Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

brahmovāca |
vicāryyā'haṃ vedānmuhurupagato niścayamimaṃ ramārāme bhaktistvayi dṛḍhatarā yarhyasubhṛtām |
bhavettarhyevaiṣāṃ kṣayavirahitā bhoganikarāstathā syurlokā vai paramapuruṣātyaṃtikagatiḥ || 1 ||
[Analyze grammar]

ajānantastvitthaṃ bhṛtarajatamaskānapi hare bhajantyasmāndevānbahuvidhataporccāsaraṇibhiḥ |
ta evoktā mūḍhāḥ kṣayarahitasaukhyaṃ na kuhacillabhante'tastvāṃ vai nijahṛdi dadhe keśavamaham || 2 ||
[Analyze grammar]

śaṃkara uvāca |
trayī sāṃkhyavedāṃtayogāḥ purāṇaṃ tathā pañcarātraṃ prabho dharmaśāstram |
tavaivātimāhātmyamekasya nityaṃ prakārairanekairhi gāyaṃti bhaktyā || 3 ||
[Analyze grammar]

tvadeveśa śāstrāṇi caitāni bhūmno babhūvustvadekāśrayāṇyādikalpe |
ramāsevyapādāmbujaṃ śāstrayoniṃ tamādyaṃ bhavantaṃ bhaje vāsudevam || 4 ||
[Analyze grammar]

dharma uvāca |
kathā tvadīyā bhavapāśamocanī sudhaiva tāpatrayataptadehinām |
anekajanmāghacayāpahāriṇī tanoti bhaktiṃ vayunaṃ tavāñjasā || 5 ||
[Analyze grammar]

sadaiva sā karṇapathena hṛddarī viśatvanantābhidha sammukhodgatā |
mama tvadanyā haratācca vāsanā dayābdhaye te prabhaviṣṇave namaḥ || 6 ||
[Analyze grammar]

prajāpataya ūcuḥ |
dhanyā ete kalpavṛkṣā yadīyāṃ chāyāmetāmāśritastvaṃ sahaśrīḥ |
dhanyaḥ kartā maṇḍapasyāsya te vai dhanyaiṣā bhūryatra pīṭhaṃ taveśa || 7 ||
[Analyze grammar]

dhanyo loke nūnameṣomburāśiḥ sākṣāttubhyaṃ yena dattā svakanyā |
dhanyāścaite tvāṃ vayaṃ vīkṣamāṇā dhanyeśānaṃ śrīpatiṃ tvāṃ natāḥ smaḥ || 8 ||
[Analyze grammar]

manava ūcuḥ |
dharmaḥ khalu sa hi paramo dharmebhyo mādhava sakalebhyopi |
bhaktirbhavati yato vai dharmabhuvi tvayi hi niravadyā || 9 ||
[Analyze grammar]

dharmātmānaṃ bhagavandharmadhurīṇaṃ ca dharmapātāram |
sarvātipriyadharmaṃ numastvāṃ dharmasaṃbhūtim || 10 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
bhaktyā hīnastvadvimukho vayunārthī śrāmyanbhūyopyasya na siddhiṃ samupaiti |
tarhyāsaktaḥ karmaṇi kāmye tu kutosau saukhyaṃ yāyādakṣayamānandamahābdhe || 11 ||
[Analyze grammar]

bhaktyā nityaṃ tvāmata eva vayaṃ vai śraddhāyuktā dharmataponigamādyaiḥ |
māyātītaṃ kālaniyantāramudāraṃ dhyāyāmaḥ śrīkāntaparātparamekam || 12 ||
[Analyze grammar]

indra uvāca |
bhagavannuruduḥkhitā vayaṃ nanu durvāsasa eva helanāt |
na bhavantamṛte'vituṃ hi no vidhirudrapramukhā ime'śakan || 13 ||
[Analyze grammar]

vigatākhilasaṃpado nirannāḥ samabhāvaṃ bhuvi pāmarairupetāḥ |
bhavataiva vayaṃ hṛtāpadaḥ smaḥ sapadi śrīharaye namostu tubhyam || 14 ||
[Analyze grammar]

agniruvāca |
gīrvāṇadānavanarādyupajīvanānnaṃ yannirmitaṃ hi bhavataiva tato budhāstu |
yajñeṣu tena yajanaṃ tava kurvate'tho tvaccheṣamanyadiviṣadbhya upānayanti || 15 ||
[Analyze grammar]

kāmyeṣu karmasu ratā api yājñikāste tatkarmabandhanata āśu vimucya yānti |
brāhmīṃ gatiṃ taditare tu bhavanti caurāḥ śrīyajñapūruṣamahaṃ praṇamāmi taṃ tvām || 16 ||
[Analyze grammar]

maruta ūcuḥ |
bhaktā ekāntikāste'kṣaraparamapade sevayā te tu hīnaṃ vāsaiśvaryādi necchantyatiśayitasukhaṃ nāpi kaivalyamokṣam |
tadyuktaṃ tvātmanopi śvapacakulajanurmānayantyuttamaṃ vai taṃ tvāmekāntadharmāśrayaṇamupagatāḥ śrīmahāpūruṣaṃ smaḥ || 17 ||
[Analyze grammar]

siddhā ūcuḥ |
naikabrahmāṇḍasargādikāraṇaṃ tvāmakāraṇam |
tatsthaṃ tadvyatiriktaṃ ca niyantāraṃ namāmahe || 18 ||
[Analyze grammar]

rudrā ūcuḥ || māyāyāḥ sarvamohinyā mohanaṃ mohavarjitam |
mahākālasyāpi kālaṃ tvāṃ namaḥ puruṣottamam || 19 ||
[Analyze grammar]

ādityā ūcuḥ |
prakāśitā yena vayaṃ jaganti prakāśayāmo bhavatā rameśa |
svayaṃprakāśaṃ tamuruprakāśaṃ prakāśamūrttiṃ praṇatā bhavantam || 20 ||
[Analyze grammar]

sādhyā ūcuḥ |
śāstā nṛpāṇāṃ ca mahoragāṇāṃ daityādhipānāṃ ca surādhipānām |
tvaṃ vai manūnāṃ ca prajāpatīnāṃ rājādhirājāya namostu tubhyam || 21 ||
[Analyze grammar]

vasava ūcuḥ |
bhavati bhuvi yadāyadā'surāṃśaiḥ prathitasanātanadharmadhārmikāṇām |
kadanamuru tadātadā svayaṃ te hyavatarate praṇamāma dharmagoptre || 22 ||
[Analyze grammar]

cāraṇā ūcuḥ |
caritraṃ śubhaṃ te dhṛtānekamūrtteḥ prabandhairanekairhi gāyanti bhaktāḥ |
yadu śrotṛvaktṝnpunātyeva sadyo vayaṃ taṃ natāḥ puṇyakīrttiṃ bhavantam || 23 ||
[Analyze grammar]

gandharvāpsarasa ūcuḥ |
ye kathāste vihāyānyagāthāḥ prabho kīrttayante'tha śṛṇvanti vā te janāḥ |
duḥkhitāḥ syuśca saṃsārapāśaiḥ sitāstaṃ natāḥ smaḥ śaraṇyaṃ bhavantaṃ vayam || 24 ||
[Analyze grammar]

samudra uvāca |
ajita tavā'tha tāvakajanasya mudā'lpamapi draviṇa jalānnavastranamanānyatamena sakṛt |
carati ha sevanaṃ sa padavīṃ mahatīṃ mahatāṃ vrajati janolpakopi tamahaṃ praṇataḥ karuṇam || 25 ||
[Analyze grammar]

pārṣadā ūcuḥ |
pitaro tvamasi svajanastvamasi tvamasīṣṭaguruḥ suhṛdātmapatiḥ |
tvamasīśvara eva ca naḥ paramastvamasi draviṇaṃ sakalaṃ tvamasi || 26 ||
[Analyze grammar]

mūrttiruvāca |
yatsaṃbandhata eva yānti padavīmuccāṃ mahadbhirnnutāṃ strīśūdrāsuranīcapakṣipaśavaḥ pāpātmajīvā api |
yaddhīnā vibudheśvarā api bhavantyarccojjhitāstatkṣaṇaṃ golokādhipatiṃ tameva hṛdaye nityaṃ bhaje tvāmaham || 27 ||
[Analyze grammar]

sāvitryuvāca |
tvaṃ sargakāle prakṛtiṃ ca pūruṣaṃ dṛṣṭyā svayotthāpya tatastadātmanā |
tattvāni sṛṣṭvā mahadādimānitairnnaikānvirājo bahudhā sasarjitha || 28 ||
[Analyze grammar]

vairājarūpeṇa jagadvidhātṛtāṃ svīkṛtya devāsuramānuṣoragān |
tvaṃ sthāvaraṃ jaṃgamamīśa nirmame tvāmādikartāramupāśritāsmyaham || 29 ||
[Analyze grammar]

durgovāca |
priyatayā'dhikayā hṛdi cintanaṃ vidadhate tava ye bhuvi te vibho |
na parameṣṭhisukhaṃ na divaḥ sukhaṃ na kamayanti dharaikanareśatām || 30 ||
[Analyze grammar]

prasabhamarpitamapyatulaṃ tvayā sukhamidaṃ samavāpya ca tatra te |
tadapahāya na śaktikṛtaḥ kṣaṇaṃ tamu namāmi ca sātvatanāyakam || 31 ||
[Analyze grammar]

nadya ūcuḥ |
varada namanamātraṃ nāmasaṃkīrtanaṃ vā vidadhati tava ye vai jñānato'jñānato vā |
janimṛtiyamabhītestānapi trāyamāṇaṃ narasakhamupayātāḥ smo'dya nārāyaṇaṃ tvām || 32 ||
[Analyze grammar]

devapatnya ūcuḥ |
bhuvi dhṛtākṛterjanma maṅgalaṃ caritamadbhutaṃ lokapāvanam |
bhavati nirguṇaṃ sarvameva te bhavasi nirguṇabrahma yatparam || 33 ||
[Analyze grammar]

tava samāśrayāttāmasā janā api ca rājasāḥ sāttvikāśca ye |
nanu bhavanti te nirguṇāstato vayamupāsmahe tvāṃ hi nirguṇam || 34 ||
[Analyze grammar]

ṛṣipatnya ūcuḥ |
ārtānāmuruvṛjinaistridhā ca tāpaiḥ sarvāpatpraśamanamekameva viṣṇoḥ |
pādābjaṃ tava bhavatīti tadvayaṃ vai prāptāḥ smaḥ śaraṇamananta devadeva || 35 ||
[Analyze grammar]

pṛthivyuvāca |
pūrṇaśāradasudhākarānanaṃ śāradābjadaladīrghalocanam |
śrīviyogabahudhārtimocanaṃ vā'sudevamahamekamāśraye || 36 ||
[Analyze grammar]

sarasvatyuvāca |
nayane mamācyuta tavātisundare mukhaśītarociṣi cakoratāṃ gate |
na hi gacchato'nyata itīyameva me hṛdi mūrtirastu satataṃ nahītarā || 37 ||
[Analyze grammar]

skanda uvāca |
iti stuto'khilairdevaiḥ sobhinandya dṛśaiva tān |
prāha śriyaṃ śubhe paśya devādīṃstvamimāniti || 38 ||
[Analyze grammar]

tataḥ samīkṣitāḥ prītyā tayā madhurayā dṛśā |
trilokīvāsinaḥ sarve ṛddhā āsanyathā purā || 39 ||
[Analyze grammar]

lebhire svasvaṛddhiṃ te gṛhiṇastyāginopi ca |
dharmādayaśca sānandaṃ pracaranti sma pūrvavat || 40 ||
[Analyze grammar]

tasyāḥ śriyaśca bhagavāndadau sthānamuraḥ svakam |
tatra sthitvaiva sā vyāpattrailokyaṃ saṃpadātmanā || 41 ||
[Analyze grammar]

tato ratnākaraḥ svasmācchrījaneranubhāvataḥ |
babhūvānvarthasaṃjño vai saṃpūrṇakṣayaratnavān || 42 ||
[Analyze grammar]

caturvidhairbahurasaiḥ sadannairamṛtopamaiḥ |
sarvānsamāgatāṃstatra tarpayāmāsa sādaram || 43 ||
[Analyze grammar]

anarghyāṇi ca vastrāṇi ratnabhūṣāḥ paricchadān |
devādibhyo dadau prītyā sarvebhyopi pṛthakpṛthak || 44 ||
[Analyze grammar]

jāmātustuṣṭaye svasya tadīyebhyastadāmbudheḥ |
nāsītkimapyadeyaṃ vai ghanavaddhanavarṣiṇaḥ || 45 ||
[Analyze grammar]

bhagavānapi taddattaṃ yautakaṃ ca dhanaṃ bahu |
brāhmaṇebhyaḥ pradāyaiva śriyā saha tirodadhe || 46 ||
[Analyze grammar]

lakṣmīnārāyaṇābhyāṃ te bhṛśamānanditāḥ surāḥ |
indrādayo divaṃ jagmuḥ svaṃsvaṃ dhāmā'pare yayuḥ || 47 ||
[Analyze grammar]

adhikāraṃ ca saṃprāpya yathāpūrvaṃ nijaṃnijam |
sarvepi sukhino jātāḥ prasādātkamalāpateḥ || 48 ||
[Analyze grammar]

mandaraṃ ca giriṃ tārkṣyaḥ punarbhagavadājñayā |
svasthānaṃ samupānīya sthāpayāmāsa līlayā || 49 ||
[Analyze grammar]

evamindreṇa brahmarṣe naṣṭā brāhmaṇaśāpataḥ |
upalabdhā punaḥ saṃpannārāyaṇaprasādataḥ || 50 ||
[Analyze grammar]

ya etāṃ śṛṇuyātpuṇyāṃ kathāṃ bhagavato mune |
kīrtayetprayato vāpi saṃpadaṃ prāpnuto hi tau || 51 ||
[Analyze grammar]

gṛhiṇāṃ dhanasiddhiḥ syāttyāgināṃ ca yathepsitā |
bhaktijñānavirāgāderbhavetsiddhiranena vai || 52 ||
[Analyze grammar]

iti te kathitaṃ brahmanyathendraḥ prāpa saṃpadam |
nāradopi yathā śvetaṃ dvīpaṃ sa gatavānṛṣiḥ |
tatte sarvaṃ pravakṣyāmi śṛṇuṣvaikena caitasā || 53 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīvāsudevamāhātmye lakṣmīnārāyaṇastutinirūpaṇaṃ nāma pañcadaśo'dhyāyaḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 15

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: