Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skanda uvāca |
brahmā prajeśvarāḥ śambhurmanavaśca maharṣayaḥ |
ādityavasurudrāśca siddhagandharvacāraṇāḥ || 1 ||
[Analyze grammar]

sādhyāśca marutaścaiva viśvedevā digīśvarāḥ |
dasrau vahniścandramāśca svayaṃ dharmaḥ prajāpatiḥ || 2 ||
[Analyze grammar]

suparṇaḥ kinnarāścaiva ye cānye gaṇadevatāḥ |
śepādyā vaiṣṇavā nāgā devapatnyaśca sarvaśaḥ || 3 ||
[Analyze grammar]

sāvitrī pārvatī caiva pṛthivī ca sarasvatī |
śacī gaurī śivā saṃjñā ṛddhiḥ svāhā ca rohiṇī |
dhūmorṇā cāditirddharmapatnyo mūrtidayādayaḥ || 4 ||
[Analyze grammar]

arundhatī śāṇḍilī ca lopāmudrā tathaiva ca |
anasūyādayaḥ sādhvya ṛpipatnyaśca sarvaśaḥ || 5 ||
[Analyze grammar]

gaṅgā sarasvatī revā yamunā tapatī tathā |
candrabhāgā vipāśā ca śatadrurdevikā tathā || 6 ||
[Analyze grammar]

godāvarī ca sarayūḥ kāverī kauśikī tathā |
kṛṣṇā veṇī bhīmarathā tāmraparṇī mahānadī || 7 ||
[Analyze grammar]

kṛtamālā vitastā ca nirvindhyā surasā tathā |
carmaṇvatī payoṣṇī ca viśvādyā nadya āyayuḥ || 8 ||
[Analyze grammar]

rambhā ghṛtācī viśvācī menakā ca tilottamā |
urvaśīpramukhāstatra sarvāpsarasa āyayuḥ || 9 ||
[Analyze grammar]

vaikuṇṭhavāsinaḥ sarve tathā golokavāsinaḥ |
pārṣadapravarā viṣṇostatrājagmuḥ praharṣitāḥ || 10 ||
[Analyze grammar]

aṇimādyāḥ siddhayo'ṣṭau śaṃkhapadmādayo nava |
nidhayo mūrtimantaśca samājagmuḥ śriyontike || 11 ||
[Analyze grammar]

pūrṇaḥ śāradacandropi tadānīṃ prītaye śriyāḥ |
naiśaṃ tamo'haratsarvaṃ babhūvurnirmalā diśaḥ || 12 ||
[Analyze grammar]

tato'bhiṣekamārebhe tasyā brahmājñayā vṛṣā |
maṇḍapaṃ racayāmāsa sadyastvaṣṭātiśobhanam || 13 ||
[Analyze grammar]

ratnastambhasahasrāṇāmāyatābhiśca paṃktibhiḥ |
citrairanekairullocaiḥ śobhitaṃ kadalīdrumaiḥ || 14 ||
[Analyze grammar]

sugandhipuṣpanamrābhirdivyakalpadrumālibhiḥ |
juṣṭaṃ nānāvidhairaṅgairdarśanīyaṃ manoharam || 15 ||
[Analyze grammar]

koṭiśo ratnadīpānāṃ paṃktibhiḥ śuddharociṣām |
bhrājamānaṃ toraṇaiśca muktāhāraiśca lambibhiḥ || 16 ||
[Analyze grammar]

ratnasiṃhāsane tatra gītavādyapurassaram |
upāveśya śriyaṃ cakrurabhiṣekaṃ maharṣayaḥ || 17 ||
[Analyze grammar]

airāvataḥ puṇḍarīko vāmanaḥ kumudoñjanaḥ |
puṣpadantaḥ sārvabhaumaḥ supratīkaśca diggajāḥ || 18 ||
[Analyze grammar]

kurvanto bṛṃhitānyete hemakumbhoddhṛtaiḥ śubhaiḥ |
catuḥsindhusamānītairabhyaṣiñcanta vāribhiḥ || 19 ||
[Analyze grammar]

mūrtimatyo mahānadyastatrājahurjalāni ca |
maṃtrānuccārayaṃti sma mūrtā vedāḥ saharṣibhiḥ || 20 ||
[Analyze grammar]

jaguḥ sukaṇṭhā gaṃdharvā nanṛtuścāpsarogaṇāḥ |
vādyāni vādayāmāsuranye devagaṇāstadā || 21 ||
[Analyze grammar]

mahānabhūttadānaṃdastrilokyāṃ sarvadehinām |
śrīsūktādi dvijāḥ peṭhurjagurgītāni ca striyaḥ || 22 ||
[Analyze grammar]

kāṃsyatālamṛdaṅgāṃśca paṇavānakagomukhān |
vādayāmāsurambhodā divi duṃdubhayo'nadan || 23 ||
[Analyze grammar]

āsītkusumavṛṣṭiśca sākaṃ jayaravaistadā |
āsaṃstatparicaryāyāṃ dharmapatnyaśca siddhayaḥ || 24 ||
[Analyze grammar]

susnātāyai tatastasyai kauśeye pītavāsasī |
dadāvanarghye jaladhī ratnabhūṣāśca bhūriśaḥ || 25 ||
[Analyze grammar]

upaveśocitaṃ tasyā iṃdra āsanamāharat |
viśvakarmā kaṅkaṇāni dadau sadratnamudrikāḥ || 26 ||
[Analyze grammar]

sudhākarastu tadbhrātā nāsābhūṣaṇamuttamam |
dadau tasyai keśabhūṣā sadratnanicitā tathā || 27 ||
[Analyze grammar]

padmajanmā dadau padmaṃ muktāhāraṃ sarasvatī |
nāgāśca śeṣapramukhāstasyai ratneṃdrakuṇḍale || 28 ||
[Analyze grammar]

añjanaṃ kuṅkumaṃ cādāddurgā sobhāgyalakṣaṇam |
lalāṭikāṃ ca sāvitrī śacī tāmbūlapātrikām || 29 ||
[Analyze grammar]

vasaṃtaḥ kausumānhārānkaṇṭhasūtraṃ ca śaṃkaraḥ |
vaijayaṃtīṃ srajaṃ pāśī kubero ratnadarpaṇam || 30 ||
[Analyze grammar]

anarghyāṃ kaṃcukīṃ vahniryamo'dādvyajanaṃ śubham |
dadustasyai cāparepi bhūṣāstatsamayocitāḥ || 31 ||
[Analyze grammar]

tataḥ svalaṃkṛtāṃ kanyāṃ kasmai dadyāmimāmiti |
siṃdhuḥ papraccha brahmāṇaṃ tadovāca sa sarvavit || 32 ||
[Analyze grammar]

kanyā taveyamambhodhe mātā mama śivasya ca |
devānāmatha sarveṣāṃ lokānāmasti niścitam || 33 ||
[Analyze grammar]

nārāyaṇaṃ vāsudevaṃ paraṃ brahmākhileśvaram |
puruṣottamamevaikaṃ vināsyā nāparaḥ patiḥ || 34 ||
[Analyze grammar]

ataḥ sākṣādbhagavate trailokyasukhahetave |
āgatāyopaviṣṭāya dehyasmai vidhināmbudhe || 35 ||
[Analyze grammar]

kuruṣva janmasāphalyaṃ pāvayitvā nijaṃ kulam |
samuddhara bhavāmbhodherdattvemāṃ paramātmane || 36 ||
[Analyze grammar]

ekastvaṃ saptabhī rūpaiḥ saptadvīpa vibhāgataḥ |
viśruto'tha vidhāyaitanmahatīṃ kīrttimāpsyasi || 37 ||
[Analyze grammar]

ityukto brahmaṇā hṛṣṭaḥ samudraḥ pulakāñcitaḥ |
manyamāno nijaṃ dhanyamaditsadviṣṇave sutām || 38 ||
[Analyze grammar]

tataḥ sahaiva vidhinā sa saṃprārthya tamīśvaram |
vāgdānādi vidhāyaiva cakre vaivāhikaṃ vidhim || 39 ||
[Analyze grammar]

dhanvaṃtariścandramāśca vāsavādyāśca devatāḥ |
āsansamudrasya pakṣe tatra vaivāhikotsave || 40 ||
[Analyze grammar]

vastrābharaṇayānādi dāne bhojanakarmaṇi |
sanmānane ca janyānāṃ mukhyā āsaṃsta eva hi || 41 ||
[Analyze grammar]

lakṣmyāśca māṃgalyavidhau mukhyāstatra tu yoṣitaḥ |
āsangaṃgādayo nadyaḥ śacyādyāśca surāṃganāḥ || 42 ||
[Analyze grammar]

menādyā nagapatnyaśca siddhayaścāṇimādayaḥ |
candrapatnī tathā kāntiḥ sarvāścāpsaraso mune || 43 ||
[Analyze grammar]

nārāyaṇasyātha vibhorlīlāṃ vaivāhikīṃ vidhiḥ |
śobhayanpitarau cakre mūrtidharmau vicārya ca || 44 ||
[Analyze grammar]

dharmo'sau jagadādhāra pūjyaścākhiladehinām |
pitā'sya bhavituṃ yogyo hyasmiṃśca prītimānbhṛśam || 45 ||
[Analyze grammar]

iyaṃ ca mūrttiḥ prakhyātā sarvasadguṇajanmabhūḥ |
dākṣāyaṇī dharmapatnī mātā bhavitumarhati || 46 ||
[Analyze grammar]

tato dharmasyāpi pakṣe mukhyāḥ kāryeṣvime'bhavan |
nandīśvaragaṇeśābhyāṃ sahitaḥ śaṃkaro mune || 47 ||
[Analyze grammar]

maharṣayo marīcyādyāḥ prajeśā nārado muniḥ |
vainateyaśca nandādyāḥ śrīdāmādyāśca pārṣadāḥ || 48 ||
[Analyze grammar]

durgā ca vedasūrvāṇī strīṣu mukhyā babhūvire |
ṛṣipatnyo'nasūyādyā dharmapatnyaśca sarvaśaḥ || 49 ||
[Analyze grammar]

saha vedādibhirbrahmā tvāsīdubhayapakṣayoḥ |
brāhmaṇā vaidikā ye ca vivāhavidhikovidāḥ || 50 ||
[Analyze grammar]

athābdhiḥ sarvasaṃbhārāñchriyā eva prasādataḥ |
sadyaḥ saṃpādayāmāsa janayandevavismayam || 51 ||
[Analyze grammar]

yadyatsaṃkalpayāmāsa hṛdi tattadupāhṛtam |
sadyaḥ svāṃtika evaikṣattatobhūdatiharṣitaḥ || 52 ||
[Analyze grammar]

madhye tu maṇḍapasyāsāvagnisthāpanavedikām |
kārayāmāsa vidhivadbrāhmaṇairvedavedibhiḥ || 53 ||
[Analyze grammar]

alaṃcakāra tāṃ vediṃ gandhapuṣpākṣatādibhiḥ |
nānāvidhaiḥ śubhai raṅgaiḥ sāṅkuraiḥ karakaistathā || 54 ||
[Analyze grammar]

tato mahāmaṅgalavādyaghoṣaiḥ samantrakaṃ saṃsnapito munīndraiḥ |
anarghyavāsāṃsi ca ratnabhūṣā dadhāra viṣṇurmukuṭaṃ ca divyam || 55 ||
[Analyze grammar]

vāditranidhvānanināditāśaṃ nṛtyatsurastrīkalagītaśobhanam |
taṃ maṇḍapaṃ so'tha suraiḥ stuvadbhiḥ sahetya haime niṣasāda pīṭhe || 56 ||
[Analyze grammar]

prakṣālayāmāsa tadaṅghripaṅkajaṃ svapreṣṭhapatnyā jaladhiḥ sagaṃgayā |
bhṛṅgārasiktottamavāridhārayā tadambu śīrṣṇā ca dadhāra sānvayaḥ || 57 ||
[Analyze grammar]

tataḥ paṭhanmaṃgalamuccakaiḥ śriyaṃ prādāpayaccāmbudhinā'cyutāya |
prajvālya vahniṃ vidhinā vidhātā sākaṃ bṛhadbhirmunibhirjuhāva || 58 ||
[Analyze grammar]

pradāya tasmai tanayāṃ manojñāṃ tatpādapadmaikanibaddhadṛṣṭim |
vāsāṃsi ratnābharaṇāni cādādbhūyāṃsi bhūmne sa samaṃ duhitrā || 59 ||
[Analyze grammar]

hutasya tasyā'tha hutāśanasya pradakṣiṇāṃ cāpi saha śriyaiva |
cakāra cetāṃsi nijekṣakāṇāṃ strīṇāṃ ca puṃsāṃ ca haranhariḥ saḥ || 60 ||
[Analyze grammar]

ekāsane tau saha sanniviṣṭau brahmāṇḍamātāpitarau manojñau |
saṃpūjayāmāsuranarghyavastravibhūṣaṇairdevagaṇāḥ sayoṣāḥ || 61 ||
[Analyze grammar]

tadā ca gītāni sumaṃgalāni śriyaśca viṣṇorguṇavarṇanāni |
durgādayaścā'tha pulomajādyā devyo jaguḥ sasmitacāruvaktrāḥ || 62 ||
[Analyze grammar]

dvidhā vibhaktāni surāṃganānāṃ vṛndānyupāviśya ca sammukhāni |
taddampatiprekṣaṇakautukāni tathā jaguḥ premabhareṇa tāni || 63 ||
[Analyze grammar]

yathā tadākarṇya surāḥ samastā maharṣayaścā'khilayoṣitopi |
svāṃtastamaikṣaṃta saha śriyeśaṃ sphuraṃtamāsannanu citravacca || 64 ||
[Analyze grammar]

praṇamya bhaktyā ca varākṣatādi samarpya tābhyāṃ vibudhā mudaiva |
pṛthakpṛthaktuṣṭuvurūrjitābhirvāgbhiśca tau prāñjalayo vinītāḥ || 65 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīvāsudevamāhātmye lakṣmīnārāyaṇavivāhotsavanirūpaṇaṃ nāma caturdaśo'dhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 14

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: