Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 6 Chapter 18 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| śaunaka uvāca |
śrutvā vedāntasāraṃ tadrahasyamparamādbhutam |
kimpṛṣṭavānvāmadevo maheśvarasutaṃ tadā || 1 ||
[Analyze grammar]

dhanyo yogī vāmadevaḥ śivajñānaratassadā |
yatssambandhātkathotpannā divyā paramapāvanī || 2 ||
[Analyze grammar]

iti śrutvā munīnāntadvacanampremagarbhitam |
sūtaḥ prāha prasannastāñchivāsaktamanā budhaḥ || 3 ||
[Analyze grammar]

sūta uvāca |
dhanyā yūyaṃ mahādevabhaktā lokopakārakāḥ |
śṛṇudhvammunayassarve saṃvādaṃ ca tayoḥ punaḥ || 4 ||
[Analyze grammar]

śrutvā maheśatanayavacanaṃ dvaitanāśakam |
advaitajñānajanakaṃ santuṣṭo'bhūnmahānmuniḥ || 5 ||
[Analyze grammar]

natvā stutvā ca vividhaṃ kārtikeyaṃ śivātmajam |
punaḥ papraccha tattvaṃ hi vinayena mahāmuniḥ || 6 ||
[Analyze grammar]

vāmadeva uvāca |
bhagavansarvatattvajña ṣaṇmukhāmṛtavāridhe |
gurutvaṃ kathameteṣāṃ yatīnāmbhāvitātmanām || 7 ||
[Analyze grammar]

jīvānāṃ bhogamokṣādisiddhissidhyati yadvaśāt |
pāramparyyaṃ vinā naiṣā mupadeśādhikāritā || 8 ||
[Analyze grammar]

evaṃ ca kṣaurakarmāṃgaṃ snānañca kathamīdṛśam |
iti vijñāpaya svāminsaṃśayaṃ chettumarhasi || 9 ||
[Analyze grammar]

iti śrutvā kārtikeyo vāmadevavacaḥ smaran |
śivaṃ śivāṃ ca manasā vyācaṣṭumupacakrame || 10 ||
[Analyze grammar]

śrīsubrahmaṇya uvāca |
yogapaṭṭampravakṣyāmi gurutvaṃ yena jāyate |
tava snehādvāmadeva mahadgopyaṃ vimuktidam || 11 ||
[Analyze grammar]

vaiśākhe śrāvaṇemāsi tathāśvayuji kārtike |
mārgaśīrṣe ca māghe vā śuklapakṣe śubhe dine || 12 ||
[Analyze grammar]

paṃcamyāṃ paurṇamāsyāṃ vā kṛtaprābhātikakriyaḥ |
labdhānujñastu guruṇā snātvā niyatamānasaḥ || 13 ||
[Analyze grammar]

paryyaṃkaśaucaṃ kṛtvā tadvāsasāṃgaṃ pramṛjya ca |
dviguṇaṃ doramābadhya vāsasī paridhāya ca || 14 ||
[Analyze grammar]

kṣālitāṃghrirdvirācamya bhasma sadyādima ntrataḥ |
dhārayeddhi samādāya samuddhūlanamārgataḥ || 15 ||
[Analyze grammar]

gṛhītahasto guruṇā sānukūlena vai mune |
sacchiṣyaḥ sāñjalissvābhyāṃ hastābhyāmprāṅmukho yathā || 16 ||
[Analyze grammar]

tathopaveṣṭitastiṣṭhenmaṃḍape samalaṃkṛte |
gurvāsanavare śuddhe cailājinakuśottare || 17 ||
[Analyze grammar]

atha deśika ādāya śaṃkhaṃ sādhāramastrataḥ |
viśodhya tasya purataḥ sthāpayetsānukūlataḥ || 18 ||
[Analyze grammar]

sādhāraṃ śaṅkhamapi ca sampūjya kusumādibhiḥ |
niḥkṣipeda stravarmabhyāṃ śodhitaṃ tatra sajjalam || 19 ||
[Analyze grammar]

āpūrya pūrvavatpūjya ṣaḍaṃgoktakrameṇa ca |
praṇavena punastadvai saptadhaivābhimantrayet || 20 ||
[Analyze grammar]

abhyarcya gandhapuṣpādyairdhūpadīpau pradarśya ca |
saṃrakṣāstreṇa taṃ śaṃkhaṃ varmaṇāthāvaguṇṭhayet || 21 ||
[Analyze grammar]

dhenuśaṃkhākhyamudre ca darśayedatha deśikaḥ |
punassvapurataśśaṃkhaṃ dakṣiṇe deśa uttame || 22 ||
[Analyze grammar]

pūjyārghyoktavidhānena sundarammaṇḍalaṃ śubham |
kuryyātsampūjayettañca sugandhakusumā dibhiḥ || 23 ||
[Analyze grammar]

sādhāraṃ śodhitaṃ śuddhaṃ ghaṭantantupariṣkṛtam |
dhūpitaṃ sthāpitaṃ śuddhavāsitodaprapūritam || 24 ||
[Analyze grammar]

pañcatvakpañcapatraiśca mṛttikābhiśca pañcabhiḥ |
militaṃ ca sugandhena lepayettammunīśvara || 25 ||
[Analyze grammar]

vastrāmradaladūrvāgranārikelasumaistataḥ |
taṃ ghaṭaṃ vastubhiścānyaissaṃkuryātsamalaṃkṛtam || 26 ||
[Analyze grammar]

vinyasetpañcaratnāni ghaṭe tatra munīśvara |
hiraṇyañcāpi teṣāṃ vābhāve bhaktyā pravinyaset || 27 ||
[Analyze grammar]

nīlākhyaratnaṃ ca tathā ratne māṇikyahemanī |
pravālagomedake ca pañcaratnamidaṃ smṛtam || 28 ||
[Analyze grammar]

nṛmlaskamiti samprocya glūmityante 'tha deśikaḥ |
samyagvidhānataḥ prītyā sānukūlaḥ samarcayet || 29 ||
[Analyze grammar]

ādhāraśaktimārabhya yajanoktavidhānataḥ |
pañcāvaraṇamārgeṇa devamāvāhya pūjayet || 30 ||
[Analyze grammar]

nivedya pāyasānnañca tāṃbūlādi yathā purā |
nāmāṣṭakārcanāntaṃ ca kṛtvā tamabhimantrayet || 31 ||
[Analyze grammar]

praṇavāṣṭottaraśataṃ brahmabhiḥ pañcabhiḥ kramāt |
sadyādīśāntamapyastraṃ rakṣitaṃ varmaṇā punaḥ || 32 ||
[Analyze grammar]

avaguṃṭhya pradarśyātha dhūpadīpau ca bhaktitaḥ |
dhenuyonyākhyamudre ca samyaktatra pradarśayet || 23 ||
[Analyze grammar]

tataśca deśikastasya darbhairācchādya mastake |
maṇḍalastheśadigbhāge caturasraṃ prakalpayet || 34 ||
[Analyze grammar]

taduparyyāsanaṃ ramyaṃ kalpayitvā vidhānataḥ |
tatra saṃsthāpayecchiṣyaṃ śiśuṃ sānukūlataḥ || 35 ||
[Analyze grammar]

tataḥ kumbhaṃ samutthāya svastivācanapūrvakam |
abhiṣiṃcedguruḥ śiṣyaṃ prādakṣiṇyena mastake || 36 ||
[Analyze grammar]

praṇavaṃ pūrvamuccāryya saptadhā brahmabhi stataḥ |
pañcabhiścābhiṣekānte śaṃkhodenābhiveṣṭayet || 37 ||
[Analyze grammar]

cārudīpaṃ pradarśyātha vāsasā parimṛjya ca |
nūtanaṃ dorakaupīnaṃ vāsasī paridhāpayet || 38 ||
[Analyze grammar]

kṣālitāṃghrirdvirācamya dhṛtabhasmaguruśśiśum |
hastābhyāmavalaṃbyātha hastau maṃḍapamadhyataḥ || 39 ||
[Analyze grammar]

tadaṃgeṣu samālipya tadbhasma vidhinā guruḥ |
āsane saṃpraveśyātha kalpite sthāpayetsukham || 40 ||
[Analyze grammar]

pūrvābhimukhamātmīyatattvajñānābhilāṣiṇam |
svasanastho gururbrūyādamalātmā bhaveti tam || 41 ||
[Analyze grammar]

guruśca paripūrṇo'smi śiva ityacalasthitiḥ |
samādhimācaretsamyaṅmuhūrttaṃ gūḍhamānasaḥ || 42 ||
[Analyze grammar]

paścādunmīlya nayane sānukūlena cetasā |
sāṃjaliṃ saṃsthitaṃ śuddhaṃ paśyecchiṣyamanākulaḥ || 43 ||
[Analyze grammar]

svahastambhasitāliptaṃ vinyasya śiśumastake |
dakṣaśrutāvupadiśeddhaṃsassohamiti sphuṭam || 44 ||
[Analyze grammar]

tatrādyāhaṃpadasyārthaḥ śaktayātmā sa śivassvayam |
sa evāhaṃ śivosmīti svātmānaṃ saṃvibhāvaya || 45 ||
[Analyze grammar]

ya ityaṇorarthatattvamupadiśya tato vadet |
avāṃtarāṇāṃ vākyānāmarthatātparyamādarāt || 46 ||
[Analyze grammar]

vākyāni vacmi te brahmansāvadhānamatiśśṛṇu |
tāni dhāraya citte hi sa brūyāditi saṃsphuṭam || 47 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ saṃnyāsapaddhatau śiṣyakaraṇavidhirnāmāṣṭādaśo'dhyāyaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 18

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: