Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

atha suvarṇamukharīṃ prati śakrādistutiḥ |
bharadvāja uvāca |
tadā divyavimānasthāḥ śakramukhyā divaukasaḥ |
agastyamanuyāntīṃ tāmanujagmurmahāpagām || 1 ||
[Analyze grammar]

navāvatārāṃ tāṃ divyāṃ sarve ca munipuṃgavāḥ |
kṛtāñjalipuṭāḥ stotrairanuyātāḥ siṣevire || 2 ||
[Analyze grammar]

siddhacāraṇagandharvāḥ saṃbhṛtāśca sahasraśa |
tāṃ nadīṃ taṃ munīndraṃ ca praśaśaṃsuḥ śubhaiḥstavaiḥ || 3 ||
[Analyze grammar]

sudhopamānamamalaṃ diṣṭyā labdhamidaṃ jalam |
ityautsukyarasāyattā nanandurdharaṇījanāḥ || 4 ||
[Analyze grammar]

tadā nideśāddevasya padmayoneḥ samīraṇaḥ |
śṛṇvatāṃ sarvadevānāmidaṃ vacanamabravīt || 5 ||
[Analyze grammar]

atha vāyukathitasuvarṇamukharīnāmaniṣpattiḥ |
vāyuruvāca |
suvarṇamiva lokānāṃ bhāgadheyādiyaṃ nadī |
nītā bhuvamagastyena mukharīkṛtadiṅmukhā || 6 ||
[Analyze grammar]

tasmādyāsyati vikhyātiṃ sarvalokābhinanditām |
suvarṇamukharī nāmnā dhāmni kaivalyasaṃpadaḥ || 7 ||
[Analyze grammar]

eṣā suvarṇamukharī saritsu sakalāsvapi |
viśiṣṭā sevanīyā ca brahmaṇo vacanaṃ tvidam || 8 ||
[Analyze grammar]

athāgastyakṛtasvānītasuvarṇamukharīmahimānuvarṇanam |
bharadvāja uvāca |
śrutvetthaṃ pavanenoktaṃ vacanaṃ kumbhasambhavaḥ |
tutoṣa vismayākrāntaḥ svāntaḥpulakitāṃgakaḥ || 9 ||
[Analyze grammar]

evameṣā divyanadī snānapānādikalpanaiḥ |
saukhyāvahā manuṣyāṇāṃ pratiṣṭhāmagamadbhuvi || 10 ||
[Analyze grammar]

ājñayā padmagarbhasya taṭinyākāśavāhinī || |
suvarṇamukharīnāmnā punātyātmaikasaṃśrayān || 11 ||
[Analyze grammar]

bahūngirīndrānvanamaṇḍalaṃ ca deśānanekānsarariduttameyam |
kramādatikramya niṣevyamāṇā mahānadībhirgirisaṃbhavābhiḥ || 12 ||
[Analyze grammar]

rogāhatānāmadhikāturāṇāmanāmayaikapratipādakāni |
antarbahiḥ saṃbhṛtabhūritāpanivāraṇāni priyakāraṇāni || 13 ||
[Analyze grammar]

vihāraloladviradaprakāṇḍaśuṇḍāmahāghātarayotthitena |
puṣpopahāraṃ pṛṣatotkareṇa harṣāddadātīva divākarasya || 14 ||
[Analyze grammar]

saugaṃdhikāmbhoruhakairavāṇāṃ saurabhyasaṃvāsitadiṅmukhānām |
dvirephabhāgyaikaniketanānāmādhārabhūtānpratinirmalāni || 15 ||
[Analyze grammar]

līlāvagāhotsukanākanārīsīmantasindūrarajo'ruṇāni |
tatkeśapāśacyutapārijātaprasūnagandhairadhivāsitāni || 16 ||
[Analyze grammar]

sā bibhratī saṃbhṛtamaṃgalāni svādūnyapaṃkānyatinirmalāni |
sudhopamānāni surendrasūnoḥ payāṃsi pāpapratighātukāni || 17 ||
[Analyze grammar]

agastyaśailātsamavāptajanmā nītā bhuvaṃ kumbhasamudbhavena |
praśastatīrthaughavirājamānā samāyayau dakṣiṇavārirāśim || 18 ||
[Analyze grammar]

śīkarākṣatavinyāsai ratnadīpārpaṇairapi |
pratyudyayustāmambhodhervīcayo'bhimukhāgatāḥ || 19 ||
[Analyze grammar]

taraṃgahastairāliṃgya saṃbhāvyaināṃ samāgatām |
cakāra saritāṃ nāthaḥ priyamāghoṣabhāṣaṇaiḥ || 20 ||
[Analyze grammar]

prāptāyāmanukūlāyāṃ tadā tasyāmapāṃnidheḥ |
prahṛṣṭena taraṃgeṇa jīvanaṃ vavṛdhetarām || 21 ||
[Analyze grammar]

itthaṃ saṃsṛjya saritamagastyastāmudanvatā |
stutvā yayau samāmantrya kṛtakṛtyo yadṛcchayā || 22 ||
[Analyze grammar]

arjuna uvāca |
tvayaiṣa kathito brahmanmahānadyāḥ samudbhavaḥ |
asyāḥ prabhāvaṃ bhagavannidānīṃ śrotumutsahe || 23 ||
[Analyze grammar]

atha bharadvājavarṇitasuvarṇamukharīmāhātmyam |
bharadvāja uvāca |
aho nivarhaṇaṃ sarvaśreyasāmekakāraṇam |
śṛṇu māhātmyamasyāste kathayiṣyāmi pāṇḍava || 24 ||
[Analyze grammar]

pāścāttyaṃ janma saṃprāpya jñānināṃ karmaṇaḥ kṣaye |
suvarṇamukharīsnānaṃ siddhyedbrahmatvakāraṇam || 25 ||
[Analyze grammar]

etāṃ suvarṇamukharīṃ yojanānāṃ śatairapi |
smṛtvā manuṣyaḥ pāpebhyo mucyate nātra saṃśayaḥ || 26 ||
[Analyze grammar]

niḥkṣiptamasthi jantūnāṃ suvarṇamukharījale |
sopānatāṃ samāyāti brahmalokādhirohaṇe || 27 ||
[Analyze grammar]

smarantaḥ svarṇamukharīṃ yatra kutrāpi mānavāḥ |
toyāntareṣu snātvāpi labhante phalamuttamam || 28 ||
[Analyze grammar]

tāvadevābhibhūyante narāḥ pātakakoṭibhiḥ |
suvarṇamukharīsnānaṃ yāvattallabhyate śubham || 29 ||
[Analyze grammar]

divyāntarikṣabhaumāni tīrthāni nijasiddhaye |
smarantyaharahaḥ prātaḥ suvarṇamukharīṃ nadīm || 30 ||
[Analyze grammar]

agastyācalasaṃbhūtā dakṣiṇodadhigāminī |
pāpāni svarṇamukharī smaraṇādeva nāśayet || 31 ||
[Analyze grammar]

suvarṇamukharīsnānalolupenāntarātmanā |
vāñchaṃti martyatāmeva devāḥ śakrapurogamāḥ || 32 ||
[Analyze grammar]

suvarṇamukharītoyapuṣṭasasyānnabhojinaḥ |
na lipyante mahāpāpairdurbhojanaśatodbhavaiḥ || 43 ||
[Analyze grammar]

api niṣkamitaṃ pītaṃ suvarṇamukharījalam |
nāśayedadritulyāni hyāśu pāpāni dehinām || 34 ||
[Analyze grammar]

prāpyā'pi mānuṣaṃ janma suvaṇamukharījale |
ye vā snānaṃ na kurvanti teṣāṃ janma nirarthakam || 35 ||
[Analyze grammar]

suvarṇamukharīsnānaṃ yadekaṃ vidhinā kṛtam |
jāhnavīsnānakoṭīnāṃ samaṃ bhavati parvasu || 36 ||
[Analyze grammar]

goviṃda iva deveṣu nakṣatreṣviva candramāḥ |
nareṣviva mahīpālo bhūruheṣviva kalpakaḥ || 37 ||
[Analyze grammar]

mahābhūteṣviva viyanmāyevākhilaśaktiṣu |
gāyatrīva ca mantreṣu vajraṃ devāyudheṣviva || 38 ||
[Analyze grammar]

tattveṣvivātmanastattvaṃ rudrādhyāyo yajuṣṣviva |
ananta iva nāgeṣu himācala ivādriṣu || 39 ||
[Analyze grammar]

potrikṣetramiva kṣetreṣvindriyeṣviva mānasam |
nadīṣvapi ca sarvāsu suvarṇamukharī varā || 40 ||
[Analyze grammar]

nityaṃ smarennamaskuryātkīrtayenmanasārcayet |
śuddhikṣema śivāpekṣī suvarṇamukharīṃ śubhām || 41 ||
[Analyze grammar]

agastyācalasaṃbhūtāṃ dakṣiṇodadhigāminīm |
samastapāpahantrīṃ tvāṃ suvarṇamukharīṃ śraye || 42 ||
[Analyze grammar]

mahāpātakavipluṣṭaṃ gātraṃ mama tavodakaiḥ |
kṣālayāmi jagaddhātri śreyasā yojayasva mām || 43 ||
[Analyze grammar]

iti sūktadvayaṃ samyaguccārya niyato naraḥ |
suvarṇamukharītoye snātvā śuddhaḥ pramodate || 44 ||
[Analyze grammar]

brahmaṇā nirmitā pūrvamagastyena samāhṛtā |
svayaṃ mandākinī mūrtā suvarṇamukharī varā || 45 ||
[Analyze grammar]

evaṃprabhāvā divyeyaṃ kīrtanīyā śubhārthibhiḥ |
manasā bhaktiyuktena snātavyā śubhakāṃkṣibhiḥ || 46 ||
[Analyze grammar]

somasūryoparāgeṣu snānadānādikaṃ kṛtam |
syādameyaphalaṃ pārtha suvarṇamukharītaṭe || 47 ||
[Analyze grammar]

saṃkrāntāvayane puṇye vyatīpāte'tha vāsare |
suvarṇamukharīsnānaṃ kulakoṭiṃ samuddharet || 48 ||
[Analyze grammar]

janmarkṣe janmadivase suvarṇamukharījale |
snātvā vidhivadāpnoti kṣemārogyasukhaśriyaḥ || 49 ||
[Analyze grammar]

duḥsvapnavighnajaṃ bhūtagrahaduḥsthānajaṃ tathā |
suvarṇamukharītoye snātvā tarati kilbiṣam || 50 ||
[Analyze grammar]

suvarṇamukharītīre gopādapramitāṃ bhuvam |
dattvā sarvamahīdānādyatphalaṃ tadavāpnuyāt || 51 ||
[Analyze grammar]

dhenuṃ savastrālaṃkārāṃ suvarṇamukharītaṭe |
dattvā viprāya vidhivadyāti brahma sanātanam || 52 ||
[Analyze grammar]

puṇyakāleṣu dānāni vidheyānyakhilānyapi |
ihāmutra phalaprāptyai suvarṇamukharītaṭe || 53 ||
[Analyze grammar]

japo homastapo dānaṃ pitṛkarma surārcanam |
kṛtaṃ bhavecchataguṇaṃ suvarṇamukharītaṭe || 54 ||
[Analyze grammar]

anyatte kathayiṣyāmi vidheyaṃ vratamuttamam |
suvarṇamukharītīre prativarṣaṃ sukhārthibhiḥ || 55 ||
[Analyze grammar]

meghakāle ravikaraistirodhānamupāgataḥ |
yadodeti muniḥ śrīmānmitrāvaruṇanandanaḥ || 56 ||
[Analyze grammar]

tasmindine ye niyatāḥ snānamasyāṃ prakurvate |
taiḥ kalpaṃ ca surāvāse sthīyate kurunandana || 57 ||
[Analyze grammar]

tadāgastyasya yadrūpaṃ suvarṇena vinirmitam |
vidhinā dadate pārtha te yāṃti brahma śāśvatam || 58 ||
[Analyze grammar]

arjuna uvāca |
vidhinā kena kartavyaṃ vratametanmahāmune |
tanmamācakṣva sakalaṃ jijñāsostu mahātmanaḥ || 59 ||
[Analyze grammar]

athāgastyapratimādānavidhiḥ |
bharadvāja uvāca |
agastyasyodayadinaṃ jñātvā niyatamānasaḥ |
svaśaktyā kārayedrūpaṃ tasya hemnā mahāmuneḥ || 60 ||
[Analyze grammar]

suvarṇabhāsvaracchāyaṃ jaṭābandhamanoharam |
dadhānaṃ karapadmābhyāmakṣamālāṃ kamaṇḍalum || 61 ||
[Analyze grammar]

vasānaṃ mṛdulaṃ valkaṃ mṛgacarmottarīyakam |
saumyaṃ bhasmāṃkaruciraṃ rudrākṣakṛtabhūṣaṇam || 62 ||
[Analyze grammar]

evaṃ vidhāya tadrūpaṃ snātvā niyatamānasaḥ |
ācāryaṃ gandhapuṣpādyairalaṅkṛtya yathāvidhi || 63 ||
[Analyze grammar]

śāleyataṇḍulānāṃ tāmāḍhakasyopari sthitām |
vastradvayasamāyuktāṃ pratimāṃ pratipūjayet || 64 ||
[Analyze grammar]

vindhyasaṃstambhano vārdhiculakīkṛtipeśalaḥ |
brahmādisarvadevānāṃ tejasā suprakāśitaḥ || 65 ||
[Analyze grammar]

agastyaḥ kumbhasaṃbhūto devāsuranamaskṛtaḥ |
prītimāpnotu mahatīṃ dānenānena me prabhuḥ || 66 ||
[Analyze grammar]

imaṃ mantraṃ samuccārya dhārāpūrvaṃ sadakṣiṇam |
dattvā vimuktaḥ pāpebhyo yāti brahma sanātanam || 67 ||
[Analyze grammar]

janmāntarakṛtairnūnamiha janmakṛtairapi |
mahāpāpopapāpaughairmucyate nātra saṃśayaḥ || 68 ||
[Analyze grammar]

brahmādyāḥ sakalā devāḥ sanakādyā maharṣayaḥ |
carācarāṇi bhūtāni prītiṃ yāṃti na saṃśayaḥ || 69 ||
[Analyze grammar]

kṛtvā vratamidaṃ puṇyamagastyasya ca sanmuneḥ |
prītyarthaṃ bhojayedviprānyathāśakti sadakṣiṇam || 70 ||
[Analyze grammar]

tasminkarmaṇi cāśakto yathāśakti mahīsurān |
svarṇadhānyādidānena toṣayedbhaktisaṃyutaḥ || 71 ||
[Analyze grammar]

tithiṃ na vitathīkuryāttāṃ yatnena samācaret |
yatkiñcidapi cāvaśyaṃ karma kuryācca pūruṣaḥ || 72 ||
[Analyze grammar]

mahāmuneragastyasya paripakvaṃ tapaḥphalam |
nadī suvarṇamukharī kīrtanīyā surāsuraiḥ || 73 ||
[Analyze grammar]

evaṃ te kathitaḥ samyaṅmahānadyāḥ samudbhavaḥ |
prabhāvaśca tadācakṣva yadbhūyaḥ śrotumicchasi || 74 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe veṃkaṭācalamāhātmye suvarṇamukharīprabhāvapraśaṃsānāma trayastriṃśo'dhyāyaḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 33

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: