Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

atha śrīskānde mahāpurāṇe prathamaṃ māheśvarakhaṇḍaṃ prārabhyate |
śrīgaṇeśāya namaḥ |
oṃnamo bhagavate vāsudevāya |
oṃnārāyaṇaṃ namaskṛtya naraṃ caiva narottamam |
devīṃ sarasvatī caiva tato jayamudīrayet || 1 ||
[Analyze grammar]

vyāsa uvāca |
yasyājñayā jagatsraṣṭāviriṃciḥ pālako hariḥ |
saṃhartā kālarudrākhyo namastasmai pinākine || 1 ||
[Analyze grammar]

tīrthānāmuttamaṃ tīrthaṃ kṣetrāṇāṃ kṣetramuttamam |
tatraiva naimiṣāraṇye saunakādyāstapodhanāḥ |
dīrghasatraṃ prakurvaṃtaḥ satriṇaḥ karmacetasaḥ || 2 ||
[Analyze grammar]

teṣāṃ sadarśanautsukyādāgato hi mahātapāḥ |
vyāsaśiṣyo mahāprājño lomaśonāma nāmataḥ || 3 ||
[Analyze grammar]

tatrāgataṃ te dadṛśurmunayo dīrghasatriṇaḥ |
uttasthuryugapatsarve sārghyahastāḥ samutsukāḥ || 4 ||
[Analyze grammar]

dattvārghyapādyaṃ satkṛtya munayo vītakalmaṣāḥ |
taṃ papracchurmahābhāgāḥ śivadharmaṃ savistaram || 5 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kathayasva mahāprājña devadevasya śūlinaḥ |
mahimānaṃ mahābhāga dhyānārcanasamanvitam || 6 ||
[Analyze grammar]

saṃmārjane kiṃ phalaṃ syāttathā raṃgāvalīṣu ca |
pradāne darpaṇasyātha tathā vai cāmarasya ca || 7 ||
[Analyze grammar]

pradāne ca vitānasya tathā dhārāgṛhasya ca |
dīpadāne kiṃ phalaṃ syātpūjāyāṃ kiṃ phalaṃ bhavet || 8 ||
[Analyze grammar]

kānikāni ca puṇyāni kathyatāṃ śivapūjane |
itihāsapurāṇāni vedādhyayanameva ca || 9 ||
[Analyze grammar]

śivasyāgre prakurvaṃti kārayantyatha vā narāḥ |
kiṃ phalaṃ ca nṛṇāṃ teṣāṃ kathyatāṃ vistareṇa hi || 10 ||
[Analyze grammar]

śivākhyānaparoloke tvatto nānyo'sti vai mune || 11 ||
[Analyze grammar]

iti śrutvā vacasteṣāṃ munīnāṃ bhāvitātmanām |
uvāca vyāsaśiṣyo'sau śivamāhātmyamuttamam || 12 ||
[Analyze grammar]

lomaśa uvāca |
aṣṭādaśapurāṇeṣu gīyate vai paraḥ śivaḥ |
tasmācchivasya māhātmyaṃ vaktuṃ ko'pi na pāryate || 13 ||
[Analyze grammar]

śiveti dvyakṣaraṃ nāma vyāhariiṣyaṃti ye janāḥ |
teṣāṃ svargaśca mokṣaśca bhaviṣyati na cānyathā || 14 ||
[Analyze grammar]

udāro hi mahādevo devānāṃ patiriśvaraḥ |
yena sarvaṃ pradattaṃ hi tasmātsarva iti smṛtaḥ || 15 ||
[Analyze grammar]

te dhanyāste mahātmāno ye bhajaṃti sadā śivam || 16 ||
[Analyze grammar]

vinā sadāśivaṃ yohi saṃsāraṃ tartumicchati |
sa mūḍho hi mahāpāpaḥ śivadveṣī na saṃśayaḥ || 17 ||
[Analyze grammar]

bhakṣitaṃ hi garaṃ yena dakṣayajño vināśitaḥ |
kālasya dahanaṃ yena kṛtaṃ rājñaḥ pramocanam || 18 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
yathā garaṃ bhakṣitaṃ ca yathā yajño vināśitaḥ |
dakṣasya ca tathā brūhi paraṃ kautūhalaṃ hi naḥ || 19 ||
[Analyze grammar]

sūta uvāca |
dākṣāyaṇī purā dattā śaṃkarāya mahātmane |
vacanādbrahmaṇo viprā dakṣeṇa parameṣṭhinaḥ || 20 ||
[Analyze grammar]

ekadā hi sa dakṣo vai naimiṣāraṇyamāgataḥ |
yadṛcchāvaśamāpanna ṛṣibhiḥ paripūjitaḥ || 21 ||
[Analyze grammar]

stutibhiḥ praṇipātaiśca tathā sarvaiḥ surāsuraiḥ |
tatra sthito mahādevo nābhyutthānābhivādane |
cakārāsya tataḥ kruddho dakṣo vacanabravīt || 22 ||
[Analyze grammar]

sarvatra sarve hi surāsurā bhṛśaṃ namaṃti māṃ vipravarāḥ samutsukāḥ |
kathaṃ hyasau durjanavanmahātmā bhūtādibhiḥ pretapiśācayuktaḥ |
śmaśānavāsī nirapatrapo hyayaṃ kathaṃ praṇāmaṃ na karoti me'dhunā || 23 ||
[Analyze grammar]

pākhaṃḍino durjanāḥ pāpaśīlā vipraṃ dṛṣṭvā coddhatā unmadāśca |
vadhyāstyājyāḥ sadbhirevaṃvidhā hi tasmādenaṃ śāpituṃ codyato'smi || 24 ||
[Analyze grammar]

ityevamuktvā sa mahātapāstadā ruṣānvito rudramidaṃ babhāṣe || 25 ||
[Analyze grammar]

śrṛṇvaṃtvamī vipratamā idānīṃ vaco hi me kartumihārhathaitat |
rudro hyayaṃ yajñabāhyo vṛto me varṇātīto varṇaparo yataśca || 26 ||
[Analyze grammar]

naṃdī niśamya tadvākyaṃ śailādo hi ruṣānvitaḥ |
abravīttvarito dakṣaṃ śāpadaṃ taṃ mahāprabham || 27 ||
[Analyze grammar]

nandyuvāca |
yajñabāhyo hi me svāmī maheśo'yaṃ kṛtaḥ katham |
yasya smaraṇamātreṇa yajñāśca saphalā hyamī || 28 ||
[Analyze grammar]

yajño dānaṃ tapaścaiva tīrthāni vividhāni ca |
yasya nāmnā pavitrāṇi soyaṃ śapto'dhunā katham || 29 ||
[Analyze grammar]

vṛthā te brahmacāpalyācchapto'yaṃ dakṣa durmate |
yenedaṃ pālitaṃ viśvaṃ sarveṇa ca mahātmanā |
śapto'yaṃ sa kathaṃ pāpa rudro'yaṃ brāhmaṇādhama || 30 ||
[Analyze grammar]

evaṃ nirbhārtsitastena naṃdinā hi prajāpatiḥ |
naṃdinaṃ ca śaśāpātha dakṣo roṣasamanvitaḥ || 31 ||
[Analyze grammar]

yūyaṃ sarve rudravarā vedabāhyāśca vai bhṛśam |
śaptāhi vedamārgaiśca tathā tyaktā maharṣibhiḥ || 32 ||
[Analyze grammar]

pāṣaṃḍavādasaṃyuktāḥ śiṣṭa'cārabahiṣkṛtāḥ |
kapālinaḥ pānaratāstathā kālamukhā hyamī || 33 ||
[Analyze grammar]

iti śaptāstadā tena dakṣeṇa śivakiṃkarāḥ |
tadā prakupito naṃdī dakṣaṃ śaptuṃ pracakrame || 34 ||
[Analyze grammar]

śaptā vayaṃ tvayā vipra sādhavaḥ śivakiṃkarāḥ |
vṛthaiva brahmacāpalyādahaṃ śāpaṃ dadāmi te || 35 ||
[Analyze grammar]

vedavādaratā yūyaṃ nānyadastītivādinaḥ |
kāmātmānaḥ svargaparā lobhamohasamanvitāḥ || 36 ||
[Analyze grammar]

vaidikaṃ ca puraskṛtya brāhmaṇāḥ śūdrayājakāḥ |
daridriṇo bhaviṣyaṃti pratigraharatāḥ sadā || 37 ||
[Analyze grammar]

dakṣa kecidbhaviṣyanti brāhmaṇā brahmarākṣasāḥ |
lomaśa uvāca |
viprāste śapitāstena naṃdinā kopinā bhṛśam || 38 ||
[Analyze grammar]

athākarṇyeśvaro vākyaṃ naṃdinaḥ prahasanniva |
uvāca vākyaṃ madhuraṃ bodhayayuktaṃ sadāśivaḥ || 39 ||
[Analyze grammar]

mahādeva uvāca |
kopaṃ nārhasi vai kartuṃ brāhmaṇānprati vai sadā |
brāhmaṇāguravo hyete vedavādaratāḥ sadā || 40 ||
[Analyze grammar]

vedo maṃtramayaḥ sākṣāttathā sūktamayo bhṛśam |
sūkte pratiṣṭhito hyātmā sarveṣāmapi dehinām || 41 ||
[Analyze grammar]

tasmānnātmavido nindyā ātmaivāhaṃ na cetaraḥ |
ko'yaṃ kastvaṃ kva cāhaṃ vai kasmācchaptā hi vai dvijāḥ || 42 ||
[Analyze grammar]

prapaṃcaracanāṃ hitvā buddho bhava mahāmate |
tattvajñānena nirvartya svasthaḥ krodhādivarjitaḥ || 43 ||
[Analyze grammar]

evaṃ prabodhitastena śaṃbhunā parameṣṭhinā |
vivekaparamo bhūtvā śailādo hi mahātapāḥ |
śivena saha saṃgamya paramānaṃdasaṃplutaḥ || 44 ||
[Analyze grammar]

dakṣopi hi ruṣā'viṣṭaṛṣibhiḥ parivāritaḥ |
yayau sthānaṃ svakaṃ tatra praviveśa ruṣā'nvitaḥ || 45 ||
[Analyze grammar]

śraddhāṃ vihāya paramāṃ śivapūjakānāṃ niṃdāparaḥ sa hi babhūva narādhamaśca |
sarvairmaharṣibhirupetya sa tatra śarvaṃ devaṃ nininda na babhūva kadāpi śāntaḥ || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 1

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: