Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 3 Chapter 33 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nandīśvara uvāca |
sanatkumāra suprītyā śivasya paramātmanaḥ |
avatāraṃ śṛṇu vibhorjaṭilāhvaṃ supāvanam || 1 ||
[Analyze grammar]

purā satī dakṣakanyā tyaktvā dehaṃ piturmakhe |
svapitrā'nādṛtā jajñe menāyāṃ himabhūdharāt || 2 ||
[Analyze grammar]

sā gatvā gahane'raṇye tepe suvi malaṃ tapaḥ |
śaṃkarampatimicchantī sakhībhyāṃ saṃyutā śivā |
tattapaḥsuparīkṣārthaṃ saptarṣīnpraiṣayacchivaḥ |
tapaḥsthānaṃ tu pārvatyā nānālīlāviśāradaḥ || 4 ||
[Analyze grammar]

te gatvā tatra munayaḥ parīkṣāṃ cakrurādarāt |
tasyāḥ suyatnato naiva samarthā hyabhavaṃśca te || 5 ||
[Analyze grammar]

tatrāgatya śivaṃ natvā vṛttāntaṃ ca nivedya tat |
tadājñāṃ samanuprāpya svarlokaṃ jagmurādarāt || 6 ||
[Analyze grammar]

gateṣu muniṣu svasthānaṃ śaṃkaraḥ svayam |
parīkṣituṃ śivāvṛttamaicchatsūtikaraḥ prabhuḥ || 7 ||
[Analyze grammar]

suprasannastapasvīcchāśamanādayamīśvaraḥ |
brahmacaryyasvarūpo'bhūttadādbhutataraḥ prabhuḥ || 8 ||
[Analyze grammar]

atīva sthaviro vipradehadhārī svatejasā |
prajvalanmanasā hṛṣṭo daṇḍī chatrī mahojjalaḥ || 9 ||
[Analyze grammar]

dhṛtvaivaṃ jaṭilaṃ rūpaṃ jagāma girijāvanam |
atiprītiyutaḥ śambhuśśaṅkaro bhaktavatsalaḥ || 10 ||
[Analyze grammar]

tatrāpaśyastthitāndevīṃ sakhībhiḥ parivāritām |
vedikopari śuddhāntāṃ śivāmiva vidhoḥ kalām || 11 ||
[Analyze grammar]

śaṃbhurnirīkṣya tāndevīṃ brahmacārisvarūpavān |
upakaṇṭhaṃ yayau prītyā cotsukī bhaktavatsalaḥ || 12 ||
[Analyze grammar]

āgataṃ sā tadā dṛṣṭvā brāhmaṇaṃ tejasādbhutam |
aṃgeṣu lomaśaṃ śāntaṃ daṇḍacarmasamanvitam || 13 ||
[Analyze grammar]

brahmacaryyadharaṃ vṛddhaṃ jaṭilaṃ sakamaṇḍalum |
apūjayatparaprītyā sarvapūjopahārakaiḥ || 14 ||
[Analyze grammar]

tatastā pārvatīdevī pūjitaṃ parayā mudā |
kuśalaṃ paryapṛcchattaṃ brahmacāriṇamādarāt || 15 ||
[Analyze grammar]

brahmacārisvarūpeṇa kastvaṃ hi kuta āgataḥ |
idṃ vanaṃ bhāsayasi vada vedavidāṃ vara || 16 ||
[Analyze grammar]

nandīśvara uvāca |
iti pṛṣṭastu pārvatyā brahmacārī sa vai dvijaḥ |
pratyuvāca drutamprītyā śivābhāvaparīkṣayā || 17 ||
[Analyze grammar]

brahmacāryyuvāca |
ahamicchābhigāmī ca brahmacārī dvijosmi vai |
tapasvī sukhado'nyeṣāmupakārī na saṃśayaḥ || 18 ||
[Analyze grammar]

nandīśvara uvāca |
ityuktvā brahmacārī sa śaṃkaro bhaktavatsalaḥ || |
tasthivānupakaṇṭhaṃ sa gopāyanrūpamātmanaḥ || 19 ||
[Analyze grammar]

brahmacāryyuvāca |
kimbravīmi mahādevi kathanīyanna vidyate |
mahānarthakaraṃ vṛttaṃ dṛśyate vikṛtaṃ mahat || 20 ||
[Analyze grammar]

nave vayasi sadbhogasādhane sukhakāraṇe |
mahopacārasadbhogairvṛthaiva tvaṃ tapasyasi || 2 ||
[Analyze grammar]

kā tvaṃ kasyāsi tanayā kimarthaṃ vijane vane |
tapaścarasi durdharṣaṃ munibhiḥ prayatātmabhiḥ || 22 ||
[Analyze grammar]

nandīśvara uvāca |
iti tadvacanaṃ śrutvā prahasya parameśvarī |
uvāca vacanaṃ prītyā brahmacāriṇamuttamam || 23 ||
[Analyze grammar]

pārvatyuvāca |
śṛṇu vipra brahmacārinmadavṛttamakhilaṃ mune |
janma me bhārate varṣe sāmprataṃ himavadgṛhe || 24 ||
[Analyze grammar]

pūrvaṃ dakṣagṛhe janma satī śaṅkarakāminī |
yogena tyaktadehāhaṃ tātena patinindinā || 25 ||
[Analyze grammar]

atra janmani saṃprāpya supuṇyena śivo dvija |
māṃ tyaktvā bhasmasātkṛtvā manmathaṃ sa jagāma ha || 26 ||
[Analyze grammar]

prayāte śaṅkare tāpādvrīḍitāhaṃ piturgṛhāt |
āgacchamatra tapase guruvākyena saṃyatā || 27 ||
[Analyze grammar]

manasā vacasā sākṣātkarmaṇā patibhāvataḥ |
satyambravīmi no'satyaṃ saṃvṛtaḥ śaṅkaro mayā || 28 ||
[Analyze grammar]

jānāmi durlabhaṃ vastu kathamprāpyaṃ mayā bhavet |
tathāpi manasautsukyāttapyate me tapo'dhunā || 29 ||
[Analyze grammar]

hitvendrapramukhāndevānviṣṇumbrahmāṇamapyaham |
patimpinākapāṇiṃ vai prāptumicchāmi satyataḥ || 30 ||
[Analyze grammar]

nandīśvara uvāca |
ityevaṃ vacanaṃ śrutvā pārvatyā hi suniścitam |
mune sa jaṭilo rudro vihasanvākyamabravīt || 31 ||
[Analyze grammar]

jaṭila uvāca |
himācalasute devi kā buddhiḥ svīkṛtā tvayā |
rudrārthaṃ vibudhānhitvā karoṣi vipulantapaḥ || 32 ||
[Analyze grammar]

jānāmyahaṃ ca taṃ rudraṃ śṛṇu tvampravadāmi te |
vṛṣadhvajassa rudro hi vikṛtātmā jaṭādharaḥ || 33 ||
[Analyze grammar]

ekākī ca sadā nityaṃ virāgī ca viśeṣataḥ |
tasmāttvaṃ tena rudreṇa mano yoktuṃ na cārhasi || 34 ||
[Analyze grammar]

sarvaṃ viruddhaṃ rūpādi tava devi harasya ca |
mahyaṃ na rocate hyetadyadīcchasi tathā kuru || 35 ||
[Analyze grammar]

nandīśvara uvāca |
ityuktvā ca punā rudro brahmacārisvarūpavān |
nininda bahudhātmānaṃ tadagre tāṃ parīkṣitum || 36 ||
[Analyze grammar]

tacchrutvā pārvatī devī vipravākyaṃ durāsadam |
pratyuvāca mahākruddhā śivanindāparaṃ ca tam || 37 ||
[Analyze grammar]

etāvaddhi mayā jñātaṃ kaściddhanyo bhaviṣyati |
parantu sakalaṃ jñātamavadhyo dṛśyate'dhunā || 38 ||
[Analyze grammar]

brahmacārisvarūpeṇa kaścittvaṃ dhūrta āgataḥ |
śivanindā kṛtā mūḍha tvayā manyurabhūnmama || 39 ||
[Analyze grammar]

śivaṃ tvaṃ ca na jānāsi śivāttvaṃ hi bahirmukhaḥ |
tvatpūjā ca kṛtā yanme tasmāttāpayutā'bhavam || 40 ||
[Analyze grammar]

śivanindāṃ karotīha tattvamajñāya yaḥ pumān |
ājanmasaṃcitaṃ puṇyaṃ tasya bhasmībhavatyuta || 41 ||
[Analyze grammar]

śivavidveṣiṇaṃ spṛṣṭvā prāyaścittaṃ samācaret || 42 ||
[Analyze grammar]

re re duṣṭa tvayā proktamahaṃ jānāmi śaṃkaram |
niścayena na vijñātaḥ śiva eva paraḥ prabhuḥ || 43 ||
[Analyze grammar]

yathā tathā bhavedrudro māyayā bahurūpavān |
mamābhīṣṭaprado'tyantaṃ nirvikāraḥ satāmpriyaḥ || 44 ||
[Analyze grammar]

nandīśvara uvāca |
ityuktvā taṃ śivā devī śivatattvaṃ jagāda sā |
yatra brahmatayā rudraḥ kathyate nirguṇo'vyayaḥ || 45 ||
[Analyze grammar]

tadākarṇya vaco devyā brahmacārī sa vai dvijaḥ |
punarvacanamādātuṃ yāvadeva pracakrame || 46 ||
[Analyze grammar]

provāca girijā tāvatsvasakhīṃ vijayāndrutam |
śivāsaktamanovṛttiḥ śivanindāparāṅmukhī || 47 ||
[Analyze grammar]

girijovāca |
vāraṇīyaḥ prayatnena sakhyayaṃ hi dvijādhamaḥ |
punarvaktumanāścāyaṃ śivanindāṃ kariṣyati || 48 ||
[Analyze grammar]

na kevalaṃ bhavetpāpaṃ nindākartuḥ śivasya hi |
yo vai śṛṇoti tannindāṃ pāpabhāksa bhavediha || 49 ||
[Analyze grammar]

śivanindākaro vadhyassarvathā śivakiṃkaraiḥ |
brāhmaṇaścetsa vai tyājyo gantavyaṃ tatsthalāddrutam || 50 ||
[Analyze grammar]

ayanduṣṭaḥ punarniṃdāṃ kariṣyati śivasya hi |
brāhmaṇatvādavadhyaśca tyājyo'dṛśyaśca sarvathā || 51 ||
[Analyze grammar]

sthalametaddrutaṃ hitvā yāsyāmo'nyatra mā ciram |
yathā saṃbhāṣaṇaṃ na syādanenāviduṣā punaḥ || 92 ||
[Analyze grammar]

|| nandīśvara uvāca |
ityuktvā comayā yāvatpadamutkṣipyate mune |
asau tāvacchivaḥ sākṣādālalambe paṭaṃ svayam || 53 ||
[Analyze grammar]

kṛtvā svarūpaṃ divyaṃ ca śivādhyānaṃ yathā tathā |
darśayitvā śivāyai tāmuvācāvāṅmukhī śivaḥ || 54 ||
[Analyze grammar]

śiva uvāca |
kutra tvaṃ yāsi māṃ hitvā na tvantyājyā mayā śive |
mayā parīkṣitāsi tvaṃ dṛḍhabhaktāsi me'naghe || 55 ||
[Analyze grammar]

brahmacārisvarūpeṇa bhāvamicchustvadīyakam |
tavopakaṇṭhamāgatya prāvocaṃ vividhaṃ vacaḥ || 56 ||
[Analyze grammar]

prasannosmi dṛḍhaṃ bhaktyā śive tava viśeṣataḥ |
cittepsitaṃ varaṃ brūhi nādeyaṃ vidyate tava || 57 ||
[Analyze grammar]

adyaprabhṛti te dāsastapobhiḥ premanirbhare |
kṛto'smi tava saundaryyātkṣaṇa eko yugāyate || 58 ||
[Analyze grammar]

tyajyatāṃ ca tvayā lajjā mama patnī sanātanī |
ehi priye tvayā sākaṃ drutaṃ yāmi svakaṃ girim || 59 ||
[Analyze grammar]

ityuktavati deveśe śivāti mudamāpa sā |
tapoduḥkhantu yatsarvaṃ tajjahau drutameva hi || 60 ||
[Analyze grammar]

tataḥ prahṛṣṭā sā dṛṣṭvā divyarūpaṃ śivasya tat |
pratyuvāca prabhuṃ prītyā lajjayādho mukhī śivā || 61 ||
[Analyze grammar]

śivovāca |
yadi prasanno deveśa karoṣi ca kṛpāṃ mayi |
patirme bhava deveśa ityuktaśśivayā śivaḥ || 62 ||
[Analyze grammar]

gṛhītvā vidhivatpāṇiṃ kailāsaṃ sa tayā yayau |
patiṃ taṃ girijā prāpya devakāryaṃ cakāra sā || 63 ||
[Analyze grammar]

iti proktastu te tāta brahmacāri svarūpakaḥ |
śivāvatāro hi mayā śivābhāvaparīkṣakaḥ || 64 ||
[Analyze grammar]

idamākhyānamanaghaṃ paramaṃ vyāhṛtaṃ mayā |
ya etacchṛṇuyātprītyā sukhī gatimāpnuyāt || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 33

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: