Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

atha nadyutpādanāyāgastvaṃ prati aśarīryuktiḥ |
bharadvāja uvāca |
sa kadācinmunivaraḥ kṛtapaurvāhnikakriyaḥ |
viveśa devatāgāraṃ samārādhayituṃ śivam || 1 ||
[Analyze grammar]

adṛśyarūpā vāgdevī tatrāśrāvi mahātmanā |
tenādbhutopapannena vyaktavarṇasamujjvalā || 2 ||
[Analyze grammar]

ākāśavāṇyuvācainamagastyaṃ japatāṃ varam |
nadīhīno hyayaṃ deśaḥ prasiddho'pi na śobhate || 3 ||
[Analyze grammar]

jñānavijñānavimukhaḥ sākāra iva bhūsuraḥ |
dīkṣeva dakṣiṇāhīnā jyotsnāhīneva śarvarī || 4 ||
[Analyze grammar]

na vibhāti nadīhīnā pṛthvīyaṃ bhūsurottama |
pravartaya nadīṃ kāñcillokānāṃ hitakāmyayā || 5 ||
[Analyze grammar]

agādhaduritodbhūtabhītimocanaśālinīm |
hitametatsuraughānāmetanmunivarārthitam || 6 ||
[Analyze grammar]

bhadrametanmanuṣyāṇāmetadācara suvrata |
devānāmṛṣivaryāṇāṃ bhūjanānāṃ hitāvahām || 7 ||
[Analyze grammar]

pāpapaṃkapraśamanīṃ pravartaya mahānadīm || 8 ||
[Analyze grammar]

śrībharadvāja uvāca |
tadākarṇya vaco vipraḥ kṣaṇaṃ cintāparāyaṇaḥ |
samāpya devatāpūjāṃ bahirvedyāmupāviśat || 9 ||
[Analyze grammar]

ānāyayāmāsa tadā tadāśramagatānmunīn |
teṣāmakathayaccāsau divyavāṇīritaṃ vacaḥ || 10 ||
[Analyze grammar]

tadadbhutamupaśrutya munayo hṛṣṭamānasāḥ || 11 ||
[Analyze grammar]

abhivandya muniśreṣṭhaṃ maitrāvaruṇimabruvan || 12 ||
[Analyze grammar]

atha suvarṇamukharyutpādanāyāgastyaṃ prati maharṣiprārthanā |
munaya ūcuḥ |
āścaryāṇāṃ mahāścaryaṃ maṃgalānāṃ ca maṃgalam |
tavaiva śobhate divyaṃ tvaccaritraṃ kṛpānidhe || 13 ||
[Analyze grammar]

tava huṃkāramātreṇa bhraṣṭo devādhirājyataḥ |
nahuṣaḥ kīṭatāṃ prāpa tataścitraṃ na vidyate || 14 ||
[Analyze grammar]

samāvṛtadharācakraḥ kallolātāḍitāmbaraḥ |
kiṃ nvato vidyate citraṃ yadabdhiśculakīkṛtaḥ || 15 ||
[Analyze grammar]

sūryamārganirodhārthaṃ pravṛtto vindhyabhūdharaḥ |
tvayā praśāṃtiṃ gamitaḥ kiṃ nvato vidyate param || 16 ||
[Analyze grammar]

tavādbhutāni karmāṇi kaḥ stotuṃ prabhavedbhuvi |
manmahābhāgyayogāttvaṃ prāpto'sīti śarīritām || 17 ||
[Analyze grammar]

vayaṃ kṛtārthāḥ saṃjātāstrailokye yanmahāmune |
nivasāmo'tra bhavatā sanāthā hyāśramasthale || 18 ||
[Analyze grammar]

varṇyo hi yāmyato dūre viṣayo'yaṃ dvijottama |
samastavastupūrṇopi nadīhīno na rājate || 19 ||
[Analyze grammar]

kimalabdhanadīsnānenā'munā hatajanmanā |
anadīke janapade vāsādajananaṃ varam || 20 ||
[Analyze grammar]

paripākastu bhāgyānāmasmākaṃ samupasthitaḥ |
yadādiṣṭosi vibudhaiḥ pravartaya mahānadīm || 21 ||
[Analyze grammar]

pravartitāyāṃ deśesminmahānadyāṃ tavānagha |
kadā nu khalu yāsyāmaḥ kṛtasnānā kṛtārthatām || 22 ||
[Analyze grammar]

kiṃ vitarkeṇa bahunā prayatnaḥ kriyatāṃ dhuvam |
samānetuṃ jagadvandyāṃ śaraṇyāṃ sariduttamām || 23 ||
[Analyze grammar]

śrībharadvāja uvāca |
sa teṣāṃ vacanaṃ hṛdyaṃ mānayitvā mahādvijaḥ |
samāneṣyāmi saritamiti cakre viniścayam || 24 ||
[Analyze grammar]

atha suvarṇamukharyāvirbhāvāyāgastyakṛtatapaḥprakāraḥ |
munīśvarairanujñātastānabhyarcya surānapi |
viśeṣapūjāṃ vidhivadvidhāya puravidviṣaḥ || 25 ||
[Analyze grammar]

aṃgīkṛtya vrataṃ gāḍhaṃ bahulakleśaduḥsaham |
ananyasulabhaṃ yatnātsa cakāra mahattapaḥ || 26 ||
[Analyze grammar]

ghoreṣu gharmadivaseṣvantarastho havirbhujām |
caturṇāṃ savitṛnyastadṛṣṭirnāpayayau klamam || 27 ||
[Analyze grammar]

vārṣikeṣu dineṣūgravāyusampātaduḥsahaiḥ |
āsāraistāḍyamāno'pi nodvegamagamaddhṛdi || 28 ||
[Analyze grammar]

hemante samaye tiṣṭhankaṇṭhadaghneṣu vāriṣu |
japadhyānaparo bhūtvā na kiñcidvikṛtiṃ yayau || 29 ||
[Analyze grammar]

tataḥ samīhitārthasya vilambamavalokya saḥ |
punargāḍhatarāṃ niṣṭhāṃ prapede lokabhīṣaṇām || 30 ||
[Analyze grammar]

nigṛhya mānasīṃ vṛttiṃ nirāhāro jitendriyaḥ |
avijñātabahirvṛttistasthau pāṣāṇavattadā || 31 ||
[Analyze grammar]

evaṃ tapasyatastasya sarvāṅgeṣu hutāśanaḥ |
abhraṃliho jvalajjyotirniścakrāma bhayaṅkaraḥ || 32 ||
[Analyze grammar]

tato'dbhutaśikhājālairāvṛtāḥ sarvato diśaḥ |
samudagrabhayodvignā janaughāḥ paricukruśuḥ || 33 ||
[Analyze grammar]

tadā tathāvidhaṃ ghoraṃ jagatsaṃkṣobhamāgatam |
devā vijñāpayāmāsurnamaskṛtyābjajanmane || 34 ||
[Analyze grammar]

athāgastyāśramaṃ prati caturmukhāgamanam |
tānāśvāsya tato brahmā siddhagandharvasevitaḥ |
prādurāsītkumbhabhuvaḥ purobhāge tapasyataḥ || 35 ||
[Analyze grammar]

tamāgataṃ samālokya brahmāṇaṃ paramaṃ dvijaḥ |
praṇamya vividhaiḥ stotraistoṣayāmāsa tanmanāḥ || 36 ||
[Analyze grammar]

tatastaṃ vinayānamramagastyaṃ vīkṣya padmabhūḥ |
prasādasumukho bhūtvā pūtāṃ giramupādade || 37 ||
[Analyze grammar]

brahmovāca |
parituṣṭo'smi tapasā duścareṇa tavānagha |
vṛṇīṣva yadyadiṣṭaṃ te tattaddāsyāmi suvrata || 38 ||
[Analyze grammar]

agastya uvāca |
tava prasādātsakalamupapannaṃ mama prabho |
saṃprayacchasi cetkāmaṃ yāce niḥśaṃkayā dhiyā || 39 ||
[Analyze grammar]

nadīhīnamimaṃ deśaṃ dṛṣṭvā khidyati me manaḥ |
arthāvavodharahitaṃ śrutipāṭhamivādhikam || 40 ||
[Analyze grammar]

urvīṃ pāvayituṃ dakṣāṃ rakṣituṃ ca mahānadīm |
prasādaṃ kuru deveśa mameṣṭamidameva hi || 41 ||
[Analyze grammar]

athāgastyaprārthanayā gaṅgāṃ prati caturmukhacodanā |
śrībharadvāja uvāca |
agastyasya vacaḥ śrutvā bhūyādevamiti bruvan |
sasmāra manasā brahmā suravartmāśrayāṃ nadīm || 42 ||
[Analyze grammar]

athopetya viyadgaṃgā purastātparameṣṭhinaḥ |
atiṣṭhanmukuṭanyastapraśastāñjalibhāsurā || 43 ||
[Analyze grammar]

svaśāsanātsamāyātāṃ vinayānatamastakām |
tāṃ sarvajagatāṃ dhātrīmidaṃ vacanamabravīt || 44 ||
[Analyze grammar]

brahmovāca |
gaṃge mayānuśāsyāsi kārye lokopakārake |
tavāpi lokarakṣāyāṃ mameva niyatā sthitiḥ || 45 ||
[Analyze grammar]

deśe nadīvihīne'tra pravartayitumāpagām |
hitārthaṃ sarvalokānāṃ kumbhajanmā samīhate || 46 ||
[Analyze grammar]

tasmāttvamavatīryorvīṃ svāṃśenaikena bhūjanān |
punīhi gaccha vasudhāmetaddarśitavartmanā || 47 ||
[Analyze grammar]

bhūloke saṃpravṛtte tu pravāhe siddhikāṃkṣiṇaḥ |
seviṣyante suravarā munivaryāśca saṃtatam || 48 ||
[Analyze grammar]

nadīṣūttamatāṃ yāhi trāhi tvatsaṃśrayāñjanān |
kuru priyamagastyasya gaccha bhadre yathāsukham || 49 ||
[Analyze grammar]

bharadvāja uvāca |
ityuktvāntardadhe brahmā tayā nadyā ca tena ca |
praṇāmapūjanastotrairviśeṣairabhinanditaḥ || 50 ||
[Analyze grammar]

athāgastyasamīpe svāṃśatvena gaṃgākṛtanadyutpattyabhyupagamaḥ |
atha gaṃgā munipateḥ purastātsvāṃśasaṃbhavām |
divyatejomayīṃ mūrtiṃ darśayitvā vaco'bravīt || 51 ||
[Analyze grammar]

gaṃgovāca |
madīyāṃśo'yamavanīṃ saṃprāpya munivallabha |
pūrayiṣyati te'bhīṣṭaṃ nadīrūpaṃ samāśritaḥ || 52 ||
[Analyze grammar]

bharadvāja uvāca |
ityuktvā siddhavāhinyāṃ gatāyāṃ tatprayuktayā |
gantavyaṃ vartmanā kenetyukto muniruvāca tām || 53 ||
[Analyze grammar]

agastya uvāca |
gacchanpurastātkalyāṇi tvadīyagamanocitam |
ahaṃ pradarśayiṣyāmi mārgaṃ tvaṃ māmanuvraja || 54 ||
[Analyze grammar]

ityuktā muninā tena saṃprahṛṣṭā tavānagha |
yadiṣṭaṃ tatkariṣye'hamiti provāca sā śubhā || 55 ||
[Analyze grammar]

atha muniravatārya tāṃ nagendrāddhṛtataṭinītanumabhrasaṃgiśṛṅgāt |
muditataramanā yayau purastāttadabhimatāṃ padavīṃ pradarśayansaḥ || 56 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīveṃkaṭācalamāhātmye śrīsuvarṇamukharīmāhātmyapraśaṃsāyāṃ suvarṇamukharyāvirbhāvavarṇanaṃnāma dvātriṃśo'dhyāyaḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 32

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: