Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 6 Chapter 17 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vāmadeva uvāca |
niyatyadhastātprakṛteruparisthaḥ pumāniti |
pūrvatra bhavatā proktamidānīṃ kathamanyathā || 1 ||
[Analyze grammar]

māyayā saṃkucadrūpastadadhastāditi prabho |
iti me saṃśayaṃ nātha chettumarhasi tattvataḥ || 2 ||
[Analyze grammar]

śrīsubahmaṇya uvāca |
advaitaśaivavādo'yaṃ dvaitanna sahate kvacit |
dvaitaṃ ca naśvaraṃ brahmādvaitamparamanaśvaram || 3 ||
[Analyze grammar]

sarvajñassarvakartā ca śivassarveśvaro'guṇaḥ |
tridevajanako brahmā saccidānandavigrahaḥ || 4 ||
[Analyze grammar]

sa eva śaṃkaro devassvecchayā ca svamāyayā |
saṃkucadrūpa iva sanpuruṣassaṃbabhūva ha || 5 ||
[Analyze grammar]

kalādi pañcakenaiva bhoktṛtvena prakalpitaḥ |
prakṛtisthaḥ pumāneṣa bhuṅkte prakṛtijānguṇān || 6 ||
[Analyze grammar]

iti sthānadvayāntasthaḥ puruṣo na virodhakaḥ |
saṃkucannijarūpāṇāṃ jñānādīnāṃ samaṣṭimān || 7 ||
[Analyze grammar]

sattvādiguṇasādhyaṃ ca budhyāditritayātmakam |
cittamprakṛtitattvaṃ tadāsītsattvādikāraṇāt || 8 ||
[Analyze grammar]

sāttvikādivibhedena guṇāḥ prakṛtisambhavāḥ |
guṇebhyo buddhirutpannā vastuniścayakāriṇī || 9 ||
[Analyze grammar]

tato mahānahaṅkārastato buddhīndriyāṇi ca |
jātāni manaso rūpaṃ syātsaṃkalpavikalpakam || 10 ||
[Analyze grammar]

buddhīndriyāṇi śrotraṃ tvak cakṣurjihvā ca nāsikā |
śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca gocaraḥ || 11 ||
[Analyze grammar]

buddhīndriyāṇāṃ kathitaḥ śrotrādikramatastataḥ |
vaikārikādahaṃkārāttanmātrāṇyabhavankramāt || 12 ||
[Analyze grammar]

tāni proktāni sūkṣmāṇi munibhi stattvadarśibhiḥ |
karmendriyāṇi jñeyāni svakāryyasahitāni ca || 13 ||
[Analyze grammar]

viprarṣe vākkarau pādau pāyūpasthau ca tatkriyāḥ |
vacanādānagamanavisarggānandasaṃjñitāḥ || 14 ||
[Analyze grammar]

bhūtādikādahaṃkārāttanmātrāṇyabhavankramāt |
tāni sūkṣmāṇi rūpāṇī śabdādīnāmiti sthitiḥ || 15 ||
[Analyze grammar]

tebhyaścākāśavāyvagnijalabhūmijaniḥ kramāt |
vijñeyā muniśārdūla pañcabhūtamitīṣyate || 16 ||
[Analyze grammar]

avakāśapradānaṃ ca vāhakatvañca pāvanam |
saṃrambho dhāranteṣāṃ vyāpārāḥ parikīrtitāḥ || 17 ||
[Analyze grammar]

vāmadeva uvāca |
bhūtasṛṣṭiḥ purā proktā kalādibhyaḥ kathampunaḥ |
anyathā procyate skanda saṃdeho'tra mahānmama || 18 ||
[Analyze grammar]

ātmatattvamakārassyādvidyā syādustataḥ param |
śivatattvammakārassyādvāmadeveti ciṃtyatām || 19 ||
[Analyze grammar]

bindunādau tu vijñeyau sarvatattvārthakāvubhau |
tatratyā devatāyāśca tā mune śṛṇu sāmpratam || 20 ||
[Analyze grammar]

brahmā viṣṇuśca rudraśca maheśvarasadāśivau |
te hi sākṣācchivasyaiva mūrtayaḥ śrutiviśrutāḥ || 21 ||
[Analyze grammar]

ityuktambhavatā pūrvamidānīmucyate'nyathā |
tanmātrebhyo bhavantīti sandeho'tra mahānmama || 22 ||
[Analyze grammar]

kṛtvā tatkaruṇāṃ skanda saṃśayaṃ chettumarhasi |
ityākarṇya munervākyaṃ kumāraḥ pratyabhāṣata || 23 ||
[Analyze grammar]

śrīsubrahmaṇya uvāca |
tasmādveti samārabhya bhūtasṛṣṭikrame mune |
tāñchṛṇuṣva mahāprājña sāvadhānatayā da rāt || 24 ||
[Analyze grammar]

jātāni pañca bhūtāni kalābhya iti niścitam |
sthūlaprapañcarūpāṇi tāni bhūtapatervapuḥ || 25 ||
[Analyze grammar]

śivatattvādi pṛthvyantaṃ tattvānāmudayakrame |
tanmātrebhyo bhavantīti vaktavyāni kramānmune || 26 ||
[Analyze grammar]

tanmātrāṇāṃ kalānāmapyaikyaṃ syādbhūtakāraṇam |
aviruddhatva mevātra viddhi brahmāvidāṃvara || 27 ||
[Analyze grammar]

sthūlasūkṣmātmake viśve candrasūryyādayo grahāḥ |
sanakṣatrāśca saṃjātāstathānye jyotiṣāṃ gaṇāḥ || 28 ||
[Analyze grammar]

brahmaviṣṇumaheśādidevatā bhūtajātayaḥ |
indrādayo'pi dikpālā devāśca pitaro'surāḥ || 29 ||
[Analyze grammar]

rākṣasā mānuṣāścānye jaṃgamatvavibhāginaḥ |
paśavaḥ pakṣiṇaḥ kīṭāḥ pannagādi prabhedinaḥ || 30 ||
[Analyze grammar]

tarugulmalatauṣadhyaḥ parvatāścāṣṭa viśrutāḥ |
gaṃgādyāssaritassapta sāgarāśca maharddhayaḥ || 31 ||
[Analyze grammar]

yatkiṃcidvastujātantatsarvamatra pratiṣṭhitam |
vicāraṇīyaṃ sadbudhyā na bahirmunisattama || 32 ||
[Analyze grammar]

strīpuṃrūpamidaṃ viśvaṃ śivaśaktyātmakaṃ budhaiḥ |
bhavādṛśairupāsyaṃ syācchivajñānaviśāradaiḥ || 33 ||
[Analyze grammar]

sarvaṃ brahmetyupāsīta sarvaṃ vai rudra ityapi |
śrutirāha mune tasmātprapañcātmā sadāśivaḥ || 34 ||
[Analyze grammar]

aṣṭatriṃśatkalānyāsasāmarthyādvaitabhāvanā |
sadāśivo'hameveti bhāvi tātmā guruḥ śivaḥ || 35 ||
[Analyze grammar]

evaṃ vicārī sacchiṣyo gurussyātsa śivassvayam |
prapañcadevatāyaṃtramaṃtrātmā na hi saṃśayaḥ || 36 ||
[Analyze grammar]

ācāryya rūpayā vipra saṃchinnākhilabandhanaḥ |
śiśuḥ śivapadāsakto gurvātmā bhavati dhuvam || 37 ||
[Analyze grammar]

yadasti vastu tatsarvaṃ guṇa prādhānyayogataḥ |
samastaṃ vyastamapi ca praṇavārthampracakṣate || 38 ||
[Analyze grammar]

rāgādidoṣarahitaṃ vedasāraḥ śivo diśaḥ |
tubhyamme kathitamprītyā'dvaitajñānaṃ śivapriyam || 39 ||
[Analyze grammar]

yo hyanyathaitanmanute madvaco madagarvitaḥ |
devo vā mānavassiddho gandharvo manujo'pi vā || 40 ||
[Analyze grammar]

durātmanastasya śiraśchiṃdyāṃ samatayāddhruvam |
sacchaktyā ripukālāgnikalpayā na hi saṃśayaḥ || 41 ||
[Analyze grammar]

bhavāneva mune sākṣācchivādvaitavidāṃvaraḥ |
śivajñānopadeśe hi śivācārapradarśakaḥ || 42 ||
[Analyze grammar]

yaddehabhasmasamparkātsaṃchinnāghavrajo'śuciḥ |
mahāpiśācaḥ samprāpya tvatkṛpātassatāṃ gatim || 43 ||
[Analyze grammar]

śivayogīti saṃkhyātatriloka vibhavo bhavān |
bhavatkaṭākṣasamparkātpaśu paśupatirbhavet || 44 ||
[Analyze grammar]

tava tasya mayi prekṣā lokāśikṣārthamādarāt |
lokopakārakaraṇe vicarantīha sādhavaḥ || 45 ||
[Analyze grammar]

idaṃ rahasyamparamaṃ pratiṣṭhitamatastvayi |
tvamapi śraddhayā bhaktyā praṇaveṣveva sādaram || 46 ||
[Analyze grammar]

upaviśya ca tānsarvānsaṃyojya parameśvare |
śivācāraṃ grāhayasva bhūtirudrākṣamiśritam || 47 ||
[Analyze grammar]

tvaṃ śivo hi śivācārī samprāptādvaitabhāvataḥ |
vicaraṃlokarakṣāyai sukhamakṣayamāpnuhi || 48 ||
[Analyze grammar]

|| sūta uvāca |
śrutvedamadbhutamataṃ hi ṣaḍānanoktaṃ vedāntaniṣṭhitamṛṣistu vinamramūrttiḥ |
bhūtvā praṇamya bahuśo bhuvi daṇḍavattatpādāravindaviharanmadhupatvamāpa || 49 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ śivādvaitajñānakathanādi sṛṣṭikathanaṃ nāma saptadaśo'dhyāyaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 17

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: