati |
ekena janmanā muktiṃ parāṃ prāpnoti sa dhruvam || 41 ||
[Analyze grammar]

agnihotraṃ ca yajñāśca vratadānatapāṃsi ca |
gaṃgāyāṃ liṃgapūjāyāḥ koṭyaṃśenāpi no samāḥ || 42 ||
[Analyze grammar]

gaṃgāṃ gaṃtuṃ viniścitya kṛtvā śrāddhādikaṃ gṛhe |
sthitasya samyaksaṃkalpāttasya naṃdaṃti pūrvajāḥ || 43 ||
[Analyze grammar]

pāpāni ca rudaṃtyāśu hā kva yāsyāma ityalam |
lobhamohādibhiḥ sārdhaṃ maṃtrayaṃti punaḥpunaḥ || 44 ||
[Analyze grammar]

yathā na gaṃgāṃ yātyeṣa tathā vighnaṃ prakurmahe |
gaṃgāṃ gato yathā caiṣa na ucchittiṃ vidhāsyati || 45 ||
[Analyze grammar]

gṛhādgaṃgāvagāhārthaṃ gacchatastu padepade |
nirāśāni vrajaṃtyeva pāpānyasya śarīrataḥ || 46 ||
[Analyze grammar]

pūrvajanmakṛtaiḥ puṇyaistyaktvā lobhādikaṃ hare |
vyudasya sarvavighnaughāngaṃgāṃ prāpnoti puṇyavān || 47 ||
[Analyze grammar]

anuṣaṃgeṇa maulyena vāṇijyenāpi sevayā |
kāmāsaktopi vā martyo gaṃgāsnāto divaṃ vrajet || 48 ||
[Analyze grammar]

anicchayāpi saṃspṛṣṭo dahano hi yathā dahet |
anicchayāpi saṃsnātā gaṃgā pāpaṃ tathā dahet || 49 ||
[Analyze grammar]

tāvaddhamati saṃsāre yāvadgaṃgāṃ na sevate |
saṃsevya gaṃgāṃ no jaṃturbhavakleśaṃ prapaśyati || 50 ||
[Analyze grammar]

yo gaṃgāṃbhasi nisnāto bhaktyā saṃtyaktasaṃśayaḥ |
manuṣyacarmaṇā naddhaḥ sa devo nātra saṃśayaḥ || 51 ||
[Analyze grammar]

gaṃgāsnānārthamudyukto madhyemārgaṃ mṛto yadi |
gaṃgāsnānaphalaṃ sopi tadāpnoti na saṃśayaḥ || 52 ||
[Analyze grammar]

māhātmyaṃ ye ca gaṃgāyāḥ śṛṇvaṃti ca paṭhaṃti ca |
tepyaśeṣairmahāpāpairmucyaṃte nātra saṃśayaḥ || 53 ||
[Analyze grammar]

durbuddhayo durācārā haitukā bahusaṃśayāḥ |
paśyaṃti mohitā viṣṇo gaṃgāmanya nadīmiva || 54 ||
[Analyze grammar]

janmāṃtarakṛtairdānaistapobhirniyamairvrataiḥ |
iha janmani gaṃgāyāṃ nṛṇāṃ bhaktiḥ prajāyate || 55 ||
[Analyze grammar]

gaṃgābhaktimatāmarthe maheṃdrādi pureṣu ca |
harmyāṇi ramyabhogāni nirmitāni svayaṃbhuvā || 56 ||
[Analyze grammar]

siddhayaḥ siddhiliṃgāni sparśaliṃgānyanekaśaḥ |
prāsādā ratnaracitāściṃtāmaṇigaṇā api || 57 ||
[Analyze grammar]

gaṃgājalāṃtastiṣṭhaṃti kalikalmaṣabhītitaḥ |
ataeva hi saṃsevyā kalau gaṃgeṣṭasiddhidā || 58 ||
[Analyze grammar]

sūryodaye tamāṃsīva vajrapātabhayānnagāḥ |
tārkṣyekṣaṇādyathāsarpā meghā vātāhatā iva || 59 ||
[Analyze grammar]

tattvajñānādyathā mohaḥ siṃhaṃ dṛṣṭvā yathā mṛgāḥ |
tathā sarvāṇi pāpāni yāṃti gaṃgekṣaṇātkṣayam || 60 ||
[Analyze grammar]

divyauṣadhairyathā rogā lobhena ca yathā guṇāḥ |
yathā grīṣmoṣmasaṃpattiragādhahrada majjanāt || 61 ||
[Analyze grammar]

tūlaśailaḥ sphuliṃgena yathā naśyati tatkṣaṇāt |
tathā doṣāḥ praṇaśyaṃti gaṃgāṃbhaḥ sparśanāddhruvam || 62 ||
[Analyze grammar]

krodhena ca tapo yadvatkāmena ca yathā matiḥ |
anayena yathā lakṣmīrvidyā mānena vai yathā || 63 ||
[Analyze grammar]

daṃbha kauṭilya māyābhiryathādharmo vinaśyati |
tathā naśyaṃti pāpāni gaṃgāyā darśanena tu || 64 ||
[Analyze grammar]

mānuṣyaṃ durlabhaṃ prāpya vidyutsaṃpātacaṃcalam |
gaṃgāṃ yaḥ sevate sotra buddheḥ pāraṃ paraṃ gataḥ || 65 ||
[Analyze grammar]

vidhūtapāpā ye martyāḥ paraṃ jyotiḥsvarūpiṇīm |
sahasrasūryapratimāṃ gaṃgāṃ paśyaṃti te bhuvi || 66 ||
[Analyze grammar]

sādhāraṇāṃbhasā pūrṇāṃ sādhāraṇa nadīmiva |
paśyaṃti nāstikā gaṃgāṃ pāpopahatalocanāḥ || 67 ||
[Analyze grammar]

saṃsāramocakaścāhaṃ janānāmanukaṃpayā |
gaṃgātaraṃgarūpeṇa sopānaṃ nirmame divaḥ || 68 ||
[Analyze grammar]

sarva eva śubhaḥ kālaḥ sarvo deśastathā śubhaḥ |
sarvo jano dānapātraṃ śrīmatī jāhnavī taṭe || 69 ||
[Analyze grammar]

yathāśvamedho yajñānāṃ nagānāṃ himavānyathā |
vratānāṃ ca yathā satyaṃ dānānāmabhayaṃ yathā || 70 ||
[Analyze grammar]

prāṇāyāmaśca tapasāṃ maṃtrāṇāṃ praṇavo yathā |
dharmāṇāmapyahiṃsā ca kāmyānāṃ śrīryathā varā || 71 ||
[Analyze grammar]

yathātmavidyā vidyānāṃ strīṇāṃ gaurī yathottamā |
sarvardavegaṇānāṃ ca yathā tvaṃ puruṣottama || 72 ||
[Analyze grammar]

sarvaṣāmeva pātrāṇāṃ śivabhakto yathā varaḥ |
tathā sarveṣu tīrtheṣu gaṃgātīrthaṃ viśiṣyate || 73 ||
[Analyze grammar]

hareyaścāvayorbhedaṃ na karoti mahāmatiḥ |
śivabhaktaḥ sa vijñeyo mahāpāśupataśca saḥ || 74 ||
[Analyze grammar]

pāpapāṃsumahāvātyā pāpadrumakuṭhārikā |
pāpeṃdhanadavāgniśca gaṃgeyaṃ puṇyavāhinī || 75 ||
[Analyze grammar]

nānārūpāśca pitaro gāthā gāyaṃti sarvadā |
api kaścitkulesmākaṃ gaṃgāsnāyī bhaviṣyati || 76 ||
[Analyze grammar]

devarṣīnparisaṃtarpya dīnānāthāṃśca duḥkhitān |
śraddhayā vidhinā snātvā dāsyate salilāṃjalim || 77 ||
[Analyze grammar]

api naḥ sa kule bhūyācchive viṣṇau ca sāmyadṛk |
tadālayakaro bhaktyā tasya saṃmārjanādikṛt || 78 ||
[Analyze grammar]

akāmo vā sakāmo vā tiryagyonigatopi vā |
gaṃgāyāṃ yo mṛto martyo narakaṃ sa na paśyati || 79 ||
[Analyze grammar]

tīrthamanyatpraśaṃsaṃti gaṃgātīre sthitāśca ye |
gaṃgāṃ na bahu manyaṃte te syurnirayagāminaḥ || 80 ||
[Analyze grammar]

māṃ ca tvāṃ caiva yo dveṣṭi gaṃgāṃ ca puruṣādhamaḥ |
svakīyaiḥ puruṣaiḥ sārdhaṃ sa ghoraṃ narakaṃ vrajet || 81 ||
[Analyze grammar]

ṣaṣṭirgaṇasahasrāṇi gaṃgāṃ rakṣaṃti sarvadā |
abhaktānāṃ ca pāpānāṃ vāse vighnaṃ prakurvate || 82 ||
[Analyze grammar]

kāmakrodhamahāmohalobhādi niśitaiḥ śaraiḥ |
ghnaṃti teṣāṃ manastatra sthitiṃ cāpanayaṃti ca || 83 ||
[Analyze grammar]

gaṃgāṃ samāśrayedyastu sa muniḥ sa ca paṃḍitaḥ |
kṛtakṛtyaḥ sa vijñeyaḥ puruṣārthacatuṣṭaye || 84 ||
[Analyze grammar]

gaṃgāyāṃ ca sakṛtsnāto hayamedhaphalaṃ labhet |
tarpayaṃśca pitṝṃstatra tārayennarakārṇavāt || 85 ||
[Analyze grammar]

nairaṃtaryeṇa gaṃgāyāṃ māsaṃ yaḥ snāti puṇyavān |
śakraloke sa vasati yāvacchakraḥ sapūrvajaḥ || 86 ||
[Analyze grammar]

abdaṃ yaḥ snāti gaṃgāyāṃ nairaṃtaryeṇa puṇyabhāk |
viṣṇorlokaṃ samāsādya sa sukhaṃ saṃvasennaraḥ || 87 ||
[Analyze grammar]

gaṃgāyāṃ snāti yo martyo yāvajjīvaṃ dinedine |
jīvanmuktaḥ sa vijñeyo dehāṃte mukta eva saḥ || 88 ||
[Analyze grammar]

tithinakṣatraparvādi nāpekṣyaṃ jāhnavī jale |
snānamātreṇa gaṃgāyāṃ saṃcitāghaṃ vinaśyati || 89 ||
[Analyze grammar]

paṃḍitopi sa mūrkhaḥ syācchaktiyuktopyaśaktikaḥ |
yastu bhāgīrathītīraṃ sukhasevyaṃ na saṃśrayet || 90 ||
[Analyze grammar]

kiṃvāyupāpyarogeṇa vikāsinyātha kiṃ śriyā |
kiṃ vā buddhyā vimalayā yadi gaṃgāṃ na sevate || 91 ||
[Analyze grammar]

yaḥ kārayedāyatanaṃ gaṃgāpratikṛternaraḥ |
bhuktvā sa bhogānpretyāpi yāti gaṃgā salokatām || 92 ||
[Analyze grammar]

śṛṇvaṃti mahimānaṃ ye gaṃgāyā nityamādarāt |
gaṃgāsnānaphalaṃ teṣāṃ vācakaprīṇanāddhanaiḥ || 93 ||
[Analyze grammar]

pitṝnuddiśya yo liṃgaṃ snapayedgāṃga vāriṇā |
tṛptāḥ syustasya pitaro mahānirayagā api || 94 ||
[Analyze grammar]

aṣṭakṛtvo maṃtrajaptairvastrapūtaiḥ sugaṃdhibhiḥ |
procurgāṃgajalaiḥ snānaṃ ghṛtasnānādhikaṃ budhāḥ || 95 ||
[Analyze grammar]

aṣṭadravyavimiśreṇa gaṃgātoyena yaḥ sakṛt |
māgadhaprasthamātreṇa tāmrapātrasthitena ca || 96 ||
[Analyze grammar]

bhānave'rghaṃ pradadyācca svakīya pitṛbhiḥ saha |
sotitejo vimānena sūryaloke mahīyate || 97 ||
[Analyze grammar]

āpaḥ kṣīraṃ kuśāgrāṇi ghṛtaṃ madhugavāṃdadhi |
raktāni karavīrāṇi raktacaṃdanamityapi || 98 ||
[Analyze grammar]

aṣṭāṃgārgho yamuddiṣṭastvatīva ravitoṣaṇaḥ |
gāṃgairvārbhiḥ koṭiguṇo jñeyo viṣṇo'nyavāritaḥ || 99 ||
[Analyze grammar]

gaṃgātīre svaśaktyā yaḥ kuryāddevālayaṃ sudhīḥ |
anyatīrthapratiṣṭhāto bhavetkoṭiguṇaṃ phalaṃ || 100 ||
[Analyze grammar]

aśvatthavaṭacūtādi vṛkṣāropeṇa yatphalam |
kūpavāpītaḍāgādi prapā satrādibhistathā || 1 ||
[Analyze grammar]

anyatra yadbhavetpuṇyaṃ tadgaṃgādarśanādbhavet |
puṣpavāṭyādibhiścāpi gaṃgāsparśaṃ tato'dhikam || 2 ||
[Analyze grammar]

kanyādānena yatpuṇyaṃ yatpuṇyaṃ go'nnadānataḥ |
tatpuṇyaṃ syācchataguṇaṃ gaṃgāgaṃḍūṣapānataḥ || 3 ||
[Analyze grammar]

cāṃdrāyaṇasahasreṇa yatpuṇyaṃ syājjanārdana |
tato'dhikaphalaṃ gaṃgā'mṛtapānādavāpnuyāt || 4 ||
[Analyze grammar]

bhaktyā gaṃgāvagāhasya kimanyatphalamucyate |
akṣayaḥ svargavāsopi nirvāṇamathavā hare || 5 ||
[Analyze grammar]

gaṃgāyāḥ pādukāyugmaṃ nityamarcati yo naraḥ |
āyuḥ puṇyaṃ dhanaṃ putrānsvargamokṣau ca viṃdati || 6 ||
[Analyze grammar]

nāsti gaṃgāsamaṃ tīrthaṃ kalikalmaṣanāśanam |
nāsti muktipradaṃ kṣetramavimuktasamaṃ hare || 7 ||
[Analyze grammar]

gaṃgāsnānarataṃ martyaṃ dṛṣṭvaiva yamakikarāḥ |
diśo daśa palāyaṃte siṃhaṃ dṛṣṭvā yathā mṛgāḥ || 8 ||
[Analyze grammar]

gaṃgābhajanaśīlasya gaṃgātaṭanivāsinaḥ |
arcāṃ kṛtvā yathānyāyamaśvamedhaphalaṃ labhet || 9 ||
[Analyze grammar]

gobhūhiraṇyadānena bhaktyā gaṃgātaṭe śubhe |
naro na jāyate bhūyaḥ saṃsāre duḥkhakaṃṭake || 110 ||
[Analyze grammar]

dīrghāyuṣyaṃ ca vāsobhirjñānaṃ pustakadānataḥ |
annadānena saṃpattiṃ kīrtiṃ kanyāpradānataḥ || 11 ||
[Analyze grammar]

anyatra yatkṛtaṃ karma vrataṃ dānaṃ japastapaḥ |
gaṃgātaṭe tu tatsarvaṃ hare koṭiguṇaṃ bhavet || 12 ||
[Analyze grammar]

dhenuṃ savatsā yo dadyād gaṃgātīre vidhānataḥ |
goromasaṃkhyayā viṣṇo yugānsarvasamṛddhimān || 13 ||
[Analyze grammar]

goloke mama loke vā kāmadhenupradānataḥ |
bhuṃjānaḥ sarvakāmāṃstu divyānnānāvidhānbahūn || 14 ||
[Analyze grammar]

devānāmapyalabhyāṃśca bhuktvā tu saha bāṃdhavaiḥ |
pitṛbhiśca suhṛdbhiśca sarvaratnavibhūṣitaḥ || 15 ||
[Analyze grammar]

jāyate satkule paścāddhanadhānyasamākule |
ratnakāṃcanasaṃpanne śīlavidyāsamanvite || 16 ||
[Analyze grammar]

bhuktvā sa vipulānbhogānputrapautrasamanvitaḥ |
punargaṃgāṃ samāsādya kāśyāmuttaravāhinīm || 17 ||
[Analyze grammar]

viśveśvaraṃ samārādhya prāgjanurvāsanāvaśāt |
kālāddehāṃtamāsādya brahma saṃpadyate tataḥ || 18 ||
[Analyze grammar]

vivartanadvayamapi bhūmerbhāgīrathītaṭe |
naro dadāti yo bhaktyā tasya puṇyaphalaṃ śṛṇu || 19 ||
[Analyze grammar]

tadbhūmitrasareṇūnāṃ saṃkhyayā yugamānayā |
maheṃdra caṃdralokeṣu bhuktvā bhogānmanaḥpriyān || 120 ||
[Analyze grammar]

saptadvīpapatirbhūtvā mahādharmaparāyaṇaḥ |
narakasthānpitṝnsarvānprāpayettridivaṃ hare || 21 ||
[Analyze grammar]

svargasthāṃśca pitṝnsarvānmocayitvā mahādyutiḥ |
aṃte jñānāsinā chittvā hyavidyāṃ pāṃcabhautikīm || 22 ||
[Analyze grammar]

paravaiṃrāgyamāpanno yuṃjāno yogamuttamam |
prāpyāthavā vimuktaṃ ca paraṃ brahmādhigacchati || 23 ||
[Analyze grammar]

suvarṇamātramapi yaḥ suvarṇaṃ saṃprayacchati |
suvarṇāya suvarṇaṃ ca hare bhāgīrathītaṭe || 24 ||
[Analyze grammar]

sa hemaratnakhacite vimāne sarvage śubhe |
sarvaiśvaryasamāyuktaḥ sarvalokeṣu pūjitaḥ || 25 ||
[Analyze grammar]

brahmāṃḍāṃtarasaṃstheṣu bhuṃjanbhogānmanoramān |
sarvaiḥ saṃpūjito viṣṇo yāvadābhūtasaṃplavam || 205 ||
[Analyze grammar]

ekarāṭca tato bhūtvā jaṃbūdvīpe pratāpavān |
tato'vimuktamāsādya padaṃ nirvāṇamṛcchati || 27 ||
[Analyze grammar]

janmarkṣe tu kṛte snāne gaṃgāyāṃ bhaktipūrvakam |
janmaprabhṛtipāpaughātsaṃcitānmucyate kṣaṇāt || 28 ||
[Analyze grammar]

vaiśākhe kārtike māghe gaṃgāsnānaṃ sudurlabham |
darśe śataguṇaṃ puṇyaṃ saṃkrātau ca sahasrakam || 29 ||
[Analyze grammar]

caṃdrasūryagrahe lakṣaṃ vyatīpātetvanaṃtakam |
ayutaṃ viṣuve caiva niyutaṃ tvayanadvaye || 130 ||
[Analyze grammar]

somagrahaḥ somadine ravivāraravagrahaḥ |
taccūḍāmaṇiparvākhyaṃ tatrasnānamasaṃkhyakam || 31 ||
[Analyze grammar]

snānaṃ dānaṃ japo homo yadyaccūḍāmaṇau kṛtam |
tadakṣayaṃ sarvamiha viṣṇo bhāgīrathītaṭe || 32 ||
[Analyze grammar]

śraddhayā bhaktiyuktastu gaṃgāṃ snātvā vidhānataḥ |
brahmahāpi viśuddhyeta kiṃpunastvanya pātakī || 33 ||
[Analyze grammar]

kṛmikīṭapataṃgādyā ye mṛtā jāhnavītaṭe |
kūlātpataṃti ye vṛkṣāstepi yāṃti parāṃ gatim || 34 ||
[Analyze grammar]

jyeṣṭhe māsi site pakṣe daśamyāṃ hastasaṃyute |
gaṃgātīre tu puruṣo nārī vā bhaktibhāvataḥ || 35 ||
[Analyze grammar]

niśāyāṃ jāgaraṃ kuyādgaṃgāṃ daśavidhairhare |
puṣpaiḥ sugaṃdhairnaivedyaiḥ phalairdaśadaśonmitaiḥ || 36 ||
[Analyze grammar]

pradīpairdaśabhirdhūpairdaśāṃgairgaruḍadhvaja |
pūjayecchraddhayā dhīmāndaśakṛtvo vidhānataḥ || 37 ||
[Analyze grammar]

sājyāṃstilānkṣipettoye gaṃgāyāḥ prasṛtīrdaśa |
guḍasaktumayānpiṃḍāndadyācca daśamaṃtrataḥ || 38 ||
[Analyze grammar]

namaḥ śivāyai prathamaṃ nārāyaṇyai padaṃ tataḥ |
daśaharāyai padamiti gaṃgāyai maṃtra eṣa vai || 39 ||
[Analyze grammar]

svāhāṃtaḥ praṇāvādiśca bhavedviṃśākṣaro manuḥ |
pūjādānaṃ japo homo 'nenaiva manunā smṛtaḥ || 140 ||
[Analyze grammar]

hemnā rūpyeṇa vā śaktyā gaṃgāmūrtiṃ vidhāya ca |
vastrācchāditavaktrasya pūrṇakuṃbhasya copari || 41 ||
[Analyze grammar]

pratiṣṭhāpyārcayeddevīṃ paṃcāmṛtaviśodhitām |
caturbhujāṃ trinetrāṃ ca nadīnadaniṣevitām || 42 ||
[Analyze grammar]

lāvaṇyāmṛtaniṣpaṃda saṃśīladgātrayaṣṭikām |
pūrṇakuṃbhasitāṃbhoja varadābhayasatkarām || 43 ||
[Analyze grammar]

tato dhyāyetsusaumyā ca caṃdrāyutasamaprabhām |
cāmarairvījyamānāṃ ca śvetacchatropaśobhitāma || 44 ||
[Analyze grammar]

sudhāplāvitabhūpṛṣṭhāṃ divyagaṃdhānulepanām |
trailaukyapūjitapadāṃ devarṣibhirabhiṣṭutām || 45 ||
[Analyze grammar]

dhyātvā samarcya maṃtreṇa dhūpadīpopahārataḥ |
māṃ ca tvāṃ ca vidhiṃ bradhnaṃ himavaṃtaṃ bhagīratham || 46 ||
[Analyze grammar]

pratimāgre samabhyarcya caṃdanākṣatanirmitān |
daśaprasthatilāndadyāddaśaviprebhya ādarāt || 47 ||
[Analyze grammar]

palaṃ ca kuḍavaḥ prastha āḍhako droṇa eva ca |
dhānyamānena boddhavyāḥ kramaśomī caturguṇāḥ || 48 ||
[Analyze grammar]

matsya kacchapa maṃḍūka makarādi jalecarān |
haṃsakāraṃḍava baka cakraṭiṭṭibhasārasān || 49 ||
[Analyze grammar]

yathāśakti svarṇarūpya tāmrapṛṣṭhavinirmitān |
abhyarcya gaṃdhakusumairgaṃgāyāṃ prakṣipedvratī || 150 ||
[Analyze grammar]

evaṃ kṛtvā vidhānena vittaśāṭhyaṃ vivarjitaḥ |
upavāsī vakṣyamāṇairdaśapāpaiḥ pramucyate || 51 ||
[Analyze grammar]

adattānāmupādānaṃ hiṃsācaivāvidhānataḥ |
paradāropasevā ca kāyikaṃ trividhaṃ smṛtam || 52 ||
[Analyze grammar]

pāruṣyamanṛtaṃ caiva paiśunyaṃ caiva sarvaśaḥ |
asaṃbaddha pralāpaśca vāṅmayaṃsyāccaturvidham || 53 ||
[Analyze grammar]

paradravyeṣvabhidhyānaṃ manasāniṣṭaciṃtanam |
vitathābhiniveśaśca mānasaṃ trividhaṃ smṛtam || 54 ||
[Analyze grammar]

etairdaśavidhaiḥ pāpairdaśajanmasamudbhavaiḥ |
mucyate nātra saṃdehaḥ satyaṃ satyaṃ gadādhara || 55 ||
[Analyze grammar]

uttarennarakātpūrvāndaśaghorāddaśāvarān |
vakṣyamāṇamidaṃ stotraṃ gaṃgāgre śraddhayā japet || 56 ||
[Analyze grammar]

oṃ namaḥ śivāyai gaṃgāyai śivadāyai namonamaḥ |
namaste viṣṇurūpiṇyai brahmamūrttyai namostu te || 57 ||
[Analyze grammar]

namaste rudrarūpiṇyai śāṃkaryai te namonamaḥ |
sarvadevasvarūpiṇyai namo bheṣajamūrttaye || 58 ||
[Analyze grammar]

sarvasyasarvavyādhīnāṃ bhiṣakśreṣṭhyai namostu te |
sthāsnujaṃgamasaṃbhūta viṣahaṃtryai namostu te || 59 ||
[Analyze grammar]

saṃsāraviṣanāśinyai jīvanāyai namostu te |
tāpatritaya saṃhaṃtryai prāṇeśyai te namonamaḥ || 160 ||
[Analyze grammar]

śāṃti saṃtānakāriṇyai namaste śuddhamūrtaye |
sarvasaṃśuddhikāriṇyai namaḥ pāpārimūrtaye || 61 ||
[Analyze grammar]

bhuktimuktipradāyinyai bhadradāyai namonamaḥ |
bhogopabhogadāyinyai bhogavatyai namostu te || 62 ||
[Analyze grammar]

maṃdākinyai namastestu svargadāyai namonamaḥ |
namastrailokyabhūṣāyai tripathāyai namonamaḥ || 63 ||
[Analyze grammar]

namastriśuklasaṃsthāyai kṣamāvatyai namonamaḥ |
trihutāśanasaṃsthāyai tejovatyai namonamaḥ || 64 ||
[Analyze grammar]

naṃdāyai liṃgadhāriṇyai sudhādhārātmane namaḥ |
namaste viśvamukhyāyai revatyai te namonamaḥ || 65 ||
[Analyze grammar]

bṛhatyai te namastestu lokadhātryai namostu te |
namaste viśvamitrāyai naṃdinyai te namonamaḥ || 66 ||
[Analyze grammar]

pṛthvyai śivāmṛtāyai ca suvṛṣāyai namonamaḥ |
parāparaśatāḍhyāyai tārāyai te namonamaḥ || 67 ||
[Analyze grammar]

pāśajālanikṛṃtinyai abhinnāyai namostu te |
śāṃtāyai ca variṣṭhāyai varadāyai namonamaḥ || 68 ||
[Analyze grammar]

ugrāyai sukhajagdhyai ca saṃjīvinyai namostu te |
brahmiṣṭhāyai brahmadāyai duritaghnyai namonamaḥ || 69 ||
[Analyze grammar]

praṇatārti prabhaṃjinyai jaganmātre namostute |
sarvāpatpratipakṣāyai maṃgalāyai namonamaḥ || 170 ||
[Analyze grammar]

śaraṇāgatadīnārta paritrāṇaparāyaṇe |
sarvasyārti hare devi nārāyaṇi namostu te || 71 ||
[Analyze grammar]

nirlepāyai durgahaṃtryai dakṣāyai te namonamaḥ |
parāparaparāyai ca gaṃge nirvāṇadāyini || 72 ||
[Analyze grammar]

gaṃge mamāgrato bhūyā gaṃge me tiṣṭha pṛṣṭhataḥ |
gaṃge me pārśvayoredhi gaṃge tvayyastu me sthitiḥ || 73 ||
[Analyze grammar]

ādau tvamaṃte madhye ca sarvaṃ tvaṃ gāṃ gate śive |
tvameva mūlaprakṛtistvaṃ pumānpara eva hi |
gaṃge tvaṃ paramātmā ca śivasvatubhyaṃ namaḥ śive || 74 ||
[Analyze grammar]

ya idaṃ paṭhate stotraṃ śṛṇuyācchraddhayāpi yaḥ |
daśadhā mucyate pāpaiḥ kāyavākcittasaṃbhavaiḥ || 75 ||
[Analyze grammar]

rogastho rogato mucyedvipadbhyaśca vipadyutaḥ |
mucyate baṃdhanādbaddho bhīto bhītaḥ pramucyate || 76 ||
[Analyze grammar]

sarvānkāmānavāpnoti pretya ca tridivaṃ vrajet |
divyaṃ vimānamāruhya divyastrīparivījitaḥ || 77 ||
[Analyze grammar]

gṛhepi likhitaṃ yasya sadā tiṣṭhati dhāritama |
nāgnicorabhayaṃ tasya na sarpādi bhayaṃ kvacita || 78 ||
[Analyze grammar]

jyeṣṭhe māse site pakṣe daśamī hastasaṃyutā |
saṃharettrividhaṃ pāpaṃ budhavāreṇa saṃyutā || 79 ||
[Analyze grammar]

tasyāṃ daśamyāmetacca stotraṃ gaṃgājale sthitaḥ |
yaḥ paṭheddaśakṛtvastu daridro vāpi cākṣamaḥ || 180 ||
[Analyze grammar]

sopi tatphalamāpnoti gaṃgāṃ saṃpūjya yatnataḥ |
pūrvoktena vidhānena yatphalaṃ saṃprakīrtitama || 81 ||
[Analyze grammar]

yathā gaurī tathā gaṃgā tasmādgauryāstu pūjane |
yo vidhirvihitaḥ samyaksopi gaṃgāprapūjane || 82 ||
[Analyze grammar]

yathā'haṃ tvaṃ tathā viṣṇo yathā tvaṃ tu tathāhyumā |
umā yathā tathā gaṃgā catūrūpaṃ na bhidyate || 83 ||
[Analyze grammar]

viṣṇurudrāṃ taraṃ caiva śrīgauryoraṃtaraṃ tathā |
gaṃgāgauryaṃtaraṃ caiva yo brūte mūḍhadhīstu saḥ || 84 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇe ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe pūrvārddhe gaṃgāmahimavarṇanapūrvaka daśaharā stotrakathanaṃnāma saptaviṃśatitamo'dhyāyaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 27

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: