Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skanda uvāca |
utprekṣanto jāyamānaṃ maṃthitāro'tha te'khilāḥ |
āyāṃtaṃ dadṛśurddūrādanti dhanvantariṃ śriyaḥ || 1 ||
[Analyze grammar]

sudhābhṛtaṃ hemakumbhaṃ dṛṣṭvā cā'sya kare dhṛtam |
asurāḥ sahasā brahmannutplutya jagṛhuśca tam || 2 ||
[Analyze grammar]

tatrāpi balino ye te gṛhītvā dudruvustataḥ |
tāndurbalā nyaṣedhanta nītivākyairanudrutāḥ || 3 ||
[Analyze grammar]

aho naivamadharmo vaḥ kāryo dharmaparāyaṇaiḥ |
samaśramebhyo devebhyo dattvā peyaṃ na cānyathā || 4 ||
[Analyze grammar]

anādṛtyeti tadvākyaṃ yayurdūraṃ tvarānvitāḥ |
tatrāpi teṣāmanyonyaṃ karākṛṣṭirmahatyabhūt || 5 ||
[Analyze grammar]

ahaṃ pūrvamahaṃ pūrvaṃ na tvaṃ na tvaṃ pibāmyaham |
itthaṃ vivadamānāste nāpustatprāśanakṣaṇam || 6 ||
[Analyze grammar]

atha devā mlānavaktrā dṛṣṭvā daityairhṛtā sudhām |
aśaktāstatpratīkāre śaraṇaṃ prāpuracyutam || 7 ||
[Analyze grammar]

pāhipāhi jagannātha naṣṭaṃ sarvasvameva naḥ |
daityairhṛtā sudhā sarvā kā gatirnno bhaviṣyati || 8 ||
[Analyze grammar]

sudhāpānādṛtepyete hantumasmānalaṃ kṣamāḥ |
pīte'mṛte tu tairadya kiṃ kariṣyāmahe vayam || 9 ||
[Analyze grammar]

skanda uvāca |
niśamya dainyaṃ devānāṃ bhagavānbhaktakāryakṛt |
mā bhaiṣṭeti surānuktvā sudhāmāditsadāsurāt || 10 ||
[Analyze grammar]

strīrūpamadbhutaṃ dhṛtvā sarvalokavimohanam |
daityāntikamupāgatya cakre kandukakhelanam || 11 ||
[Analyze grammar]

te tu tadrūpamālokya mohitāḥ kāmavihvalāḥ |
tyaktvā parasparonmarddaṃ tāmupetyābruvanvacaḥ || 12 ||
[Analyze grammar]

sudhākumbhamimaṃ bhadre gṛhītvā tvaṃ vibhajya naḥ |
sarvānpāyaya suśroṇi vayaṃ kaśyapasūnavaḥ || 13 ||
[Analyze grammar]

ityuktvā taṃ dadustasmai te'nicchantyā api striyai |
sā prāha mama viśrambho na kāryaḥ svairiṇī hyaham || 14 ||
[Analyze grammar]

akāryaṃ vaḥ kṛtaṃ hyetadvibhajiṣye nijecchayā |
ityuktā api te mūḍhā yatheṣṭaṃ kurviti bruvan || 15 ||
[Analyze grammar]

tatastadājñayā sarve devā daityāśca vāsukiḥ |
niṣeduḥ paṃktiśastatra svasvamaṇḍalamāśritāḥ || 16 ||
[Analyze grammar]

paṃktibaṃdhodyateṣveṣu mohinī sā tu dūrataḥ |
sammukhaṃ devapaṃktīnāṃ hemāsana upāviśat || 17 ||
[Analyze grammar]

svāṃtike cāmṛtaghaṭaṃ nidhāya straiṇalīlayā |
itastato vīkṣamāṇā tasthau niḥspṛhavatkṣaṇam || 18 ||
[Analyze grammar]

vipracittimukhāstarhi ye vai dānavayūthapāḥ |
saṃdigdhacittā mohinyāmāsandevāṃtikasthiteḥ || 19 ||
[Analyze grammar]

śanairupetya taddṛṣṭiṃ vañcayitvā sudhāghaṭam |
jahruḥ punardurātmāno raho gatvā pipāsavaḥ || 20 ||
[Analyze grammar]

naranārāyaṇau tatra munibhiḥ saha cāgatau |
āstāṃ tau dadṛśāte tāndānavānharato'mṛtam || 21 ||
[Analyze grammar]

nārāyaṇenerito'tha narastānsahasāruṇat |
balādācchidya tatkumbhaṃ mohinyai sa dadau drutam || 22 ||
[Analyze grammar]

tato naraṃ hantukāmā āttaśastrāstu dānavāḥ |
āpatanpaṃktivikṣepo hyasurāṇāmabhūnmahān || 23 ||
[Analyze grammar]

tadā naropi bhagavāndevadaityanarairapi |
ajeyo nirbhayo hyekaḥ sākaṃ tairyuyudhe balī || 24 ||
[Analyze grammar]

etasminnantare devānpaṃktisthānmohinīvapuḥ |
apāyayatsudhāṃ viṣṇuḥ sarvaśo laghucaṅkramaḥ || 25 ||
[Analyze grammar]

tatrāpi dānavo rāhuḥ sūryācandramasāntare |
praviśya devatāpaṃktāvupāviśadalakṣitaḥ || 26 ||
[Analyze grammar]

tatrāgatāyāṃ mohinyāṃ siñcantyāṃ tanmukhe sudhām |
dṛśā'sūsucatāṃ tasyai puṣpavantāvubhau ca tam || 27 ||
[Analyze grammar]

smṛtyāgatena cakreṇa tarhyevā'sya ca sāmṛtam |
śiraścicchedātimahanmāyāyoṣidvapuḥ prabhuḥ || 28 ||
[Analyze grammar]

tacchailaśṛṅgapratimaṃ grasallokānnadadbhṛśam |
grahatve sthāpayāmāsa lokānāṃ śāntaye hariḥ || 29 ||
[Analyze grammar]

devānsudhāṃ pāyayitvā jagṛhe pauruṣīṃ tanum |
bhagavānatha devāstu yuyudhuḥ saha dānavaiḥ || 30 ||
[Analyze grammar]

udanvatastaṭe yuddhaṃ devānāmasuraiḥ saha |
sudhāpānātibalināmāsīdviṣṇusahāyinām || 31 ||
[Analyze grammar]

tasmiṃstu tumule yuddhe nareṇendrādibhiśca te |
nihanyamānā asurāḥ palāyya viviśū rasām || 32 ||
[Analyze grammar]

sūryaścāstaṃ gatastāvatsarve devagaṇāstataḥ |
śriyontikamupājagmustaddarśanamahotsavāḥ || 33 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīvāsudevamāhātmye devatāmṛtapānavarṇanaṃ nāma trayodaśo'dhyāyaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 13

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: