Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

atha suvarṇamukharīprabhāvaśuśrūṣayā bharadvājaṃ pratyarjunapraśraḥ |
śrīsūta uvāca |
kṛtasāyantanavidhiṃ hutāśanasamadyutim |
sukhāsīnaṃ munipatiṃ praṇamya bharatarṣabhaḥ || 1 ||
[Analyze grammar]

tadīyaśītalāmodasudhāpūrānumoditaḥ |
gambhīraṃ praśrayopetamidaṃ vacanamabravīt || 2 ||
[Analyze grammar]

arjuna uvāca |
munipuṃgava loke'smindhanya eko'hameva hi |
putrāviśeṣaṃ bhavatā yadevaṃ samyagādṛtaḥ || 3 ||
[Analyze grammar]

bhavadādarasañjātakautukaṃ mama mānasam |
bhavadvākyāmṛtaṃ divyaṃ pātuṃ tvarayatīva mām || 4 ||
[Analyze grammar]

kasmācchailādiyaṃ jātā kenānītā mahānadī |
kiṃ puṇyaṃ snānadānādyaiḥ kṛtaistatropalabhyate || 5 ||
[Analyze grammar]

asyāḥ prabhāvaṃ prabhavaṃ prahvasya mama sanmune |
vaktumarhasi kāryo hi bhaktānugraha eva te || 6 ||
[Analyze grammar]

arjunasya vacaḥ śrutvā bharadvājo dvijottamaḥ |
tadānanaṃ samālokya vākyaṃ vākyavidabravīt || 7 ||
[Analyze grammar]

bharadvāja uvāca |
tvamarjuna mahābāho kauravānvayapāvanaḥ |
viśeṣānmama mānyo'si dharmaputrānujo yataḥ || 8 ||
[Analyze grammar]

aneke bhūmipā dṛṣṭā na te tvamiva phālguna |
līlārjavadayaudāryadhairyagāmbhīryaśālinaḥ || 9 ||
[Analyze grammar]

kulaṃ vidyā dhanaṃ caiva balināṃ madakāraṇam |
bhavādṛśānāṃ bhavyānāṃ tāni praśrayakāraṇam || 10 ||
[Analyze grammar]

prājyeṣu rājyabhogeṣu vidyamāneṣu kaurava |
ṛte bhavantaṃ ko vānyo nopaiti vikṛtervaśam || 11 ||
[Analyze grammar]

paravānasmi kaunteya guṇailākottaraistava |
kimastyakathanīyaṃ te kautukopetamānasa || 12 ||
[Analyze grammar]

śṛṇu rājankathāṃ divyāṃ mayā munimukhācchutām |
yāṃ śrutvā pātakātaṅkānmucyante sarvajantavaḥ || 13 ||
[Analyze grammar]

atha bharadvājakathita śaṃkaravivāhaprakriyā |
pūrvaṃ dākṣāyaṇī devī janakenāvamānitā |
tyaktvā tanuṃ tāṃ nīhāragirerabhavadātmajā || 14 ||
[Analyze grammar]

saptarṣibhirupāgamya prārthito dharaṇīdharaḥ |
mṛtyuṃjayāya svāṃ putrīṃ vivāhe dātumudyataḥ || 15 ||
[Analyze grammar]

vṛṣabhāṃko jagatsvāmī vivoḍhuṃ sarvamaṃgalām |
prāpto himavadāvāsamoṣadhīprasthanāmakam || 16 ||
[Analyze grammar]

tacchāsanātsamājagmuḥ sthāvarāṇi carāṇi ca |
bhūtāni bhūtanāthasya kalyāṇamabhinaṃditum || 17 ||
[Analyze grammar]

tadbhūribhārasaṃbhagnā bhūmiruttarasaṃśrayā |
nimnatāmāyayau tāvadyāvatpātālamāsthitā || 18 ||
[Analyze grammar]

nirbhāralāghavādasmādbhṛśaṃ dakṣiṇagāminī |
ūrdhvaṃ gatā ca taṃ dṛṣṭvā sarveṣāmabhavadbhayam || 19 ||
[Analyze grammar]

jñātvā tāṃ vikṛtiṃ bhūmerdṛṣṭvāgastyaṃmaheśvaraḥ |
ita ehi mahāprājñetyuktvā vacanamabravīt || 20 ||
[Analyze grammar]

āgateṣu samasteṣu bhūteṣvatra vasundharā |
tadbhāreṇa samākrāntā vikṛtiṃ samupāgatā || 21 ||
[Analyze grammar]

tadbhuvaḥ sāmyakaraṇe tvamarhasi mahāmate |
ṛte tvāmatra hi tvattaḥ pareṇaitatkathaṃ bhavet || 22 ||
[Analyze grammar]

mattejaḥsaṃbhavo hi tvaṃ lokasaṃrakṣaṇodyataḥ |
tasmānmadvacanādvatsa bhuvametāṃ samīkuru || 23 ||
[Analyze grammar]

matpāṇigrahaṇāllokakautukāyattabuddhiṣu |
āgateṣu samasteṣu sthātavyaṃ bhavatā'pi ca || 24 ||
[Analyze grammar]

tvaṃ na tiṣṭhasi cedatra na kaścidvikṛtiṃ bhuvaḥ |
apanetuṃ hi śaknoti tadgantavyaṃ tvayānagha || 25 ||
[Analyze grammar]

imāṃ girisutāpāṇigrahakalyāṇabhāsurām |
mūrtiṃ pradarśayiṣyāmi yatra tiṣṭhasi tatra te || 26 ||
[Analyze grammar]

atha bhūsāmyakaraṇāyāgastyasya himādrerdakṣiṇadiggamanam |
ityuktvā taṃ pariṣvajya visasarja maheśvaraḥ |
tatheti praṇamyāsau yayau yāmyāṃ diśaṃ muniḥ || 27 ||
[Analyze grammar]

vindhyādriṃ samatikramya dakṣiṇāmāgate diśam |
agastye muniśārdūle mahī sāmyamupāyayau || 28 ||
[Analyze grammar]

bhuvo'panīya vikṛtiṃ sthitaṃ kalaśajaṃ munim |
tuṣṭuvurharṣataralāḥ suragandharvakinnarāḥ || 29 ||
[Analyze grammar]

sa dadarśa tato gatvā kaścicchailaṃ samunnatam |
vitatairdharaṇīṃ pādairdhṛtvā saṃsthitamagrataḥ || 30 ||
[Analyze grammar]

mahauṣadhīnāṃ ratnānāmaśeṣāṇāṃ svayaṃbhuvā |
akhaṇḍatejodīptānāṃ vinirmitamivākaram || 31 ||
[Analyze grammar]

samunnatairyaḥ śikharairnipatadvyomabhūtale |
udāradhārāsaṃpannairdadhātīva nirantaram || 32 ||
[Analyze grammar]

śanairāruhya taṃ śailamagastyo munipuṃgavaḥ |
nivāsāya matiṃ cakre ramye tacchikharasthale || 33 ||
[Analyze grammar]

tasyāmṛtopameyasya padmotpalakulaśriyaḥ |
nānādrumaparītasya kāsārasyottare taṭe || 34 ||
[Analyze grammar]

manohare mahībhāge vidhāyāśramamuttamam |
ārādhya pitṛdevarṣīnvidhivadvāstudevatām || 35 ||
[Analyze grammar]

uvāsa suciraṃ tatra munisaṅghasamanvitaḥ |
devatāsiddhagandharvāpsarojuṣṭamahīdhare || 36 ||
[Analyze grammar]

tapaḥ samāveśitavittavṛttau tapovane tiṣṭhati kumbhajāte |
praśastasaubhāgyasamanvito'driragastyaśailāhvayamāsasāda || 37 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe veṃkaṭācalamāhātmye suvarṇamukharīmāhātmyapraśaṃsāyāmarjunabharadvājasaṃvāde śaṃkaravivāhāgastyadakṣiṇadiggamanavarṇananāmaikatriṃśo'dhyāyaḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 31

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: